Jump to content

Yasna – Hoffmann transcription

From Behdin

Hā 0 (Prelude/Introduction)

pa ną̇m i yazdą̇


1.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm. yak u si bār


aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
frauuarāne mazdaiiasnō zaraθuštriš vīdaēuuō ahura-t̰kaēṣ̌ō;
hāuuanə̄e aṣ̌aone aṣ̌ahe raθβe yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca;
sāuuaŋhə̄e vīsiiāica aṣ̌aone aṣ̌ahe raθβe yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca.


2.
āθrō ahurahe mazdā̊ puθrahe tauua ātarš puθra ahurahe mazdā̊ xṣ̌naoθra yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca.


3.
yaθā ahū vairiiō zaotā frā-mē mrūtē;
aθā ratuš aṣ̌āt̰cīt̰ haca frā aṣ̌auua vīδuuā̊ mraotū.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm. si bār
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm. du bār
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.


4.
frastuiiē humatōibiiascā hūxtōibiiascā huuarštōibiiascā mą̇θβōibiiascā vaxəδβōibiiascā varštuuōibiiascā;
aibigairiiā daiθē vīspā humatācā hūxtācā huuarštācā;
paitiriciiā daiθē vīspā dušmatācā dužūxtācā dužuuarštācā.


5.
fərā və̄ rāhī aməṣ̌ā spəṇtā yasnəmcā vahməmcā fərā manaŋhā fərā vacaŋhā fərā š́iiaoθanā fərā aŋhuiiā fərā tanuuascīt̰ xᵛax́iiā̊ uštanəm.


6.
staomī aṣ̌əm;
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm. si bār
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.


7.
frauuarāne mazdaiiasnō zaraθuštriš vīdaēuuō ahura-t̰kaēṣ̌ō;
hāuuanə̄e aṣ̌aone aṣ̌ahe raθβe yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca;
sāuuaŋhə̄e vīsiiāica aṣ̌aone aṣ̌ahe raθβe yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca;
raθβą̇m aiiaraną̇mca asniianą̇mca māhiianą̇mca yāiriianą̇mca sarəδaną̇mca yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca.


8.
ahurahe mazdā̊ raēuuatō xᵛarənaŋuhatō aməṣ̌aną̇m spəṇtaną̇m miθrahe vouru-gaoiiaotōiš rāmanasca xᵛāstrahe.


9.
huuarəxṣ̌aētahe aməṣ̌ahe raēuuahe auruuat̰-aspahe;
vaiiaoš uparō-kairiiehe taraδātō aniiāiš dāmą̇n;
aētat̰ tē vaiiō yat̰ tē asti spəṇtō-mainiiaom;
razištaiiā̊ cistaiiā̊ mazdaδātaiiā̊ aṣ̌aoniiā̊ daēnaiiā̊ vaŋhuiiā̊ māzdaiiasnōiš.


10.
mą̇θrahe spəṇtahe aṣ̌aonō vərəziiaŋuhahe dātahe vīdaēuuahe dātahe zaraθuštrōiš darəγaiiā̊ upaiianaiiā̊ daēnaiiā̊ vaŋhuiiā̊ māzdaiiasnōiš zarazdātōiš mą̇θrahe spəṇtahe;
uṣ̌i-darəθrəm daēnaiiā̊ māzdaiiasnōiš vaēδīm mą̇θrahe spəṇtahe;
āsnahe xraθβō mazdaδātahe gaoṣ̌ō-srūtahe xraθβō mazdaδātahe.


11.
āθrō ahurahe mazdā̊̊puθrahe tauua ātarš puθra ahurahe mazdā̊ mat̰ vīspaēibiiō ātərəbiiō;
garōiš uṣ̌i-darənahe mazdaδātahe aṣ̌axᵛāθrahe.


12.
vīspaēṣ̌ą̇m yazataną̇m aṣ̌aoną̇m mainiiauuaną̇m gaēθiianą̇m;
aṣ̌āuną̇m frauuaṣ̌iną̇m uγraną̇m aiβiθūraną̇m paoiriiō-t̰kaēṣ̌aną̇m frauuaṣ̌iną̇m nabānazdištaną̇m frauuaṣ̌iną̇m xṣ̌naoθra yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca.


13.
zōt̰: yaθā ahū vairiiō zaotā frā-mē mrūtē;
rāspī: yaθā ahū vairiiō yō zaotā frā-mē mrūtē;
zōt̰: aθā ratuš aṣ̌āt̰cīt̰ haca frā aṣ̌auua vīδuuā̊ mraotū.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm. si bār
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.


14.
xṣ̌naoθra ahurahe mazdā̊ tarōidīte aŋrahe mainiiə̄uš;
haiθiiāuuarštą̇m hiiat̰ vasnā fəraṣ̌ōtəməm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm. si bār
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.


15.
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm. cihār bār
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.

Invitation of the divinities to the worship (Hā's 1-12)

Hā 1

1.
zōt̰ u rāspī:


niuuaēδaiiemi haṇkāraiiemi daθuṣ̌ō ahurahe mazdā̊ raēuuatō xᵛarənaŋuhatō mazištaheca vahištaheca sraēštaheca xraoždištaheca xraθβištaheca hukərəptəmaheca aṣ̌āt̰ apanōtəmaheca huδāmanō vouru-rafnaŋhō yō nō daδa yō tataṣ̌a yō tuθruiiē yō mainiiuš spəṇtōtəmō.


2.
niuuaēδaiiemi haṇkāraiiemi vaŋhauue manaŋhe aṣ̌āi vahištāi xṣ̌aθrāi vairiiāi spəṇtaiiāi ārmatə̄e hauruuat̰biia amərətat̰biia gə̄uš taṣ̌ne gə̄uš urune āθre ahurahe mazdā̊ yaētuštəmāi aməṣ̌aną̇m spəṇtaną̇m.


3.
niuuaēδaiiemi haṇkāraiiemi asniiaēibiiō aṣ̌ahe ratubiiō;
hāuuanə̄e aṣ̌aone aṣ̌ahe raθβe;
niuuaēδaiiemi haṇkāraiiemi sāuuaŋhə̄e vīsiiāica aṣ̌aone aṣ̌ahe raθβe;
niuuaēδaiiemi haṇkāraiiemi miθrahe vouru-gaoiiaotōiš hazaŋrō-gaoṣ̌ahe baēuuarə-caṣ̌manō aoxtō-nāmanō yazatahe rāmanō xᵛāstrahe.


4.
zōt̰:


niuuaēδaiiemi haṇkāraiiemi rapiθβināi aṣ̌aone aṣ̌ahe raθβe;
niuuaēδaiiemi haṇkāraiiemi frādat̰-fṣ̌auue zaṇtumāica aṣ̌aone aṣ̌ahe raθβe;
niuuaēδaiiemi haṇkāraiiemi aṣ̌ahe vahištahe āθrasca ahurahe mazdā̊.


5.
niuuaēδaiiemi haṇkāraiiemi uzaiieirināi aṣ̌aone aṣ̌ahe raθβe;
niuuaēδaiiemi haṇkāraiiemi frādat̰-vīrāi dāx́iiumāica aṣ̌aone aṣ̌ahe raθβe;
niuuaēδaiiemi haṇkāraiiemi bərəzatō ahurahe nafəδrō apą̇m apasca mazdaδātaiiā̊.


6.
niuuaēδaiiemi haṇkāraiiemi aiβisrūθrimāi aibigaiiāi aṣ̌aone aṣ̌ahe raθβe;
niuuaēδaiiemi haṇkāraiiemi frādat̰-vīspą̇m-hujiiātə̄e zaraθuštrōtəmāica aṣ̌aone aṣ̌ahe raθβe;
niuuaēδaiiemi haṇkāraiiemi aṣ̌āuną̇m frauuaṣ̌iną̇m γəną̇ną̇mca vīrō-vą̇θβaną̇m yāiriiaiiā̊sca huṣ̌itōiš;
amaheca hutāštahe huraoδahe vərəθraγnaheca ahuraδātahe vanaiṇtiiā̊sca uparatātō.


7.
niuuaēδaiiemi haṇkāraiiemi uṣ̌ahināi aṣ̌aone aṣ̌ahe raθβe;
niuuaēδaiiemi haṇkāraiiemi bərəjiiāi nmāniiāica aṣ̌aone aṣ̌ahe raθβe;
niuuaēδaiiemi haṇkāraiiemi sraoṣ̌ahe aš́iiehe aṣ̌iuuatō vərəθrājanō frādat̰-gaēθahe;
raṣ̌naoš razištahe arštātasca frādat̰-gaēθaiiā̊ varədat̰-gaēθaiiā̊.


8.
niuuaēδaiiemi haṇkāraiiemi māhiiaēibiiō aṣ̌ahe ratubiiō;
aṇtarəmā̊ŋhāi aṣ̌aone aṣ̌ahe raθβe;
niuuaēδaiiemi haṇkāraiiemi pərənō-mā̊ŋhāi vīṣ̌aptaθāica aṣ̌aone aṣ̌ahe raθβe.


9.
niuuaēδaiiemi haṇkāraiiemi yāiriiaēibiiō aṣ̌ahe ratubiiō;
maiδiiōizarəmaiiāi aṣ̌aone aṣ̌ahe raθβe;
niuuaēδaiiemi haṇkāraiiemi maiδiiōiṣ̌əmāi aṣ̌aone aṣ̌ahe raθβe;
niuuaēδaiiemi haṇkāraiiemi paitišhahiiāi aṣ̌aone aṣ̌ahe raθβe;
niuuaēδaiiemi haṇkāraiiemi aiiāθrimāi fraouruuaēštrimāi varṣ̌niharštāica aṣ̌aone aṣ̌ahe raθβe;
niuuaēδaiiemi haṇkāraiiemi maiδiiāiriiāi aṣ̌aone aṣ̌ahe raθβe;
niuuaēδaiiemi haṇkāraiiemi hamaspaθmaēdaiiāi aṣ̌aone aṣ̌ahe raθβe;
niuuaēδaiiemi haṇkāraiiemi sarəδaēibiiō aṣ̌ahe ratubiiō.


10.
niuuaēδaiiemi haṇkāraiiemi vīspaēibiiō aēibiiō ratubiiō yōi həṇti aṣ̌ahe ratauuō θraiiasca θrisą̇sca nazdišta pairišhāuuanaiiō yōi həṇti aṣ̌ahe yat̰ vahištahe mazdō-frasāsta zaraθuštrō-fraoxta.


11.
niuuaēδaiiemi haṇkāraiiemi ahuraēibiia miθraēibiia bərəzaṇbiia aiθiiajaŋhaēibiia aṣ̌auuanaēibiia stārą̇mca spəṇtō-mainiiauuaną̇m dāmaną̇m tištriieheca stārō raēuuatō xᵛarənaŋuhatō mā̊ŋhaheca gaociθrahe huuarəca xṣ̌aētahe auruuat̰-aspahe dōiθrahe ahurahe mazdā̊ miθrahe dāx́iiuną̇m daiŋ́hupatōiš;
niuuaēδaiiemi haṇkāraiiemi rōz ahurahe mazdā̊ raēuuatō xᵛarənaŋuhatō;
niuuaēδaiiemi haṇkāraiiemi māh aṣ̌āuną̇m frauuaṣ̌iną̇m.


12.
niuuaēδaiiemi haṇkāraiiemi tauua āθrō ahurahe mazdā̊ puθra mat̰ vīspaēibiiō ātərəbiiō;
niuuaēδaiiemi haṇkāraiiemi aiβiiō vaŋuhibiiō vīspaną̇mca apą̇m mazdaδātaną̇m vīspaną̇mca uruuaraną̇m mazdaδātaną̇m.


13.
niuuaēδaiiemi haṇkāraiiemi mą̇θrahe spəṇtahe aṣ̌aonō vərəziiaŋuhahe dātahe vīdaēuuahe dātahe zaraθuštrōiš darəγaiiā̊ upaiianaiiā̊ daēnaiiā̊ vaŋhuiiā̊ māzdaiiasnōiš.


14.
niuuaēδaiiemi haṇkāraiiemi garōiš uṣ̌idarənahe mazdaδātahe aṣ̌axᵛāθrahe vīspaēṣ̌ą̇mca gairiną̇m aṣ̌axᵛāθraną̇m pouru-xᵛāθraną̇m mazdaδātaną̇m kāuuaiieheca xᵛarənaŋhō mazdaδātahe axᵛarətaheca xᵛarənaŋhō mazdaδātahe;
niuuaēδaiiemi haṇkāraiiemi aṣ̌ōiš vaŋhuiiā̊ cistōiš vaŋhuiiā̊ ərəθə̄ vaŋhuiiā̊ rasą̇stātō vaŋhuiiā̊ xᵛarənaŋhō sauuaŋhō mazdaδātahe.


15.
niuuaēδaiiemi haṇkāraiiemi dahmaiiā̊ vaŋhuiiā̊ āfritōiš dahmaheca narš aṣ̌aonō uγraheca taxmahe dāmōiš upamanahe yazatahe.


16.
niuuaēδaiiemi haṇkāraiiemi ā̊ŋhą̇m asaŋhą̇mca ṣ̌ōiθraną̇mca gaoiiaoitiną̇mca maēθananą̇mca auuō-xᵛarənaną̇mca apą̇mca zəmą̇mca uruuaraną̇mca aiŋ́hā̊sca zəmō auuaiŋ́heca aṣ̌nō vātaheca aṣ̌aonō strą̇m mā̊ŋhō hūrō anaγraną̇m raocaŋhą̇m xᵛaδātaną̇m vīspaną̇mca spəṇtahe mainiiə̄uš dāmaną̇m aṣ̌aoną̇m aṣ̌aoniną̇mca aṣ̌ahe raθβą̇m.


17.
niuuaēδaiiemi haṇkāraiiemi raθβō bərəzatō yō aṣ̌ahe;
raθβą̇m aiiaraną̇mca asniianą̇mca māhiianą̇mca yāiriianą̇mca sarəδaną̇mca yōi həṇti aṣ̌ahe ratauuō;
hāuuanōiš raθβō.


18.
niuuaēδaiiemi haṇkāraiiemi aṣ̌āuną̇m frauuaṣ̌iną̇m uγraną̇m aiβiθūraną̇m paoiriiō-t̰kaēṣ̌aną̇m frauuaṣ̌iną̇m nabānazdištaną̇m frauuaṣ̌iną̇m hauuahe urunō frauuaṣ̌ə̄e.


19.
niuuaēδaiiemi haṇkāraiiemi vīspaēibiiō aṣ̌ahe ratubiiō;
niuuaēδaiiemi haṇkāraiiemi vīspaēibiiō vaŋhuδābiiō yazataēibiiō mainiiaoibiiascā gaēθiiaēibiiascā yōi həṇti yasniiāca vahmiiāca aṣ̌āt̰ haca yat̰ vahištāt̰.


20.
hauuane aṣ̌āum aṣ̌ahe ratuuō sauuaŋhe aṣ̌āum aṣ̌ahe ratuuō rapiθβina aṣ̌āum aṣ̌ahe ratuuō uzaiieirina aṣ̌āum aṣ̌ahe ratuuō aiβisrūθrima aibigaiia aṣ̌āum aṣ̌ahe ratuuō uṣ̌ahina aṣ̌āum aṣ̌ahe ratuuō.


21.
yezi θβā diduuaēṣ̌a yezi manaŋha yezi vacaŋha yezi š́iiaoθna yezi zaoṣ̌a yezi azaoṣ̌a;
ā-tē aiŋ́he fraca stuiiē nī-tē vaēδaiiemi yezi tē aiŋ́he auuā-urūraoδa yat̰ yasnaheca vahmaheca.


22.
ratauuō vīspe mazišta aṣ̌āum aṣ̌ahe ratauuō yezi vō diduuaēṣ̌a yezi manaŋha yezi vacaŋha yezi š́iiaoθna yezi zaoṣ̌a yezi azaoṣ̌a;
ā-vō aiŋ́he fraca stuiiē nī-vō vaēδaiiemi yezi vō aiŋ́he auuā-urūraoδa yat̰ yasnaheca vahmaheca.


23.
zōt̰ u rāspī:


frauuarāne mazdaiiasnō zaraθuštriš vīdaēuuō ahura-t̰kaēṣ̌ō hāuuanə̄e aṣ̌aone aṣ̌ahe raθβe yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca;
sāuuaŋhə̄e vīsiiāica aṣ̌aone aṣ̌ahe raθβe yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca;
raθβą̇m aiiaraną̇mca asniianą̇mca māhiianą̇mca yāiriianą̇mca sarəδaną̇mca yasnāica vahmāica xṣ̌naoθrāica rāspī: frasastaiiaēca.

Hā 2 (Barsom Yasht/Hymn to the Baresman)

1.
zōt̰ u rāspī:


zaoθra āiiese yešti barəsma āiiese yešti;
barəsma āiiese yešti zaoθra āiiese yešti;
zaoθra haδa-barəsma āiiese yešti barəsma haδa-zaoθra āiiese yešti;
ahmiia zaoθre imat̰ barəsma āiiese yešti;
ana barəsmana imą̇m zaoθrą̇m āiiese yešti;
haδa-zaoθrəm imat̰ barəsma āiiese yešti;
imat̰ barəsma zōt̰: haδa-zaoθrəm haδa-aiβiiā̊ŋhanəm aṣ̌aiia frastarətəm āiiese yešti.


2.
ahmiia zaoθre barəsmanaēca ahurəm mazdą̇m aṣ̌auuanəm aṣ̌ahe ratūm āiiese yešti;
aməṣ̌ā spəṇtā huxṣ̌aθrā huδā̊ŋhō āiiese yešti.


3.
ahmiia zaoθre barəsmanaēca asniia aṣ̌auuana aṣ̌ahe ratauuō āiiese yešti;
hāuuanīm aṣ̌auuanəm aṣ̌ahe ratūm āiiese yešti;
sāuuaŋhaēm vīsīmca aṣ̌auuanəm aṣ̌ahe ratūm āiiese yešti;
ahmiia zaoθre barəsmanaēca miθrəm vouru-gaoiiaoitīm hazaŋra-gaoṣ̌əm baēuuarə-caṣ̌manəm aoxtō-nāmanəm yazatəm āiiese yešti;
rāma xᵛāstrəm āiiese yešti.


4.
ahmiia zaoθre barəsmanaēca rapiθβinəm aṣ̌auuanəm aṣ̌ahe ratūm āiiese yešti;
frādat̰-fṣ̌āum zaṇtuməmca aṣ̌auuanəm aṣ̌ahe ratūm āiiese yešti;
ahmiia zaoθre barəsmanaēca aṣ̌əm vahištəm ātrəmca ahurahe mazdā̊ puθrəm āiiese yešti.


5.
ahmiia zaoθre barəsmanaēca uzaiieirinəm aṣ̌auuanəm aṣ̌ahe ratūm āiiese yešti;
frādat̰-vīrəm dāx́iiuməmca aṣ̌auuanəm aṣ̌ahe ratūm āiiese yešti;
ahmiia zaoθre barəsmanaēca bərəzaṇtəm ahurəm xṣ̌aθrīm xṣ̌aētəm apą̇m napātəm auruuat̰-aspəm āiiese yešti;
apəmca mazdaδātą̇m aṣ̌aonīm āiiese yešti.


6.
ahmiia zaoθre barəsmanaēca aiβisrūθriməm aibigāim aṣ̌auuanəm aṣ̌ahe ratūm āiiese yešti;
frādat̰-vīspą̇m-hujiiāitīm zaraθuštrōtəməmca aṣ̌auuanəm aṣ̌ahe ratūm āiiese yešti;
ahmiia zaoθre barəsmanaēca aṣ̌āuną̇m vaŋuhīš sūrā̊ spəṇtā̊ frauuaṣ̌aiiō āiiese yešti;
γnā̊sca vīrō-vą̇θβā̊ āiiese yešti;
yāiriią̇mca huṣ̌itīm āiiese yešti;
aməmca hutaštəm huraoδəm āiiese yešti;
vərəθraγnəmca ahuraδātəm āiiese yešti;
vanaiṇtīmca uparatātəm āiiese yešti.


7.
ahmiia zaoθre barəsmanaēca uṣ̌ahinəm aṣ̌auuanəm aṣ̌ahe ratūm āiiese yešti;
bərəjīm nmānīmca aṣ̌auuanəm aṣ̌ahe ratūm āiiese yešti;
ahmiia zaoθre barəsmanaēca sraoṣ̌əm aṣ̌īm huraoδəm vərəθrājanəm frādat̰-gaēθəm aṣ̌auuanəm aṣ̌ahe ratūm āiiese yešti;
raṣ̌nūm razištəm āiiese yešti;
arštātəmca frādat̰-gaēθą̇m varədat̰-gaēθą̇m āiiese yešti.


8.
ahmiia zaoθre barəsmanaēca māhiia aṣ̌auuana aṣ̌ahe ratauuō āiiese yešti;
aṇtarəmā̊ŋhəm aṣ̌auuanəm aṣ̌ahe ratūm āiiese yešti;
pərənō-mā̊ŋhəm vīṣ̌aptaθəm aṣ̌auuanəm aṣ̌ahe ratūm āiiese yešti.


9.
ahmiia zaoθre barəsmanaēca yāiriia aṣ̌auuana aṣ̌ahe ratauuō āiiese yešti;
maiδiiōizarəmaēm aṣ̌auuanəm aṣ̌ahe ratūm āiiese yešti;
ahmiia zaoθre barəsmanaēca maiδiiōiṣ̌əməm aṣ̌auuanəm aṣ̌ahe ratūm āiiese yešti;
ahmiia zaoθre barəsmanaēca paitišhahīm aṣ̌auuanəm aṣ̌ahe ratūm āiiese yešti;
ahmiia zaoθre barəsmanaēca aiiāθriməm fraouruuaēštriməm varṣ̌niharštəm aṣ̌auuanəm aṣ̌ahe ratūm āiiese yešti;
ahmiia zaoθre barəsmanaēca maiδiiāirīm aṣ̌auuanəm aṣ̌ahe ratūm āiiese yešti;
ahmiia zaoθre barəsmanaēca hamaspaθmaēdaēm aṣ̌auuanəm aṣ̌ahe ratūm āiiese yešti;
ahmiia zaoθre barəsmanaēca sarəδa aṣ̌auuana aṣ̌ahe ratauuō āiiese yešti.


10.
ahmiia zaoθre barəsmanaēca vīspe aṣ̌ahe ratauuō āiiese yešti yōi həṇti aṣ̌ahe ratauuō θraiiasca θrisą̇sca nazdišta pairišhāuuanaiiō yōi həṇti aṣ̌ahe yat̰ vahištahe mazdō-frasāsta zaraθuštrō-fraoxta.


11.
ahmiia zaoθre barəsmanaēca ahura miθra bərəzaṇta aiθiiajaŋha aṣ̌auuana āiiese yešti;
strə̄ušca mā̊ŋhəmca huuarəca uruuarāhu paiti barəsmaniiāhu miθrəm vīspaną̇m dax́iiuną̇m daiŋ́hupaitīm āiiese yešti;
ahmiia zaoθre barəsmanaēca rōz ahurəm mazdą̇m raēuuaṇtəm xᵛarənaŋuhaṇtəm āiiese yešti;
ahmiia zaoθre barəsmanaēca māh aṣ̌āuną̇m vaŋuhīš sūrā̊ spəṇtā̊ frauuaṣ̌aiiō āiiese yešti.


12.
ahmiia zaoθre barəsmanaēca θβą̇m ātrəm ahurahe mazdā̊ puθrəm aṣ̌auuanəm aṣ̌ahe ratūm āiiese yešti mat̰ vīspaēibiiō ātərəbiiō;
ahmiia zaoθre barəsmanaēca āpō vaŋuhīš vahištā̊ mazdaδātā̊ aṣ̌aonīš āiiese yešti;
vīspā̊ āpō mazdaδātā̊ aṣ̌aonīš āiiese yešti;
vīspā̊ uruuarā̊ mazdaδātā̊ aṣ̌aonīš āiiese yešti.


13.
ahmiia zaoθre barəsmanaēca mą̇θrəm spəṇtəm ašxᵛarənaŋhəm āiiese yešti;
dātəm vīdōiiūm āiiese yešti;
dātəm zaraθuštri āiiese yešti;
darəγą̇m upaiianą̇m āiiese yešti;
daēną̇m vaŋuhīm māzdaiiasnīm āiiese yešti.


14.
ahmiia zaoθre barəsmanaēca gairīm uṣ̌idarənəm mazdaδātəm aṣ̌axᵛāθrəm yazatəm āiiese yešti;
vīspā̊ garaiiō aṣ̌axᵛāθrā̊ pouru-xᵛāθrā̊ mazdaδāta aṣ̌auuana aṣ̌ahe ratauuō āiiese yešti;
uγrəm kauuaēm xᵛarənō mazdaδātəm āiiese yešti;
uγrəm axᵛarətəm xᵛarənō mazdaδātəm āiiese yešti;
ahmiia zaoθre barəsmanaēca aṣ̌īm vaŋuhīm āiiese yešti;
xṣ̌ōiθnīm bərəzaitīm amauuaitīm huraoδą̇m xᵛāparą̇m;
xᵛarənō mazdaδātəm āiiese yešti;
sauuō mazdaδātəm āiiese yešti.


15.
ahmiia zaoθre barəsmanaēca dahmą̇m vaŋuhīm āfritīm āiiese yešti;
dahməmca narəm aṣ̌auuanəm āiiese yešti;
uγrəm taxməm dāmōiš upamanəm yazatəm āiiese yešti.


16.
ahmiia zaoθre barəsmanaēca imā̊ apasca zəmasca uruuarā̊sca āiiese yešti;
imā̊ asā̊sca ṣ̌ōiθrā̊sca gaoiiaoitīšca maēθaniiā̊sca auuō-xᵛarənā̊sca āiiese yešti;
iməmca ṣ̌ōiθrahe paitīm āiiese yešti yim ahurəm mazdą̇m.


17.
ahmiia zaoθre barəsmanaēca ratauuō vīspe mazišta āiiese yešti aiiara asniia māhiia yāiriia sarəδa;
ahmiia zaoθre barəsmanaēca aṣ̌āuną̇m vaŋuhīš sūrā̊ spəṇtā̊ frauuaṣ̌aiiō āiiese yešti.


18.
ahmiia zaoθre barəsmanaēca vīspe aṣ̌auuanō yazata āiiese yešti;
vīspe aṣ̌ahe ratauuō āiiese yešti;
hāuuanīm paiti ratūm sāuuaŋhaēm vīsīmca paiti ratūm;
ratauuō vīspe mazišta paiti ratūm.

Sarosh Dron (Hā's 3-8)

Hā 3 (Sarosh Dron 1)

1.
barəsmana paiti-bərəta haδa-zaoθra hāuuanōiš raθβō xᵛarəθəm miiazdəm āiiese yešti hauruuata amərətāta gāuš hudā̊ xṣ̌nūmaine ahurahe mazdā̊ aməṣ̌aną̇m spəṇtaną̇m xṣ̌nūmaine sraoṣ̌ahe aš́iiehe aṣ̌iuuatō vərəθrājanō frādat̰-gaēθahe.


2.
haoməmca para-haoməmca āiiese yešti xṣ̌nūmaine zaraθuštrahe spitāmahe aṣ̌aonō frauuaṣ̌ə̄e;
aēsmą̇ āiiese yešti baoiδi xṣ̌nūmaine tauua āθrō ahurahe mazdā̊ puθra.


3.
haomą̇ āiiese yešti xṣ̌nūmaine aiβiiō vaŋuhibiiō apą̇m vaŋuhīną̇m mazdaδātaną̇m;
āpəm haomiią̇m āiiese yešti;
gą̇m jīuuiią̇m āiiese yešti;
uruuarą̇m haδānaēpatą̇m aṣ̌aiia uzdātą̇m āiiese yešti;
xṣ̌nūmaine apą̇m mazdaδātaną̇m.


4.
imat̰ barəsma haδa-zaoθrəm haδa-aiβiiā̊ŋhanəm aṣ̌aiia frastarətəm āiiese yešti xṣ̌nūmaine aməṣ̌aną̇m spəṇtaną̇m;
vāca humata hūxta huuaršta āiiese yešti;
gāθaną̇mca sraoθrəm āiiese yešti;
huuarštā̊ mą̇θrā̊ āiiese yešti;
imą̇m aŋhuiią̇mca aṣ̌aiią̇mca raθβą̇mca ratufritīmca āiiese yešti xṣ̌nūmaine yazataną̇m aṣ̌aoną̇m mainiiauuaną̇m gaēθiianą̇m xṣ̌nūmaine hauuaheca urunō.


5.
āiiese yešti asniiaēibiiō aṣ̌ahe ratubiiō;
hāuuanə̄e aṣ̌aone aṣ̌ahe raθβe;
āiiese yešti sāuuaŋhə̄e vīsiiāica aṣ̌aone aṣ̌ahe raθβe āiiese yešti miθrahe vouru-gaoiiaotōiš hazaŋrō-gaoṣ̌ahe baēuuarə-caṣ̌manō aoxtō-nāmanō yazatahe rāmanō xᵛāstrahe.


6.
āiiese yešti rapiθβināi aṣ̌aone aṣ̌ahe raθβe;
āiiese yešti frādat̰-fṣ̌auue zaṇtumāica aṣ̌aone aṣ̌ahe raθβe;
āiiese yešti aṣ̌ahe vahištahe āθrasca ahurahe mazdā̊.


7.
āiiese yešti uzaiieirināi aṣ̌aone aṣ̌ahe raθβe;
āiiese yešti frādat̰-vīrāi dāx́iiumāica aṣ̌aone aṣ̌ahe raθβe;
āiiese yešti bərəzatō ahurahe nafəδrō apą̇m apasca mazdaδātaiiā̊.


8.
āiiese yešti aiβisrūθrimāi aibigaiiāi aṣ̌aone aṣ̌ahe raθβe;
āiiese yešti frādat̰-vīspą̇m-hujiiātə̄e zaraθuštrōtəmāica aṣ̌aone aṣ̌ahe raθβe;
āiiese yešti aṣ̌āuną̇m frauuaṣ̌iną̇m γəną̇ną̇mca vīrō-vą̇θβaną̇m yāiriiaiiā̊sca huṣ̌itōiš amaheca hutāštahe huraoδahe vərəθraγnaheca ahuraδātahe vanaiṇtiiā̊sca uparatātō.


9.
āiiese yešti uṣ̌ahināi aṣ̌aone aṣ̌ahe raθβe;
āiiese yešti bərəjiiāi nmāniiāica aṣ̌aone aṣ̌ahe raθβe;
āiiese yešti sraoṣ̌ahe aš́iiehe aṣ̌iuuatō vərəθrājanō frādat̰-gaēθahe raṣ̌naoš razištahe arštātasca frādat̰-gaēθaiiā̊ varədat̰-gaēθaiiā̊.


10.
āiiese yešti māhiiaēibiiō aṣ̌ahe ratubiiō;
aṇtarəmā̊ŋhāi aṣ̌aone aṣ̌ahe raθβe;
āiiese yešti pərənō-mā̊ŋhāi vīṣ̌aptaθāica aṣ̌aone aṣ̌ahe raθβe.


11.
āiiese yešti yāiriiaēibiiō aṣ̌ahe ratubiiō;
maiδiiōizarəmaiiāi aṣ̌aone aṣ̌ahe raθβe;
āiiese yešti maiδiiōiṣ̌əmāi aṣ̌aone aṣ̌ahe raθβe;
āiiese yešti paitišhahiiāi aṣ̌aone aṣ̌ahe raθβe;
āiiese yešti aiiāθrimāi fraouruuaēštrimāi varṣ̌niharštāica aṣ̌aone aṣ̌ahe raθβe;
āiiese yešti maiδiiāiriiāi aṣ̌aone aṣ̌ahe raθβe;
āiiese yešti hamaspaθmaēdaiiāi aṣ̌aone aṣ̌ahe raθβe;
āiiese yešti sarəδaēibiiō aṣ̌ahe ratubiiō.


12.
āiiese yešti vīspaēibiiō aēibiiō ratubiiō yōi həṇti aṣ̌ahe ratauuō θraiiasca θrisą̇sca nazdišta pairišhāuuanaiiō yōi həṇti aṣ̌ahe yat̰ vahištahe mazdō-frasāsta zaraθuštrō-fraoxta.


13.
āiiese yešti ahuraēibiia miθraēibiia bərəzaṇbiia aiθiiajaŋhaēibiia aṣ̌auuanaēibiia stārą̇mca spəṇtō-mainiiauuaną̇m dāmaną̇m tištriieheca stārō raēuuatō xᵛarənaŋuhatō mā̊ŋhaheca gaociθrahe huuarəca xṣ̌aētahe auruuat̰-aspahe dōiθrahe ahurahe mazdā̊ miθrahe dax́iiuną̇m daiŋ́hupatōiš;
āiiese yešti rōz ahurahe mazdā̊ raēuuatō xᵛarənaŋuhatō;
āiiese yešti māh aṣ̌āuną̇m frauuaṣ̌iną̇m.


14.
āiiese yešti tauua āθrō ahurahe mazdā̊̊puθra mat̰ vīspaēibiiō ātərəbiiō;
āiiese yešti aiβiiō vaŋuhibiiō vīspaną̇mca apą̇m mazdaδātaną̇m vīspaną̇mca uruuaraną̇m mazdaδātaną̇m.


15.
āiiese yešti mą̇θrahe spəṇtahe aṣ̌aonō vərəziiaŋuhahe dātahe vīdaēuuahe dātahe zaraθuštrōiš darəγaiiā̊ upaiianaiiā̊ daēnaiiā̊ vaŋhuiiā̊ māzdaiiasnōiš.


16.
āiiese yešti garōiš uṣ̌idarənahe mazdaδātahe aṣ̌axᵛāθrahe vīspaēṣ̌ą̇mca gairiną̇m aṣ̌axᵛāθraną̇m pouru-xᵛāθraną̇m mazdaδātaną̇m kāuuaiieheca xᵛarənaŋhō mazdaδātahe axᵛarətaheca xᵛarənaŋhō mazdaδātahe;
āiiese yešti aṣ̌ōiš vaŋhuiiā̊ cistōiš vaŋhuiiā̊ ərəθə̄ vaŋhuiiā̊ rasą̇stātō vaŋhuiiā̊ xᵛarənaŋhō sauuaŋhō mazdaδātahe.


17.
āiiese yešti dahmaiiā̊ vaŋhuiiā̊ āfritōiš dahmaheca narš aṣ̌aonō uγraheca taxmahe dāmōiš upamanahe yazatahe.


18.
āiiese yešti ā̊ŋhą̇m asaŋhą̇mca ṣ̌ōiθraną̇mca gaoiiaoitiną̇mca maēθananą̇mca auuō-xᵛarənaną̇mca apą̇mca zəmą̇mca uruuaraną̇mca aiŋ́hā̊sca zəmō auuaiŋ́heca aṣ̌nō vātaheca aṣ̌aonō strą̇m mā̊ŋhō hūrō anaγraną̇m raocaŋhą̇m xᵛaδātaną̇m vīspaną̇mca spəṇtahe mainiiə̄uš dāmaną̇m aṣ̌aoną̇m aṣ̌aoniną̇mca aṣ̌ahe raθβą̇m.


19.
āiiese yešti raθβō bərəzatō yō aṣ̌ahe;
raθβą̇m aiiaraną̇mca asniianą̇mca māhiianą̇mca yāiriianą̇mca sarəδaną̇mca yōi həṇti aṣ̌ahe ratauuō;
hāuuanōiš raθβō.


20.
zōt̰ u rāspī:


xᵛarəθəm miiazdəm āiiese yešti hauruuata amərətāta gāuš hudā̊ xṣ̌nūmaine sraoṣ̌ahe aš́iiehe taxmahe tanumą̇θrahe darṣ̌i-draoš āhūiriiehe aoxtō-nāmanō yazatahe.


21.
haoməmca para-haoməmca āiiese yešti xṣ̌nūmaine zaraθuštrahe spitāmahe aṣ̌aonō frauuaṣ̌ə̄e aoxtō-nāmanō yazatahe;
aēsmą̇ āiiese yešti baoiδi xṣ̌nūmaine tauua āθrō ahurahe mazdā̊ puθra aoxtō-nāmanō yazatahe. xᵛarəθəm-yazatahe du bār


20.
zōt̰ u rāspī:


xᵛarəθəm miiazdəm āiiese yešti hauruuata amərətāta gāuš hudā̊ xṣ̌nūmaine sraoṣ̌ahe aš́iiehe taxmahe tanumą̇θrahe darṣ̌i-draoš āhūiriiehe aoxtō-nāmanō yazatahe.


21.
haoməmca para-haoməmca āiiese yešti xṣ̌nūmaine zaraθuštrahe spitāmahe aṣ̌aonō frauuaṣ̌ə̄e aoxtō-nāmanō yazatahe;
aēsmą̇ āiiese yešti baoiδi xṣ̌nūmaine tauua āθrō ahurahe mazdā̊ puθra aoxtō-nāmanō yazatahe.


22.
āiiese yešti aṣ̌āuną̇m frauuaṣ̌iną̇m uγraną̇m aiβiθūraną̇m paoiriiō-t̰kaēṣ̌aną̇m frauuaṣ̌iną̇m nabānazdištaną̇m frauuaṣ̌iną̇m.


23.
āiiese yešti vīspaēibiiō aṣ̌ahe ratubiiō;
āiiese yešti vīspaēibiiō vaŋhuδābiiō yazataēibiiō mainiiaoibiiascā gaēθiiaēibiiascā yōi həṇti yasniiāca vahmiiāca aṣ̌āt̰ haca yat̰ vahištāt̰.


24.
frauuarāne mazdaiiasnō zaraθuštriš vīdaēuuō ahura-t̰kaēṣ̌ō;
hāuuanə̄e aṣ̌aone aṣ̌ahe raθβe yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca;
sāuuaŋhə̄e vīsiiāica aṣ̌aone aṣ̌ahe raθβe yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca;
raθβą̇m aiiaraną̇mca asniianą̇mca māhiianą̇mca yāiriianą̇mca sarəδaną̇mca yasnāica vahmāica xṣ̌naoθrāica rāspī: frasastaiiaēca.


25.
zōt̰: yaθā ahū vairiiō zaotā frā-mē mrūtē;
rāspī: yaθā ahū vairiiō yō zaotā frā-mē mrūtē;
zōt̰: aθā ratuš aṣ̌āt̰cīt̰ haca frā aṣ̌auua vīδuuā̊̊mraotū.

Hā 4 (Sarosh Dron 2)

1.
zōt̰ u rāspī:


ima humatāca hūxtāca huuarštāca zōt̰: imą̇ haomą̇sca miiazdą̇sca zaoθrā̊sca barəsmaca aṣ̌aiia frastarətəm gą̇mca huδā̊ŋhəm hauruuata amərətāta gą̇mca huδā̊ŋhəm haoməmca para-haoməmca aēsmą̇sca baoiδīmca imą̇m aŋhuiią̇mca aṣ̌aiią̇mca raθβą̇mca ratufritīmca gāθaną̇mca sraoθrəm huuarštā̊ mą̇θrā̊ pairica dadəmahī āca vaēδaiiamahī.


2.
āat̰ dīš āuuaēδaiiamahī ahurāica mazdāi sraoṣ̌āica aš́iiāi aməṣ̌aēibiiasca spəṇtaēibiiō aṣ̌āuną̇mca frauuaṣ̌ibiiō aṣ̌āuną̇mca uruuōibiiō āθraēca ahurahe mazdā̊ raθβaēca bərəzaite vīspaiiā̊ są̇cat̰ca aṣ̌aonō stōiš yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca.


3.
āat̰ dīš āuuaēδaiiamahī ima humatāca hūxtāca huuarštāca imą̇ haomą̇sca miiazdą̇sca zaoθrā̊sca barəsmaca aṣ̌aiia frastarətəm gą̇mca huδā̊ŋhəm hauruuata amərətāta gą̇mca huδā̊ŋhəm haoməmca para-haoməmca aēsmą̇sca baoiδīmca imą̇m aŋhuiią̇mca aṣ̌aiią̇mca raθβą̇mca ratufritīmca gāθaną̇mca sraoθrəm huuarštā̊ mą̇θrā̊ pairica dadəmahī āca vaēδaiiamahī.


4.
āat̰ dīš āuuaēδaiiamahī aməṣ̌aēibiiō spəṇtaēibiiō huxṣ̌aθraēibiiō huδābiiō yauuaējibiiō yauuaēsubiiō yōi vaŋhə̄uš ā manaŋhō š́iieiṇti yā̊sca uiti.


5.
āat̰ dīš āuuaēδaiiamahī frāiiehīš ahe nmānahe fradaθāi ahe nmānahe pasuuą̇mca narą̇mca zātaną̇mca zą̇hiiamnaną̇mca aṣ̌aoną̇m yeŋ́he aēm həṇti.


6.
āat̰ dīš āuuaēδaiiamahī aṣ̌āuną̇m vaŋuhibiiō frauuaṣ̌ibiiō yā̊ uγrā̊sca aiβiθūrā̊sca aṣ̌aoną̇m auuaŋhe.


7.
āat̰ dīš āuuaēδaiiamahī daθuṣ̌ō ahurahe mazdā̊ raēuuatō xᵛarənaŋuhatō mainiiə̄uš mainiiaoiiehe aməṣ̌aną̇m spəṇtaną̇m yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca.


8.
āat̰ dīš āuuaēδaiiamahī asniiaēibiiō aṣ̌ahe ratubiiō;
hāuuanə̄e aṣ̌aone aṣ̌ahe raθβe yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca;
āat̰ dīš āuuaēδaiiamahī sāuuaŋhə̄e vīsiiāica aṣ̌aone aṣ̌ahe raθβe yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca;
āat̰ dīš āuuaēδaiiamahī miθrahe vouru-gaoiiaotōiš hazaŋrō-gaoṣ̌ahe baēuuarə-caṣ̌manō aoxtō-nāmanō yazatahe rāmanō xᵛāstrahe yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca.


9.
āat̰ dīš āuuaēδaiiamahī rapiθβināi aṣ̌aone aṣ̌ahe raθβe yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca;
āat̰ dīš āuuaēδaiiamahī frādat̰-fṣ̌auue zaṇtumāica aṣ̌aone aṣ̌ahe raθβe yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca;
āat̰ dīš āuuaēδaiiamahī aṣ̌ahe vahištahe āθrasca ahurahe mazdā̊ yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca.


10.
āat̰ dīš āuuaēδaiiamahī uzaiieirināi aṣ̌aone aṣ̌ahe raθβe yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca;
āat̰ dīš āuuaēδaiiamahī frādat̰-vīrāi dāx́iiumāica aṣ̌aone aṣ̌ahe raθβe yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca;
āat̰ dīš āuuaēδaiiamahī bərəzatō ahurahe nafəδrō apą̇m apasca mazdaδātaiiā̊ yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca.


11.
āat̰ dīš āuuaēδaiiamahī aiβisrūθrimāi aibigaiiāi aṣ̌aone aṣ̌ahe raθβe yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca;
āat̰ dīš āuuaēδaiiamahī frādat̰-vīspą̇m-hujiiātə̄e zaraθuštrōtəmāica aṣ̌aone aṣ̌ahe raθβe yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca;
āat̰ dīš āuuaēδaiiamahī aṣ̌āuną̇m frauuaṣ̌iną̇m γəną̇ną̇mca vīrō-vą̇θβaną̇m yāiriiaiiā̊sca huṣ̌itōiš;
amaheca hutāštahe huraoδahe vərəθraγnaheca ahuraδātahe vanaiṇtiiā̊sca uparatātō yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca.


12.
āat̰ dīš āuuaēδaiiamahī uṣ̌ahināi aṣ̌aone aṣ̌ahe raθβe yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca;
āat̰ dīš āuuaēδaiiamahī bərəjiiāi nmāniiāica aṣ̌aone aṣ̌ahe raθβe yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca;
āat̰ dīš āuuaēδaiiamahī sraoṣ̌ahe aš́iiehe aṣ̌iuuatō vərəθrājanō frādat̰-gaēθahe;
raṣ̌naoš razištahe arštātasca frādat̰-gaēθaiiā̊ varədat̰-gaēθaiiā̊ yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca.


13.
āat̰ dīš āuuaēδaiiamahī māhiiaēibiiō aṣ̌ahe ratubiiō;
aṇtarəmā̊ŋhāi aṣ̌aone aṣ̌ahe raθβe yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca;
āat̰ dīš āuuaēδaiiamahī pərənō-mā̊ŋhāi vīṣ̌aptaθāica aṣ̌aone aṣ̌ahe raθβe yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca.


14.
āat̰ dīš āuuaēδaiiamahī yāiriiaēibiiō aṣ̌ahe ratubiiō;
maiδiiōizarəmaiiāi aṣ̌aone aṣ̌ahe raθβe yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca;
āat̰ dīš āuuaēδaiiamahī maiδiiōiṣ̌əmāi aṣ̌aone aṣ̌ahe raθβe yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca;
āat̰ dīš āuuaēδaiiamahī paitišhahiiāi aṣ̌aone aṣ̌ahe raθβe yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca;
āat̰ dīš āuuaēδaiiamahī aiiāθrimāi fraouruuaēštrimāi varṣ̌niharštāica aṣ̌aone aṣ̌ahe raθβe yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca;
āat̰ dīš āuuaēδaiiamahī maiδiiāiriiāi aṣ̌aone aṣ̌ahe raθβe yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca;
āat̰ dīš āuuaēδaiiamahī hamaspaθmaēdaiiāi aṣ̌aone aṣ̌ahe raθβe yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca;
āat̰ dīš āuuaēδaiiamahī sarəδaēibiiō aṣ̌ahe ratubiiō yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca.


15.
āat̰ dīš āuuaēδaiiamahī vīspaēibiiō aēibiiō ratubiiō yōi həṇti aṣ̌ahe ratauuō θraiiasca θrisą̇sca nazdišta pairišhāuuanaiiō yōi həṇti aṣ̌ahe yat̰ vahištahe mazdō-frasāsta zaraθuštrō-fraoxta;
yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca.


16.
āat̰ dīš āuuaēδaiiamahī ahuraēibiia miθraēibiia bərəzaṇbiia aiθiiajaŋhaēibiia aṣ̌auuanaēibiia stārą̇mca spəṇtō-mainiiauuaną̇m dāmaną̇m tištriieheca stārō raēuuatō xᵛarənaŋuhatō mā̊ŋhaheca gaociθrahe huuarəca xṣ̌aētahe auruuat̰-aspahe dōiθrahe ahurahe mazdā̊ miθrahe dāx́iiuną̇m daiŋ́hupatōiš;
yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca;
āat̰ dīš āuuaēδaiiamahī rōz ahurahe mazdā̊ raēuuatō xᵛarənaŋuhatō yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca;
āat̰ dīš āuuaēδaiiamahī māh aṣ̌āuną̇m frauuaṣ̌iną̇m yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca.


17.
āat̰ dīš āuuaēδaiiamahī tauua āθrō ahurahe mazdā̊ puθra mat̰ vīspaēibiiō ātərəbiiō yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca;
āat̰ dīš āuuaēδaiiamahī aiβiiō vaŋuhibiiō vīspaną̇mca apą̇m mazdaδātaną̇m vīspaną̇mca uruuaraną̇m mazdaδātaną̇m yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca.


18.
āat̰ dīš āuuaēδaiiamahī mą̇θrahe spəṇtahe aṣ̌aonō vərəziiaŋuhahe dātahe vīdaēuuahe dātahe zaraθuštrōiš darəγaiiā̊ upaiianaiiā̊ daēnaiiā̊ vaŋhuiiā̊ māzdaiiasnōiš yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca.


19.
āat̰ dīš āuuaēδaiiamahī garōiš uṣ̌idarənahe mazdaδātahe aṣ̌axᵛāθrahe vīspaēṣ̌ą̇mca gairiną̇m aṣ̌axᵛāθraną̇m pouru-xᵛāθraną̇m mazdaδātaną̇m kāuuaiieheca xᵛarənaŋhō mazdaδātahe axᵛarətaheca xᵛarənaŋhō mazdaδātahe yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca;
āat̰ dīš āuuaēδaiiamahī aṣ̌ōiš vaŋhuiiā̊ cistōiš vaŋhuiiā̊ ərəθə̄ vaŋhuiiā̊ rasą̇stātō vaŋhuiiā̊ xᵛarənaŋhō sauuaŋhō mazdaδātahe yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca.


20.
āat̰ dīš āuuaēδaiiamahī dahmaiiā̊̊vaŋhuiiā̊ āfritōiš dahmaheca narš aṣ̌aonō uγraheca taxmahe dāmōiš upamanahe yazatahe yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca.


21.
āat̰ dīš āuuaēδaiiamahī ā̊ŋhą̇m asaŋhą̇mca ṣ̌ōiθraną̇mca gaoiiaoitiną̇mca maēθananą̇mca auuō-xᵛarənaną̇mca apą̇mca zəmą̇mca uruuaraną̇mca aiŋ́hā̊sca zəmō auuaiŋ́heca aṣ̌nō vātaheca aṣ̌aonō strą̇m mā̊ŋhō hūrō anaγraną̇m raocaŋhą̇m xᵛaδātaną̇m vīspaną̇mca spəṇtahe mainiiə̄uš dāmaną̇m aṣ̌aoną̇m aṣ̌aoniną̇mca aṣ̌ahe raθβą̇m yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca.


22.
āat̰ dīš āuuaēδaiiamahī raθβō bərəzatō yō aṣ̌ahe;
raθβą̇m aiiaraną̇mca asniianą̇mca māhiianą̇mca yāiriianą̇mca sarəδaną̇mca yōi həṇti aṣ̌ahe ratauuō;
hāuuanōiš raθβō yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca.


23.
āat̰ dīš āuuaēδaiiamahī rāspī: sraoṣ̌ahe aš́iiehe taxmahe tanumą̇θrahe darṣ̌i-draoš āhūiriiehe xṣ̌naoθra yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca;
āat̰ dīš āuuaēδaiiamahī zaraθuštrahe spitāmahe aṣ̌aonō frauuaṣ̌ə̄e xṣ̌naoθra yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca;
āat̰ dīš āuuaēδaiiamahī tauua ātarš puθra ahurahe mazdā̊ xṣ̌naoθra yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca.


24.
āat̰ dīš āuuaēδaiiamahī aṣ̌āuną̇m frauuaṣ̌iną̇m uγraną̇m aiβiθūraną̇m paoiriiō-t̰kaēṣ̌aną̇m frauuaṣ̌iną̇m nabānazdištaną̇m frauuaṣ̌iną̇m yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca.


25.
āat̰ dīš āuuaēδaiiamahī vīspaēibiiō aṣ̌ahe ratubiiō yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca;
āat̰ dīš āuuaēδaiiamahī vīspaēibiiō vaŋhuδābiiō yazataēibiiō mainiiaoibiiascā gaēθiiaēibiiascā yōi həṇti yasniiāca vahmiiāca aṣ̌āt̰ haca yat̰ vahištāt̰.
aməṣ̌ā spəṇtā huxṣ̌aθrā huδā̊ŋhō yazamaide;


26.
yeŋ́hē hātą̇m āat̰ yesnē paitī vaŋhō mazdā̊ ahurō vaēθā aṣ̌āt̰ hacā yā̊ŋhą̇mcā tą̇scā tā̊scā yazamaide.

Hā 5 (Sarosh Dron 3)

1.
zōt̰:


iθā āt̰ yazamaidē ahurəm mazdą̇m yə̄ gą̇mcā aṣ̌əmcā dāt̰ apascā dāt̰ uruuarā̊scā vaŋuhīš raocā̊scā dāt̰ būmīmcā vīspācā vohū ahiiā xṣ̌aθrācā mazə̄nācā hauuapaṇghāišcā.


2.
tə̄m at̰ yasniianą̇m pauruuatātā yazamaidē yōi gə̄uš hacā š́iieiṇtī.


3.
tə̄m at̰ āhūiriiā nāmə̄nī mazdā-varā spəṇtōtə̄mā yazamaidē;
tə̄m ahmākāiš azdibīšcā uštānāišcā yazamaidē;
tə̄m aṣ̌āuną̇m frauuaṣ̌īš narą̇mcā nāiriną̇mcā yazamaidē.


4.
aṣ̌əm at̰ vahištəm yazamaidē hiiat̰ sraēštəm hiiat̰ spəṇtəm aməṣ̌əm hiiat̰ raocaṇghuuat̰ hiiat̰ vīspā vohū.


5.
vohucā manō yazamaidē;
vohucā xṣ̌aθrəm vaŋuhīmcā daēną̇m vaŋuhīmcā fsəratūm vaŋuhīmcā ārmaitīm.


6.
yeŋ́hē hātą̇m āat̰ yesnē paitī vaŋhō mazdā̊ ahurō vaēθā aṣ̌āt̰ hacā yā̊ŋhą̇mcā tą̇scā tā̊scā yazamaide.

Hā 6 (Sarosh Dron 4)

1.
daδuuā̊ŋhəm ahurəm mazdą̇m yazamaide;
aməṣ̌ā spəṇtā huxṣ̌aθrā huδā̊ŋhō yazamaide.


2.
asniia aṣ̌auuana aṣ̌ahe ratauuō yazamaide;
hāuuanīm aṣ̌auuanəm aṣ̌ahe ratūm yazamaide;
sāuuaŋhaēm vīsīmca aṣ̌auuanəm aṣ̌ahe ratūm yazamaide;
miθrəm vouru-gaoiiaoitīm hazaŋra-gaoṣ̌əm baēuuarə-caṣ̌manəm aoxtō-nāmanəm yazatəm yazamaide;
rāma xᵛāstrəm yazamaide.


3.
rapiθβinəm aṣ̌auuanəm aṣ̌ahe ratūm yazamaide;
frādat̰-fṣ̌āum zaṇtuməmca aṣ̌auuanəm aṣ̌ahe ratūm yazamaide;
aṣ̌əm vahištəm ātrəmca ahurahe mazdā̊ puθrəm yazamaide.


4.
uzaiieirinəm aṣ̌auuanəm aṣ̌ahe ratūm yazamaide;
frādat̰-vīrəm dāx́iiuməmca aṣ̌auuanəm aṣ̌ahe ratūm yazamaide;
bərəzaṇtəm ahurəm xṣ̌aθrīm xṣ̌aētəm apą̇m napātəm auruuat̰-aspəm yazamaide;
apəmca mazdaδātą̇m aṣ̌aonīm yazamaide.


5.
aiβisrūθriməm aibigāim aṣ̌auuanəm aṣ̌ahe ratūm yazamaide;
frādat̰-vīspą̇m-hujiiāitīm zaraθuštrōtəməmca aṣ̌auuanəm aṣ̌ahe ratūm yazamaide;
aṣ̌āuną̇m vaŋuhīš sūrā̊ spəṇtā̊ frauuaṣ̌aiiō yazamaide;
γnā̊sca vīrō-vą̇θβā̊ yazamaide;
yāiriią̇mca huṣ̌itīm yazamaide;
aməmca hutaštəm huraoδəm yazamaide;
vərəθraγnəmca ahuraδātəm yazamaide;
vanaiṇtīmca uparatātəm yazamaide.


6.
uṣ̌ahinəm aṣ̌auuanəm aṣ̌ahe ratūm yazamaide;
bərəjīm nmānīmca aṣ̌auuanəm aṣ̌ahe ratūm yazamaide;
sraoṣ̌əm aṣ̌īm huraoδəm vərəθrājanəm frādat̰-gaēθəm aṣ̌auuanəm aṣ̌ahe ratūm yazamaide;
raṣ̌nūm razištəm yazamaide;
arštātəmca frādat̰-gaēθą̇m varədat̰-gaēθą̇m yazamaide.


7.
māhiia aṣ̌auuana aṣ̌ahe ratauuō yazamaide;
aṇtarəmā̊ŋhəm aṣ̌auuanəm aṣ̌ahe ratūm yazamaide;
pərənō-mā̊ŋhəm vīṣ̌aptaθəm aṣ̌auuanəm aṣ̌ahe ratūm yazamaide.


8.
yāiriia aṣ̌auuana aṣ̌ahe ratauuō yazamaide;
maiδiiōizarəmaēm aṣ̌auuanəm aṣ̌ahe ratūm yazamaide;
maiδiiōiṣ̌əməm aṣ̌auuanəm aṣ̌ahe ratūm yazamaide;
paitišhahīm aṣ̌auuanəm aṣ̌ahe ratūm yazamaide;
aiiāθriməm fraouruuaēštriməm varṣ̌niharštəm aṣ̌auuanəm aṣ̌ahe ratūm yazamaide;
maiδiiāirīm aṣ̌auuanəm aṣ̌ahe ratūm yazamaide;
hamaspaθmaēdaēm aṣ̌auuanəm aṣ̌ahe ratūm yazamaide;
sarəδa aṣ̌auuana aṣ̌ahe ratauuō yazamaide.


9.
vīspe aṣ̌ahe ratauuō yazamaide yōi həṇti aṣ̌ahe ratauuō θraiiasca θrisą̇sca nazdišta pairišhāuuanaiiō yōi həṇti aṣ̌ahe yat̰ vahištahe mazdō-frasāsta zaraθuštrō-fraoxta.


10.
ahura miθra bərəzaṇta aiθiiajaŋha aṣ̌auuana yazamaide;
strə̄ušca mā̊ŋhəmca huuarəca uruuarāhu paiti barəsmaniiāhu miθrəm vīspaną̇m dax́iiuną̇m daiŋ́hupaitīm yazamaide;
rōz ahurəm mazdą̇m raēuuaṇtəm xᵛarənaŋuhaṇtəm yazamaide;
māh aṣ̌āuną̇m vaŋuhīš sūrā̊ spəṇtā̊ frauuaṣ̌aiiō yazamaide.


11.
θβą̇m ātrəm ahurahe mazdā̊ puθrəm aṣ̌auuanəm aṣ̌ahe ratūm yazamaide mat̰ vīspaēibiiō ātərəbiiō;
āpō vaŋuhīš vahištā̊ mazdaδātā̊ aṣ̌aonīš yazamaide;
vīspā̊ āpō mazdaδātā̊ aṣ̌aonīš yazamaide;
vīspā̊ uruuarā̊ mazdaδātā̊ aṣ̌aonīš yazamaide.


12.
mą̇θrəm spəṇtəm ašxᵛarənaŋhəm yazamaide;
dātəm vīdōiiūm yazamaide;
dātəm zaraθuštri yazamaide;
darəγą̇m upaiianą̇m yazamaide;
daēną̇m vaŋuhīm māzdaiiasnīm yazamaide.


13.
gairīm uṣ̌idarənəm mazdaδātəm aṣ̌axᵛāθrəm yazatəm yazamaide;
vīspā̊ garaiiō aṣ̌axᵛāθrā̊ pouru-xᵛāθrā̊ mazdaδāta aṣ̌auuana aṣ̌ahe ratauuō yazamaide;
uγrəm kauuaēm xᵛarənō mazdaδātəm yazamaide;
uγrəm axᵛarətəm xᵛarənō mazdaδātəm yazamaide;
aṣ̌īm vaŋuhīm yazamaide;
xṣ̌ōiθnīm bərəzaitīm amauuaitīm huraoδą̇m xᵛāparą̇m xᵛarənō mazdaδātəm yazamaide;
sauuō mazdaδātəm yazamaide.


14.
dahmą̇m vaŋuhīm āfritīm yazamaide;
dahməmca narəm aṣ̌auuanəm yazamaide;
uγrəm taxməm dāmōiš upamanəm yazatəm yazamaide.


15.
imā̊ apasca zəmasca uruuarā̊sca yazamaide;
imā̊ asā̊sca ṣ̌ōiθrā̊sca gaoiiaoitīšca maēθaniiā̊sca auuō-xᵛarənā̊sca yazamaide;
iməmca ṣ̌ōiθrahe paitīm yazamaide yim ahurəm mazdą̇m.


16.
ratauuō vīspe mazišta yazamaide aiiara asniia māhiia yāiriia sarəδa.


17.
zōt̰ u rāspī:


hauruuata amərətāta yazamaide;
gāuš hudā̊ yazamaide;
sraoṣ̌əm aṣ̌īm huraoδəm vərəθrājanəm frādat̰-gaēθəm aṣ̌auuanəm aṣ̌ahe ratūm yazamaide.


18.
haoməmca para-haoməmca yazamaide;
zaraθuštrahe spitāmahe iδa aṣ̌aonō aṣ̌īmca frauuaṣ̌īmca yazamaide;
aēsmą̇sca baoiδīmca yazamaide;
θβą̇m ātrəm ahurahe mazdā̊ puθrəm aṣ̌auuanəm aṣ̌ahe ratūm yazamaide.


19.
aṣ̌āuną̇m vaŋuhīš sūrā̊ spəṇtā̊ frauuaṣ̌aiiō yazamaide.


20.
vīspe aṣ̌auuanō yazata yazamaide;
vīspe aṣ̌ahe ratauuō yazamaide;
hāuuanīm paiti ratūm sāuuaŋhaēm vīsīmca paiti ratūm;
ratauuō vīspe mazišta paiti ratūm.


21.
yeŋ́hē hātą̇m āat̰ yesnē paitī vaŋhō mazdā̊ ahurō vaēθā aṣ̌āt̰ hacā yā̊ŋhą̇mcā tą̇scā tā̊scā yazamaide.
rāspī: yaθā ahū vairiiō yō zaotā frā-mē mrūtē;
zōt̰: aθā ratuš aṣ̌āt̰cīt̰ haca frā aṣ̌auua vīδuuā̊ mraotū.

Hā 7 (Sarosh Dron 5)

1.
zōt̰ u rāspī:


aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm. si bār
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
zōt̰: aṣ̌aiia daδą̇mi xᵛarəθəm miiazdəm hauruuata amərətāta gāuš hudā̊ xṣ̌nūmaine ahurahe mazdā̊ aməṣ̌aną̇m spəṇtaną̇m;
xṣ̌nūmaine sraoṣ̌ahe aš́iiehe aṣ̌iuuatō vərəθrājanō frādat̰-gaēθahe.


2.
aṣ̌aiia daδą̇mi haoməmca para-haoməmca xṣ̌nūmaine zaraθuštrahe spitāmahe aṣ̌aonō frauuaṣ̌ə̄e;
aṣ̌aiia daδą̇mi aēsmą̇ baoiδi xṣ̌nūmaine tauua āθrō ahurahe mazdā̊ puθra.


3.
aṣ̌aiia daδą̇mi haomi xṣ̌nūmaine aiβiiō vaŋuhibiiō apą̇m vaŋuhīną̇m mazdaδātaną̇m;
aṣ̌aiia daδą̇mi āpəm haomiią̇m;
aṣ̌aiia daδą̇mi gą̇m jīuuiią̇m;
aṣ̌aiia daδą̇mi uruuarą̇m haδānaēpatą̇m aṣ̌aiia uzdātą̇m xṣ̌nūmaine apą̇m mazdaδātaną̇m.


4.
aṣ̌aiia daδą̇mi imat̰ barəsma haδa-zaoθrəm haδa-aiβiiā̊ŋhanəm aṣ̌aiia frastarətəm xṣ̌nūmaine aməṣ̌aną̇m spəṇtaną̇m;
aṣ̌aiia daδą̇mi vāca humata hūxta huuaršta;
aṣ̌aiia daδą̇mi gāθaną̇mca sraoθrəm;
aṣ̌aiia daδą̇mi huuarštā̊ mą̇θrā̊;
aṣ̌aiia daδą̇mi imą̇m aŋhuiią̇mca aṣ̌aiią̇mca raθβą̇mca ratufritīmca xṣ̌nūmaine yazataną̇m aṣ̌aoną̇m mainiiauuaną̇m gaēθiianą̇m xṣ̌nūmaine hauuaheca urunō.


5.
aṣ̌aiia daδą̇mi asniiaēibiiō aṣ̌ahe ratubiiō;
hāuuanə̄e aṣ̌aone aṣ̌ahe raθβe;
aṣ̌aiia daδą̇mi sāuuaŋhə̄e vīsiiāica aṣ̌aone aṣ̌ahe raθβe;
aṣ̌aiia daδą̇mi miθrahe vouru-gaoiiaotōiš hazaŋrō-gaoṣ̌ahe baēuuarə-caṣ̌manō aoxtō-nāmanō yazatahe rāmanō xᵛāstrahe.


6.
aṣ̌aiia daδą̇mi rapiθβināi aṣ̌aone aṣ̌ahe raθβe;
aṣ̌aiia daδą̇mi frādat̰-fṣ̌auue zaṇtumāica aṣ̌aone aṣ̌ahe raθβe;
aṣ̌aiia daδą̇mi aṣ̌ahe vahištahe āθrasca ahurahe mazdā̊.


7.
aṣ̌aiia daδą̇mi uzaiieirināi aṣ̌aone aṣ̌ahe raθβe;
aṣ̌aiia daδą̇mi frādat̰-vīrāi dāx́iiumāica aṣ̌aone aṣ̌ahe raθβe;
aṣ̌aiia daδą̇mi bərəzatō ahurahe nafəδrō apą̇m apasca mazdaδātaiiā̊.


8.
aṣ̌aiia daδą̇mi aiβisrūθrimāi aibigaiiāi aṣ̌aone aṣ̌ahe raθβe;
aṣ̌aiia daδą̇mi frādat̰-vīspą̇m-hujiiātə̄e zaraθuštrōtəmāica aṣ̌aone aṣ̌ahe raθβe;
aṣ̌aiia daδą̇mi aṣ̌āuną̇m frauuaṣ̌iną̇m γəną̇ną̇mca vīrō-vą̇θβaną̇m yāiriiaiiā̊sca huṣ̌itōiš amaheca hutāštahe huraoδahe vərəθraγnaheca ahuraδātahe vanaiṇtiiā̊sca uparatātō.


9.
aṣ̌aiia daδą̇mi uṣ̌ahināi aṣ̌aone aṣ̌ahe raθβe;
aṣ̌aiia daδą̇mi bərəjiiāi nmāniiāica aṣ̌aone aṣ̌ahe raθβe;
aṣ̌aiia daδą̇mi sraoṣ̌ahe aš́iiehe aṣ̌iuuatō vərəθrājanō frādat̰-gaēθahe raṣ̌naoš razištahe arštātasca frādat̰-gaēθaiiā̊ varədat̰-gaēθaiiā̊.


10.
aṣ̌aiia daδą̇mi māhiiaēibiiō aṣ̌ahe ratubiiō;
aṇtarəmā̊ŋhāi aṣ̌aone aṣ̌ahe raθβe;
aṣ̌aiia daδą̇mi pərənō-mā̊ŋhāi vīṣ̌aptaθāica aṣ̌aone aṣ̌ahe raθβe.


11.
aṣ̌aiia daδą̇mi yāiriiaēibiiō aṣ̌ahe ratubiiō;
maiδiiōizarəmaiiāi aṣ̌aone aṣ̌ahe raθβe;
aṣ̌aiia daδą̇mi maiδiiōiṣ̌əmāi aṣ̌aone aṣ̌ahe raθβe;
aṣ̌aiia daδą̇mi paitišhahiiāi aṣ̌aone aṣ̌ahe raθβe;
aṣ̌aiia daδą̇mi aiiāθrimāi fraouruuaēštrimāi varṣ̌niharštāica aṣ̌aone aṣ̌ahe raθβe;
aṣ̌aiia daδą̇mi maiδiiāiriiāi aṣ̌aone aṣ̌ahe raθβe;
aṣ̌aiia daδą̇mi hamaspaθmaēdaiiāi aṣ̌aone aṣ̌ahe raθβe;
aṣ̌aiia daδą̇mi sarəδaēibiiō aṣ̌ahe ratubiiō.


12.
aṣ̌aiia daδą̇mi vīspaēibiiō aēibiiō ratubiiō yōi həṇti aṣ̌ahe ratauuō θraiiasca θrisą̇sca nazdišta pairišhāuuanaiiō yōi həṇti aṣ̌ahe yat̰ vahištahe mazdō-frasāsta zaraθuštrō-fraoxta.


13.
aṣ̌aiia daδą̇mi ahuraēibiia miθraēibiia bərəzaṇbiia aiθiiajaŋhaēibiia aṣ̌auuanaēibiia stārą̇mca spəṇtō-mainiiauuaną̇m dāmaną̇m tištriieheca stārō raēuuatō xᵛarənaŋuhatō mā̊ŋhaheca gaociθrahe huuarəca xṣ̌aētahe auruuat̰-aspahe dōiθrahe ahurahe mazdā̊ miθrahe dax́iiuną̇m daiŋ́hupatōiš;
aṣ̌aiia daδą̇mi rōz ahurahe mazdā̊ raēuuatō xᵛarənaŋuhatō;
aṣ̌aiia daδą̇mi māh aṣ̌āuną̇m frauuaṣ̌iną̇m.


14.
aṣ̌aiia daδą̇mi tauua āθrō ahurahe mazdā̊ puθra mat̰ vīspaēibiiō ātərəbiiō;
aṣ̌aiia daδą̇mi aiβiiō vaŋuhibiiō vīspaną̇mca apą̇m mazdaδātaną̇m vīspaną̇mca uruuaraną̇m mazdaδātaną̇m.


15.
aṣ̌aiia daδą̇mi mą̇θrahe spəṇtahe aṣ̌aonō vərəziiaŋuhahe dātahe vīdaēuuahe dātahe zaraθuštrōiš darəγaiiā̊ upaiianaiiā̊ daēnaiiā̊̊vaŋhuiiā̊ māzdaiiasnōiš.


16.
aṣ̌aiia daδą̇mi garōiš uṣ̌idarənahe mazdaδātahe aṣ̌axᵛāθrahe vīspaēṣ̌ą̇mca gairiną̇m aṣ̌axᵛāθraną̇m pouru-xᵛāθraną̇m mazdaδātaną̇m kāuuaiieheca xᵛarənaŋhō mazdaδātahe axᵛarətaheca xᵛarənaŋhō mazdaδātahe;
aṣ̌aiia daδą̇mi aṣ̌ōiš vaŋhuiiā̊ cistōiš vaŋhuiiā̊ ərəθə̄ vaŋhuiiā̊ rasą̇stātō vaŋhuiiā̊ xᵛarənaŋhō sauuaŋhō mazdaδātahe.


17.
aṣ̌aiia daδą̇mi dahmaiiā̊ vaŋhuiiā̊ āfritōiš dahmaheca narš aṣ̌aonō uγraheca taxmahe dāmōiš upamanahe yazatahe.


18.
aṣ̌aiia daδą̇mi ā̊ŋhą̇m asaŋhą̇mca ṣ̌ōiθraną̇mca gaoiiaoitiną̇mca maēθananą̇mca auuō-xᵛarənaną̇mca apą̇mca zəmą̇mca uruuaraną̇mca aiŋ́hā̊sca zəmō auuaiŋ́heca aṣ̌nō vātaheca aṣ̌aonō strą̇m mā̊ŋhō hūrō anaγraną̇m raocaŋhą̇m xᵛaδātaną̇m vīspaną̇mca spəṇtahe mainiiə̄uš dāmaną̇m aṣ̌aoną̇m aṣ̌aoniną̇mca aṣ̌ahe raθβą̇m.


19.
aṣ̌aiia daδą̇mi raθβō bərəzatō yō aṣ̌ahe;
raθβą̇m aiiaraną̇mca asniianą̇mca māhiianą̇mca yāiriianą̇mca sarəδaną̇mca yōi həṇti aṣ̌ahe ratauuō;
hāuuanōiš raθβō.


20.
aṣ̌aiia daδą̇mi zōt̰ u rāspī: xᵛarəθəm miiazdəm hauruuata amərətāta gāuš hudā̊ xṣ̌nūmaine sraoṣ̌ahe aš́iiehe taxmahe tanumą̇θrahe darṣ̌i-draoš āhūiriiehe aoxtō-nāmanō yazatahe.


21.
aṣ̌aiia daδą̇mi haoməmca para-haoməmca xṣ̌nūmaine zaraθuštrahe spitāmahe aṣ̌aonō frauuaṣ̌ə̄e aoxtō-nāmanō yazatahe;
aṣ̌aiia daδą̇mi aēsma baoiδi xṣ̌nūmaine tauua āθrō ahurahe mazdā̊ puθra aoxtō-nāmanō yazatahe. aṣ̌aiia daδą̇mi xᵛarəθəm miiazdəm-yazatahe du bār


20.
aṣ̌aiia daδą̇mi zōt̰ u rāspī: xᵛarəθəm miiazdəm hauruuata amərətāta gāuš hudā̊ xṣ̌nūmaine sraoṣ̌ahe aš́iiehe taxmahe tanumą̇θrahe darṣ̌i-draoš āhūiriiehe aoxtō-nāmanō yazatahe.


21.
aṣ̌aiia daδą̇mi haoməmca para-haoməmca xṣ̌nūmaine zaraθuštrahe spitāmahe aṣ̌aonō frauuaṣ̌ə̄e aoxtō-nāmanō yazatahe;
aṣ̌aiia daδą̇mi aēsma baoiδi xṣ̌nūmaine tauua āθrō ahurahe mazdā̊ puθra aoxtō-nāmanō yazatahe.


22.
aṣ̌aiia daδą̇mi aṣ̌āuną̇m frauuaṣ̌iną̇m uγraną̇m aiβiθūraną̇m paoiriiō-t̰kaēṣ̌aną̇m frauuaṣ̌iną̇m nabānazdištaną̇m frauuaṣ̌iną̇m.


23.
aṣ̌aiia daδą̇mi vīspaēibiiō aṣ̌ahe ratubiiō;
aṣ̌aiia daδą̇mi vīspaēibiiō vaŋhuδābiiō yazataēibiiō mainiiaoibiiascā gaēθiiaēibiiascā yōi həṇti yasniiāca vahmiiāca aṣ̌āt̰ haca yat̰ vahištāt̰.


24.
aṣ̌aiia-nō paitī jamiiāt̰ yehiiā sauuā iṣ̌ā̊ṇtī rādaŋhō;
θβōi staotarascā mą̇θranascā ahura-mazdā aogəmadaēcā usmahicā vīsāmadaēcā;
hiiat̰ mīždəm mauuaēθəm fradadāθā daēnābiiō mazdā ahurā; θβōi staotarascā-mazdā ahurā du bār
θβōi staotarascā mą̇θranascā ahura-mazdā aogəmadaēcā usmahicā vīsāmadaēcā;
hiiat̰ mīždəm mauuaēθəm fradadāθā daēnābiiō mazdā ahurā.


25.
ahiiā huuō nə̄ dāidī ahmāicā ahuiiē manax́iiāica;
tat̰ ahiiā yā tat̰ upā jamiiāmā tauuācā sarəm aṣ̌ax́iiācā vīspāi yauuē.
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm. du bār
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.


26.
ahunəm vairīm yazamaide;
aršuxδəm vācim yazamaide;
dahmą̇m vaŋuhīm āfritīm yazamaide;
uγrəm taxməm dāmōiš upamanəm yazatəm yazamaide;
hauruuata amərətāta yazamaide;
gāuš hudā̊ yazamaide;
haoməmca para-haoməmca yazamaide;
aēsmą̇sca baoiδīmca yazamaide;
frasasti dahmaiiā̊ vaŋhuiiā̊ āfritōiš.


27.
yeŋ́hē hātą̇m āat̰ yesnē paitī vaŋhō mazdā̊ ahurō vaēθā aṣ̌āt̰ hacā yā̊ŋhą̇mcā tą̇scā tā̊scā yazamaide.


28.
rāspī: yaθā ahū vairiiō yō zaotā frā-mē mrūtē;
zōt̰: aθā ratuš aṣ̌āt̰cīt̰ haca frā aṣ̌auua vīδuuā̊ mraotū.

Hā 8 (Sarosh Dron 6)

1.
zōt̰ u rāspī:


aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm. si bār
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
aṣ̌aiia daδą̇mi xᵛarəθəm miiazdəm hauruuata amərətāta gāuš hudā̊ haoməmca para-haoməmca aēsmą̇sca baoiδīmca frasasti ahurahe mazdā̊ ahunahe vairiiehe aršuxδahe vāxš dahmaiiā̊ vaŋhuiiā̊ āfritōiš uγrāi dāmōiš upamanāi haomaheca mą̇θraheca aṣ̌aonaēca zaraθuštrahe;
aṣ̌aiia-nō paiti jamiiāt̰.


2.
rāspī:


xᵛarata narō aētəm miiazdəm yōi dim haŋhāna aṣ̌āca frə̄rətica.


3.
zōt̰:


aməṣ̌a spəṇta daēne māzdaiiasne vaŋhauuasca vaŋuhīšca zaoθrā̊sca;
yō aēṣ̌uua mazdaiiasnaēṣ̌uua mazdaiiasnō aojanō aṣ̌ahe rāθma jīštaiiamnō yāθβa gaēθā̊ aṣ̌ahe mərəγəṇte auui tū dim disiiata yā̊ apasca uruuarā̊sca zaoθrā̊sca.


4.
yasca aētaēṣ̌ą̇m mazdaiiasnaną̇m pərənāiiuną̇m aiβi-zūzuiianą̇m imą̇ vacō nōit̰ vīsaiti framrūite aētą̇m ā yātumanahe jasaiti.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm. si u cihār bār
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.


aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm. du bār
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.


5.
vasasca tū ahura-mazda uštāca xṣ̌aēṣ̌a hauuaną̇m dāmaną̇m;
vasō āpō vasō uruuarā̊ vasō vīspa vohū aṣ̌aciθra xṣ̌aiiamnəm aṣ̌auuanəm dāiiata axṣ̌aiiamnəm druuaṇtəm.


6.
vasō-xṣ̌aθrō hiiāt̰ aṣ̌auua;
auuasō-xṣ̌aθrō hiiāt̰ druuā̊ gatō hamistō nižbərətō haca spəṇtahe mainiiə̄uš dāmabiiō varatō auuasō-xṣ̌aθrō.


7.
haxṣ̌aiia azəmcit̰ yō zaraθuštrō fratəmą̇ nmānaną̇mca vīsą̇mca zaṇtuną̇mca dax́iiuną̇mca aiŋ́hā̊ daēnaiiā̊ anumataiiaēca anuxtaiiaēca anuuarštaiiaēca yā āhūiriš zaraθuštriš.


8.
rāspī:


rauuasca xᵛāθrəmca āfrīnāmi vīspaiiā̊ aṣ̌aonō stōiš;
ą̇zasca dužāθrəmca āfrīnāmi vīspaiiā̊ druuatō stōiš.


9.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm. si bār
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
haomahe aṣ̌auuazaŋhō xṣ̌naoθra yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca.
zōt̰: yaθā ahū vairiiō zaotā frā-mē mrūtē;
rāspī: yaθā ahū vairiiō yō zaotā frā-mē mrūtē;
zōt̰: aθā ratuš aṣ̌āt̰cīt̰ haca frā aṣ̌auua vīδuuā̊ mraotū.

Hom Yasht (Hā's 9-11)

Hā 9

1.
zōt̰ u rāspī:


hāuuanīm ā ratūm ā haomō upāit̰ zaraθuštrəm ātrəm pairi-yaoždaθəṇtəm gāθā̊sca srāuuaiiaṇtəm;
ā-dim pərəsat̰ zaraθuštrō;
kō narə ahī yim azəm vīspahe aŋhə̄uš astuuatō sraēštəm dādarəsa xᵛahe gaiiehe xᵛanuuatō aməṣ̌ahe.


2.
āat̰ mē aēm paitiiaoxta haomō aṣ̌auua dūraoṣ̌ō;
azəm ahmi zaraθuštra haomō aṣ̌auua dūraoṣ̌ō;
ā-mą̇m yāsaŋuha spitama frā-mą̇m hunuuaŋuha xᵛarətə̄e aoi mą̇m staomaine stūiδi yaθa mā aparacit̰ saoš́iiaṇtō stauuą̇n.


3.
āat̰ aoxta zaraθuštrō, nəmō haomāi zōt̰: kasə-θβą̇m paoiriiō haoma maš́iiō astuuaiθiiāi hunūta gaēθiiāi;
kā ahmāi aṣ̌iš ərənāuui cit̰ ahmāi jasat̰ āiiaptəm.


4.
āat̰ mē aēm paitiiaoxta haomō aṣ̌auua dūraoṣ̌ō;
vīuuaŋhā̊ mą̇m paoiriiō maš́iiō astuuaiθiiāi hunūta gaēθiiāi;
hā ahmāi aṣ̌iš ərənāuui tat̰ ahmāi jasat̰ āiiaptəm yat̰ hē puθrō us-zaiiata yō yimō xṣ̌aētō huuą̇θβō xᵛarənaŋuhastəmō zātaną̇m huuarə-darəsō maš́iiāną̇m;
yat̰ kərənaot̰ aiŋ́he xṣ̌aθrāδa amarṣ̌əṇta pasu vīra aŋhaoṣ̌əmne āpa uruuaire xᵛairiią̇n xᵛarəθəm ajaiiamnəm.


5.
yimahe xṣ̌aθre auruuahe nōit̰ aotəm ā̊ŋha nōit̰ garəməm nōit̰ zauruua ā̊ŋha nōit̰ mərəθiiuš nōit̰ araskō daēuuō-dātō;
paṇca-dasa fracarōiθe pita puθrasca raoδaēṣ̌uua katarascit̰ yauuata xṣ̌aiiōit̰ huuą̇θβō yimō vīuuaŋuhatō puθrō.


6.
kasə-θβą̇m bitiiō haoma maš́iiō astuuaiθiiāi hunūta gaēθiiāi;
kā ahmāi aṣ̌iš ərənāuui cit̰ ahmāi jasat̰ āiiaptəm.


7.
āat̰ mē aēm paitiiaoxta haomō aṣ̌auua dūraoṣ̌ō;
āθβiiō mą̇m bitiiō maš́iiō astuuaiθiiāi hunūta gaēθiiāi;
hā ahmāi aṣ̌iš ərənāuui tat̰ ahmāi jasat̰ āiiaptəm yat̰ hē puθrō us-zaiiata vīsō sūraiiā̊̊θraētaonō;


8.
yō janat̰ ažīm dahākəm θrizafanəm θrikamərəδəm xṣ̌uuaš-aṣ̌īm hazaŋrā-yaoxštīm ašaojaŋhəm daēuuīm drujəm aγəm gaēθāuuiiō druuaṇtəm yą̇m ašaojastəmą̇m drujəm fraca kərəṇtat̰ aŋrō mainiiuš aoi yą̇m astuuaitīm gaēθą̇m mahrkāi aṣ̌ahe gaēθaną̇m.


9.
kasə-θβą̇m θritiiō haoma maš́iiō astuuaiθiiāi hunūta gaēθiiāi;
kā ahmāi aṣ̌iš ərənāuui cit̰ ahmāi jasat̰ āiiaptəm.


10.
āat̰ mē aēm paitiiaoxta haomō aṣ̌auua dūraoṣ̌ō;
θritō sāmaną̇m səuuištō θritiiō mą̇m maš́iiō astuuaiθiiāi hunūta gaēθiiāi;
hā ahmāi aṣ̌iš ərənāuui tat̰ ahmāi jasat̰ āiiaptəm yat̰ hē puθra us-zaiiōiθe uruuāxṣ̌aiiō kərəsāspasca;
t̰kaēṣ̌ō aniiō dātō-rāzō āat̰ aniiō uparō-kairiiō yauua gaēsuš gaδauuarō;


11.
yō janat̰ ažīm sruuarəm yim aspō-garəm nərə-garəm yim vīṣ̌auuaṇtəm zairitəm yim upairi vīš araoδat̰ ārštiiō-barəza zairitəm;
yim upairi kərəsāspō aiiaŋha pitūm pacata ā rapiθβinəm zruuānəm;
tafsat̰ca hō mairiiō xᵛīsat̰ca;
frą̇š aiiaŋhō frasparat̰ yaeš́iiaṇtīm āpəm parā̊ŋhāt̰;
parą̇š tarštō apatacat̰ naire-manā̊ kərəsāspō.


12.
kasə-θβą̇m tūiriiō haoma maš́iiō astuuaiθiiāi hunūta gaēθiiāi;
kā ahmāi aṣ̌iš ərənāuui cit̰ ahmāi jasat̰ āiiaptəm.


13.
āat̰ mē aēm paitiiaoxta haomō aṣ̌auua dūraoṣ̌ō;
pouruṣ̌aspō mą̇m tūiriiō maš́iiō astuuaiθiiāi hunūta gaēθiiāi;
hā ahmāi aṣ̌iš ərənāuui tat̰ ahmāi jasat̰ āiiaptəm yat̰ hē tūm us-zaiiaŋha tūm ərəzuuō zaraθuštra nmānahe pouruṣ̌aspahe vīdaēuuō ahura-t̰kaēṣ̌ō.


14.
srūtō airiiene vaējahe tūm paoiriiō zaraθuštra ahunəm vairīm frasrāuuaiiō vībərəθβaṇtəm āxtūirīm aparəm xraoždiiehiia frasrūiti.


15.
tūm zəmargūrō ākərənauuō vīspe daēuua zaraθuštra yōi para ahmāt̰ vīrō-raoδa apataiiən paiti āiia-zəmā;
yō aojištō yō taṇcištō yō θβaxṣ̌ištō yō āsištō yō as vərəθrają̇stəmō abauuat̰ mainiuuā̊ dāmą̇n.


16.
āat̰ aoxta zaraθuštrō;
nəmō haomāi vaŋhuš haomō huδātō haomō aršdātō vaŋhuš dātō baēṣ̌aziiō hukərəfš huuarəš vərəθrajā̊ zairi-gaonō ną̇miią̇suš yaθa xᵛarəṇte vahištō urunaēca pāθmainiiōtəmō.


17.
nī-tē zāire maδəm mruiiē nī aməm nī vərəθraγnəm nī dasuuarə nī baēṣ̌azəm nī fradaθəm nī varədaθəm nī aojō vīspō-tanūm nī mastīm vīspō-paēsaŋhəm;
nī tat̰ yaθa gaēθāhuua vasō-xṣ̌aθrō fracarāne t̰baēṣ̌ō tauruuā̊ drujəm vanō;


18.
nī tat̰ yaθa tauruuaiieni vīspaną̇m t̰biṣ̌uuatą̇m t̰baēṣ̌ā̊ daēuuaną̇m maš́iiāną̇mca yāθβą̇m pairikaną̇mca sāθrą̇m kaoiią̇m karafną̇mca mairiianą̇mca bizaṇgraną̇m aṣ̌əmaoγaną̇mca bizaṇgraną̇m vəhrkaną̇mca caθβarə-zaṇgraną̇m haēniiā̊sca pərəθu-ainikaiiā̊ dauuą̇iθiiā̊ patą̇iθiiā̊.


19.
iməm θβą̇m paoirīm yānəm haoma jaiδiiemi dūraoṣ̌a;
vahištəm ahūm aṣ̌aoną̇m raocaŋhəm vīspō-xᵛāθrəm;
iməm θβą̇m bitīm yānəm haoma jaiδiiemi dūraoṣ̌a;
druuatātəm aiŋ́hā̊sə-tanuuō;
iməm θβą̇m θritīm yānəm haoma jaiδiiemi dūraoṣ̌a;
darəγō-jītīm uštānahe.


20.
iməm θβą̇m tūirīm yānəm haoma jaiδiiemi dūraoṣ̌a yaθa aēṣ̌ō amauuā̊ θrą̇fəδō fraxštāne zəmā paiti t̰baēṣ̌ō tauruuā̊ drujəm vanō;
iməm θβą̇m puxδəm yānəm haoma jaiδiiemi dūraoṣ̌a;
yaθa vərəθrajā̊ vanat̰-pəṣ̌anō fraxštāne zəmā paiti t̰baēṣ̌ō tauruuā̊ drujəm vanō.


21.
iməm θβą̇m xštūm yānəm haoma jaiδiiemi dūraoṣ̌a;
pauruua tāiiūm pauruua gaδəm pauruua vəhrkəm būiδiiōimaiδe;
mā-ciš pauruuō būiδiiaēta nō vīspe pauruua būiδiiōimaiδe.


22.
haomō aēibiš yōi auruuaṇtō hita taxṣ̌əṇti arənāum zāuuarə aojā̊sca baxṣ̌aiti;
haomō āzīzanāitibiš daδāiti xṣ̌aētō-puθrīm uta aṣ̌auua-frazaiṇtīm;
haomō taēcit̰ yōi kataiiō naskō-frasā̊ŋhō ā̊ŋhəṇte spānō mastīmca baxṣ̌aiti.


23.
haomō tā̊scit̰ yā̊ kainīnō ā̊ŋhaire darəγəm aγruuō haiθīm rāδəmca baxṣ̌aiti moṣ̌u jaiδiiamnō huxratuš.


24.
haomō təmcit̰ yim kərəsānīm apa-xṣ̌aθrəm niṣ̌āδaiiat̰ yō raosta xṣ̌aθrō-kāmiia yō dauuata, nōit̰ mē apą̇m āθrauua aiβištiš vərəiδiiē daiŋ́hauua carāt̰;
hō vīspe vərəiδiną̇m vanāt̰ nī vīspe vərəiδiną̇m janāt̰.


25.
ušta-tē yō xᵛā aojaŋha vasō-xṣ̌aθrō ahi haoma;
ušta-tē apiuuatahe pouruuacą̇m ərəžuxδaną̇m;
ušta-tē nōit̰ pairi-frāsa ərəžuxδəm pərəsahe vācim.


26.
frā-tē mazdā̊ barat̰ pauruuanīm aiβiiā̊ŋhanəm stəhrpaēsaŋhəm mainiiutāštəm vaŋuhīm daēną̇m māzdaiiasnīm;
āat̰ aiŋ́he ahi aiβiiāstō barṣ̌nuš paiti gairiną̇m drājaŋhe aiβiδāitīšca grauuasca mą̇θrahe.


27.
haoma nmānō-paite vīspaite zaṇtupaite daiŋ́hupaite spanaŋha vaēδiiā paite;
amāica θβā vərəθraγnāica māuuōiia upa-mruiiē tanuiiē θrimāica yat̰ pouru-baoxṣ̌nahe.


28.
vī-nō t̰biṣ̌uuatą̇m t̰baēṣ̌ə̄bīš vī manō bara graməṇtą̇m;
yō cišca ahmi nmāne yō aiŋ́he vīsi yō ahmi zaṇtuuō yō aiŋ́he daiŋ́huuō aēnaŋhā̊ asti maš́iiō gəuruuaiia-hē pāδauue zāuuarə pairi-ṣ̌ē uṣ̌i vərənūiδi skəṇdəm ṣ̌ē manō kərənūiδi.


29.
mā zbaraθaēibiia fratuiiā̊ mā gauuaēibiia aiβi-tūtuiiā̊ mā zą̇m vaēnōit̰ aṣ̌ibiia mā gą̇m vaēnōit̰ aṣ̌ibiia yō aēnaŋhaiti nō manō yō aēnaŋhaiti nō kəhrpəm.


30.
paiti ažōiš zairitahe simahe vīṣ̌ō-vaēpahe kəhrpəm nāṣ̌əmnāi aṣ̌aone haoma zāire vadarə jaiδi;
paiti gaδahe vīuuarəzdauuatō xruuīš́iiatō zazarānō kəhrpəm nāṣ̌əmnāi aṣ̌aone haoma zāire vadarə jaiδi.


31.
paiti maš́iiehe druuatō sāstarš aiβi-vōiždaiiaṇtahe kamərəδəm kəhrpəm nāṣ̌əmnāi aṣ̌aone haoma zāire vadarə jaiδi;
paiti aṣ̌əmaoγahe anaṣ̌aonō ahūm-mərəṇcō aiŋ́hā̊ daēnaiiā̊ mą̇s vaca daθānahe nōit̰ š́iiaoθnāiš apaiiaṇtahe kəhrpəm nāṣ̌əmnāi aṣ̌aone haoma zāire vadarə jaiδi.


32.
paiti jahikaiiāi yātumaitiiāi maoδanō-kairiiāi upaštā-bairiiāi yeŋ́he frafrauuaiti manō yaθa aβrəm vātō-ṣ̌ūtəm kəhrpəm nāṣ̌əmnāi aṣ̌aone haoma zāire vadarə jaiδi;
yat̰ hē kəhrpəm nāṣ̌əmnāi aṣ̌aone haoma zāire vadarə jaiδi.

Hā 10

1.
viš apą̇m iδa patəṇtu vī daēuuā̊ŋhō vī daēuuaiiō;
vaŋhuš sraoṣ̌ō mitaiiatu aṣ̌iš vaŋuhi iδa miθnatu aṣ̌iš vaŋuhi rāmiiat̰ iδa upa imat̰ nmānəm yat̰ āhūiri yat̰ haomahe aṣ̌auuazaŋhō.


2.
fratarəmcit̰ tē hauuanəm vaca upa-staomi huxratuuō yō ą̇suš haṇgəuruuaiieiti;
uparəmcit̰ tē hauuanəm vaca upa-staomi huxratuuō yahmi niγne narš aojaŋha.


3.
staomi maēγəmca vārəmca yā-tē kəhrpəm vaxṣ̌aiiatō barṣ̌nuš paiti gairiną̇m;
staomi garaiiō bərəzaṇtō yaθra haoma urūruδuṣ̌a.


4.
staomi zą̇m pərəθβīm paθaną̇m vərəziiaŋhuuą̇m xᵛāparą̇m barəθrīm tē haoma aṣ̌āum;
staomi zəmō yaθa raoδahe hubaoiδiš auruuō carānəm uta mazdā̊ huruθma;
haoma raose gara paiti uta frāδaēṣ̌a viṣ̌paθa haiθīmca aṣ̌ahe xā̊ ahi.


5.
varəδaiiaŋuha rāspī: mana vaca vīspə̄sca paiti varṣ̌ajīš vīspə̄sca paiti frasparəγə̄ vīspə̄sca paiti frauuāxṣ̌ə̄.
vīspə̄ sca paiti varṣ̌ajīš vīspə̄ sca paiti frasparəγə̄ vīspə̄ sca paiti frauuāxṣ̌ə̄ . du bār
vīspə̄ sca paiti varṣ̌ajīš vīspə̄ sca paiti frasparəγə̄ vīspə̄ sca paiti frauuāxṣ̌ə̄ .


6.
zōt̰:


haomō uxṣ̌iieiti stauuanō;
aθa nā yō dim staoiti vərəθrają̇starō bauuaiti;
nitəmacit̰ haoma hūitiš nitəmacit̰ haoma stūitiš nitəmacit̰ haoma xᵛarəitiš hazaŋraγniiāi asti daēuuaną̇m.


7.
nasiieiti haθra frākərəsta ahmat̰ haca nmānāt̰ āhitiš yaθra bāδa upāzaiti yaθra bāδa upastaoiti haomahe baēṣ̌aziiehe ciθrəm dasuuarə baēṣ̌azəm ahe vīse uta maēθanəm.


8.
vīspe zī aniiē maiδiiā̊ŋhō aēṣ̌ma haciṇte xruuīm-druuō āat̰ hō yō haomahe maδō aṣ̌a hacaite uruuāsmana;
rəṇjaiti haomahe maδō;
yō yaθa puθrəm taurunəm haoməm vaṇdaēta maš́iiō frā ābiiō tanubiiō haomō vīsāite baēṣ̌azāi.


9.
haoma dazdi-mē baēṣ̌azaną̇m yābiiō ahi baēṣ̌azaδā̊;
haoma dazdi-mē vārəθraγniną̇m yābiiō ahi vərəθra-tauruuā̊;
frā-tē vīsāi uruuaθō staota;
uruuaθəm staotārəm vaŋhaŋhəm daδō aoxta ahurō mazdā̊ yaθa aṣ̌əm yat̰ vahištəm.


10.
auruuaṇtəm θβā dāmiδātəm baγō tataṣ̌at̰ huuāpā̊;
auruuaṇtəm θβā dāmiδātəm baγō nidaθat̰ huuāpā̊ haraiθiiō paiti barəzaiiā̊.


11.
āat̰ θβā aθra spəṇta fradaxšta mərəγa vīžuuaṇca vībarən auui iš́ata upāiri-saēna auui staēra starō-sāra auui kusrāδa kusrō-patāδa auui paβrāna viṣ̌paθa auui spita-gaona gairi.


12.
āat̰ āhuua pauruuatāhuua pouru-sarəδō vīraoδahe haomō gaoma zairi-gaonō;
ā-tē baēṣ̌aza irīraθarə vaŋhə̄uš manaŋhō maiiābiiō;
āat̰ mē ahe dušsaŋhahe parāca vaēpaiia manō;
āat̰ ahe manō manō yō mē dušsaŋhō hištaite.


13.
nəmō haomāi yat̰ kərənaoiti driγaoš hauuat̰-masō manō yaθa raēuuastəmahecit̰;
nəmō haomāi yat̰ kərənaoiti driγaoš hauuat̰-masō manō yat̰ usną̇m aēiti vaēδiia;
pourunarəm tūm kərənūṣ̌i spainiiaŋhəm cistiuuastarəm yasə-tē bāδa haoma zāire gauua iristahe baxṣ̌aite.


14.
mā-mē yaθa gāuš drafṣ̌ō āsitō vārəma caire;
fraṣ̌a fraiiaṇtu tē maδō vərəziiaŋuhā̊ŋhō jasəṇtu;
pairi-tē haoma aṣ̌āum aṣ̌auuāzō daδą̇mi imą̇m tanūm yā mē vaēnaite huraoδa.


15.
auuaŋhərəzāmi janiiaoš ūną̇m mairiiaiiā̊ əuuītō-xarəδaiiā̊ yā mainiieiṇti dauuaiieiṇti āθrauuanəmca haoməmca hā yā dapta apanasiieiti;
yā tat̰ yat̰ haomahe draonō nigā̊ŋhəṇti nišhaδaiti nōit̰ tą̇m āθrauuō-puθrīm naēδa dasti hupuθrīm.


16.
paṇcaną̇m ahmi paṇcaną̇m nōit̰ ahmi;
humatahe ahmi dušmatahe nōit̰ ahmi;
hūxtahe ahmi dužūxtahe nōit̰ ahmi;
huuarštahe ahmi dužuuarštahe nōit̰ ahmi;
sraoṣ̌ahe ahmi asruštōiš nōit̰ ahmi;
aṣ̌aonō ahmi druuatō nōit̰ ahmi at̰cit̰ ahmāt̰ yaθa apəməm maniuuā̊ aŋhat̰ niuuāitiš.


17.
āat̰ aoxta zaraθuštrō;
nəmō haomāi mazdaδātāi;
vaŋhuš haomō mazdaδātō;
nəmō haomāi;
vīspe haoma upastaomi yat̰cit̰ barṣ̌nuṣ̌uua gairiną̇m yat̰cit̰ ją̇fnuṣ̌uua raoną̇m yaēcit̰ ą̇zahu dərətā̊ŋhō jaininą̇m upadarəzāhu;
ərəzataēna haca tašta zaranaēnəm aoi taxṣ̌e;
mā-tē nīre zəmi paiti iθa raēuuaṇtō arəjahe.


18.
imā̊sə-tē haoma gāθā̊ imā̊ həṇti staomāiiō imā̊ həṇti cīcaṣ̌ānā̊ ime həṇti aršuxδa vācō dāsmainiš vārəθraγniš paiti-biṣ̌iš baēṣ̌aziia.


19.
imā̊sə tūmcit̰ māuuōiia;
fraṣ̌a fraiiaṇtu tē maδō raoxṣ̌na fraiiaṇtu tē maδō;
rəṇjiiō vazaiti maδō vārəθraγniš həṇtəm āstaoite haθra ana gāθβiia vaca;


20.
gauue nəmō gauue nəmō gauue uxδəm gauue vərəθrəm gauue xᵛarəθəm gauue vastrəm;
gauuē vərəziiātą̇m tą̇m nə̄ xᵛarəθāi fṣ̌uiiō.


21.
haoməm zāirīm bərəzaṇtəm yazamaide;
haoməm frāṣ̌mīm frādat̰-gaēθəm yazamaide;
haoməm dūraoṣ̌əm yazamaide;
vīspe haoma yazamaide;
zaraθuštrahe spitāmahe iδa aṣ̌aonō aṣ̌īmca frauuaṣ̌īmca yazamaide.
yeŋ́hē hātą̇m āat̰ yesnē paitī vaŋhō mazdā̊ ahurō vaēθā aṣ̌āt̰ hacā yā̊ŋhą̇mcā tą̇scā tā̊scā yazamaide.

Hā 11

1.
zōt̰ u rāspī:


θrāiiō haiθīm aṣ̌auuanō āfriuuacaŋhō zauuaiṇti gāušca aspasca haomasca;
gāuš zaotārəm zauuaiti;
uta buiiā̊ afrazaiṇtiš uta də̄uš-srauuā̊ hacimnō yō mą̇m xᵛāstą̇m nōit̰ baxṣ̌ahe;
āat̰ mą̇m tūm fṣ̌aonaiiehe nāiriiā̊ vā puθrahe vā haoiiā̊ vā marṣ̌uiiā̊.


2.
aspō bāṣ̌ārəm zauuaiti;
mā buiiā̊ auruuatą̇m yūxta mā auruuatą̇m aiβiṣ̌asta mā auruuatą̇m niθaxta yō mą̇m zāuuarə nōit̰ jaiδiiehi pourumaiti haṇjamaine pouru-naraiiā̊ karṣ̌uiiā̊.


3.
haomō xᵛāṣ̌ārəm zauuaiti;
uta buiiā̊ afrazaiṇtiš uta də̄uš-srauuā̊ hacimnō yō mą̇m aiβišhutəm dāraiiehi yaθa tāiiūm pəṣ̌ō-sārəm;
nauua ahmi pəṣ̌ō-sārō azəm yō haomō aṣ̌auua dūraoṣ̌ō.


4.
us-mē pita haomāi draonō frə̄rənaot̰ ahurō mazdā̊ aṣ̌auua haŋuharəne mat̰-hizuuō hōiiūmca dōiθrəm.


5.
yō mą̇m tat̰ draonō zināt̰ vā trəfiiāt̰ vā apa vā yāsāiti yat̰ mē daθat̰ ahurō mazdā̊ aṣ̌auua haŋuharəne mat̰-hizuuō hōiiūmca dōiθrəm;


6.
nōit̰ ahmi nmāne zānāite āθrauua naēδa raθaēštā̊ naēδa vāstriiō fṣ̌uiią̇s;
āat̰ ahmi nmāne zaiiā̊ṇte dahakāca mūrakāca pouru-sarəδa varṣ̌nāca.


7.
θβāṣ̌əm ā gə̄uš frāθβərəsō taṇcištāi haomāi draonō;
mā-θβā haomō baṇdaiiāt̰ yaθa mairīm baṇdaiiat̰ yim tūirīm fraŋrasiiānəm maδəme θriṣ̌uue aiŋ́hā̊ zəmō pairišxᵛaxtəm aiiaŋhahe.


8.
āat̰ aoxta zaraθuštrō;
nəmō haomāi mazdaδātāi;
vaŋhuš haomō mazdaδātō;
nəmō haomāi.


9.
rāspī:


yō nō aēuuō at̰ tē uiiē θrāiiōidiiāi tūrahe maṇdāidiiāi xṣ̌uuīdəm haptāždiiāi nauua dasme yōi və̄ yaēθma.


10.
zōt̰:


pairi-tē haoma aṣ̌āum aṣ̌auuāzō daδą̇mi imą̇m tanūm yā mē vaēnaite huraoδa θβaxṣ̌āi haomāi maδāi hauuaŋuhāi aṣ̌auuastāi;
pairi-mē tūmcit̰ daiiā̊ haoma aṣ̌auua dūraoṣ̌a vahištəm ahūm aṣ̌aoną̇m raocaŋhəm vīspō-xᵛāθrəm.


11.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm. si bār
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
rāspī:
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm. du u du u du bār
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.


aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.


aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.


12.
zōt̰:


aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm. cihār bār
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm. du bār
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.
vasasca tū ahura-mazda uštāca xṣ̌aēṣ̌a hauuaną̇m dāmaną̇m;
vasō āpō vasō uruuarā̊ vasō vīspa vohū aṣ̌aciθra xṣ̌aiiamnəm aṣ̌auuanəm dāiiata axṣ̌aiiamnəm druuaṇtəm.


13.
vasō-xṣ̌aθrō hiiāt̰ aṣ̌auua;
auuasō-xṣ̌aθrō hiiāt̰ druuā̊ gatō hamistō nižbərətō haca spəṇtahe mainiiə̄uš dāmabiiō varatō auuasō-xṣ̌aθrō.


14.
haxṣ̌aiia azəmcit̰ yō zaraθuštrō fratəmą̇ nmānaną̇mca vīsą̇mca zaṇtuną̇mca dax́iiuną̇mca aiŋ́hā̊ daēnaiiā̊ anumataiiaēca anuxtaiiaēca anuuarštaiiaēca yā āhūiriš zaraθuštriš.


15.
rāspī:


rauuasca xᵛāθrəmca āfrīnāmi vīspaiiā̊ aṣ̌aonō stōiš;
ą̇zasca dužāθrəmca āfrīnāmi vīspaiiā̊ druuatō stōiš.


16.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm. si bār
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
frauuarāne mazdaiiasnō zaraθuštriš vīdaēuuō ahura-t̰kaēṣ̌ō;
hāuuanə̄e aṣ̌aone aṣ̌ahe raθβe yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca;
sāuuaŋhə̄e vīsiiāica aṣ̌aone aṣ̌ahe raθβe yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca;
raθβą̇m aiiaraną̇mca asniianą̇mca māhiianą̇mca yāiriianą̇mca sarəδaną̇mca yasnāica vahmāica xṣ̌naoθrāica rāspī: frasastaiiaēca.
zōt̰: yaθā ahū vairiiō zaotā frā-mē mrūtē;
rāspī: yaθā ahū vairiiō yō zaotā frā-mē mrūtē;
zōt̰: aθā ratuš aṣ̌āt̰cīt̰ haca frā aṣ̌auua vīδuuā̊ mraotū.


17.
zōt̰ u rāspī:


frastuiiē humatōibiiascā hūxtōibiiascā huuarštōibiiascā mą̇θβōibiiascā vaxəδβōibiiascā varštuuōibiiascā;
aibigairiiā daiθē vīspā humatācā hūxtācā huuarštācā;
paitiriciiā daiθē vīspā dušmatācā dužūxtācā dužuuarštācā.


18.
fərā və̄ rāhī aməṣ̌ā spəṇtā yasnəmcā vahməmcā fərā manaŋhā fərā vacaŋhā fərā š́iiaoθanā fərā aŋhuiiā fərā tanuuascīt̰ xᵛax́iiā̊ uštanəm.


19.
staomī aṣ̌əm;
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm. si bār
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.

Hā 12 (Fravarane/The Zoroastrian Creed)

1.
zōt̰:


nāismī daēuuō;
frauuarānē mazdaiiasnō zaraθuštriš vīdaēuuō ahura-t̰kaēṣ̌ō staotā aməṣ̌aną̇m spəṇtaną̇m yaštā aməṣ̌aną̇m spəṇtaną̇m;
ahurāi mazdāi vaŋhauuē vohumaitē vīspā vohū cinahmī aṣ̌āunē raēuuaitē xᵛarənaŋuhaitē yā-zī cīcā vahištā yeŋ́hē gāuš yeŋ́hē aṣ̌əm yeŋ́hē raocā̊ yeŋ́hē raocə̄bīš rōiθβən xᵛāθrā.


2.
spəṇtą̇m ārmaitīm vaŋuhīm vərənē;
hā-mōi astū;
us gə̄uš stuiiē tāiiāat̰cā hazaŋhat̰cā;
us mazdaiiasnaną̇m vīsą̇m ziiānaiiaēcā vīuuāpat̰cā.


3.
fərā maniiaēibiiō rā̊ŋhē vasə̄-yāitīm vasə̄-ṣ̌əitīm yāiš upairī āiia-zəmā gaobīš š́iieṇtī;
nəmaŋhā aṣ̌āi uzdātā̊ paitī auuat̰ stuiiē;
nōit̰ ahmāt̰ āziiā̊nīm nōit̰ vīuuāpəm xštā māzdaiiasnīš aoi vīsō nōit̰ astō nōit̰ uštānahē cinmānī.


4.
vī daēuuāiš aγāiš auuaŋhūš anarətāiš akō-dābīš sarəm mruiiē hātą̇m draojištāiš hātą̇m paoṣ̌ištāiš hātą̇m auuaŋhutəmāiš vī daēuuāiš vī daēuuauuat̰bīš vī yātuš vī yātumat̰bīš vī kahiiācīt̰ hātą̇m ātarāiš vī manə̄bīš vī vacə̄bīš vī š́iiaoθanāiš vī ciθrāiš;
vī zī anā sarəm mruiiē yaθanā drəguuātā rą̇xṣ̌aiiaṇtā.


5.
aθā aθā cōit̰ ahurō mazdā̊ zaraθuštrəm aδaxṣ̌aiiaētā vīspaēṣ̌ū fəraṣ̌naēṣ̌ū vīspaēṣ̌ū haṇjamanaēṣ̌ū yāiš apərəsaētəm mazdā̊scā zaraθuštrascā;


6.
aθā aθā cōit̰ zaraθuštrō daēuuāiš sarəm viiāmruuītā vīspaēṣ̌ū fəraṣ̌naēṣ̌ū vīspaēṣ̌ū haṇjamanaēṣ̌ū yāiš apərəsaētəm mazdā̊scā zaraθuštrascā;
aθā azə̄mcīt̰ yō mazdaiiasnō zaraθuštriš daēuuāiš sarəm vīmruiiē yaθā anāiš viiāmruuītā yə̄ aṣ̌auuā zaraθuštrō.


7.
yā-varanā āpō yā-varanā uruuarā̊ yā-varanā gāuš hudā̊ yāuuaranō ahurō mazdā̊ yə̄ gą̇m dadā yə̄ narəm aṣ̌auuanəm yāuuaranō as zaraθuštrō yāuuaranō dauuā vīštāspō yāuuaranā fəraṣ̌aoštrā jāmāspā yāuuaranō kascīt̰ saoš́iiaṇtą̇m haiθiiāuuarəzą̇m aṣ̌āuną̇m tā varənācā t̰kaēṣ̌ācā rāspī: mazdaiiasnō ahmī.


8.
mazdaiiasnō zaraθuštriš frauuarānē āstūtascā frauuarətascā;
āstuiiē humatəm manō āstuiiē hūxtəm vacō āstuiiē huuarštəm š́iiaoθanəm.


9.
āstuiiē daēną̇m māzdaiiasnīm fraspāiiaoxəδrą̇m niδāsnaiθiṣ̌əm xᵛaētuuadaθą̇m aṣ̌aonīm yā hāitiną̇mcā būš́iieiṇtiną̇mcā mazištācā vahištācā sraēštācā yā āhūiriš zaraθuštriš;
ahurāi mazdāi vīspā vohū cinahmī.
aēṣ̌ā astī daēnaiiā̊ māzdaiiasnōiš āstūitiš.

The Staota Yesnya (Hā's 13-59)

Hā 13

1.
zōt̰:


ahurəm mazdą̇m āmruiiē nmānahē nmānō-patōiš ratūm ā vīsō vīspatōiš ratūm ā zaṇtə̄uš zaṇtupatōiš ratūm ā daiŋ́hə̄uš daiŋ́hupatōiš ratūm ā;
γə̄ną̇ną̇m ratūm āmruiiē daēną̇m māzdaiiesnīm aṣ̌īm vaŋuhīm parə̄ṇdīm yą̇mcā bipaitištaną̇m aṣ̌aonīm imą̇mcā zą̇m yā-nā̊ baraitī.


2.
friiehē vāzištahē astōiš ratūm āmruiiē ātrə̄m ahurahe mazdā̊;
aṣ̌əθβōzgatəmą̇ gauuāstriiāuuarštəmą̇ narą̇m aṣ̌āuną̇m vāstriiehē fṣ̌uiiaṇtō ratūm āmruiiē;
hastəmą̇ aṣ̌ahe amą̇ raθaēštā̊ ratūm āmruiiē.


3.
mazištāiš vaēdiiāiš daēnaiiā̊ mazdaiiasnōiš aθaurunō ratūm āmruiiē;
caṣ̌āną̇scā aēṣ̌ą̇mcīt̰ ratūš āmruiiē ratūš āstāiiā aməṣ̌ą̇scā spəṇtą̇ saoš́iiaṇtascā dą̇hištą̇ aršuuacastəmą̇ aiβiiāmatəmą̇ ašxrāxᵛanutəmą̇;
mazištą̇ amą̇ āmruiiē daēnaiiā̊ māzdaiiasnōiš aθauruną̇scā raθaēštā̊scā vāstriią̇scā fṣ̌uiiaṇtō.


4.
pairī və̄ aməṣ̌ā spəṇtā huxṣ̌aθrā huδā̊ŋhō daδą̇mi tanuuascīt̰ xᵛax́iiā̊ uštanəm pairī vīspā̊ hujītaiiō;
rāspī: iθā mainiiū mamanāitē iθā vaocātarə̄ iθā vāuuərəzātarə̄.


5.
āat̰, yaθā tū-ī ahura-mazdā mə̄ṇghācā vaocascā dā̊scā varəšcā yā vohū aθā tōi dadəmahī aθā cīṣ̌mahī aθā θβā āiš yazamaide aθā nəmax́iiāmahī aθā iṣ̌ūidiiāmahī θβā mazdā ahurā. yaθā tū-ī ahura-mazdā-θβā mazdā ahurā du bār


5.
yaθā tū-ī ahura-mazdā mə̄ṇghācā vaocascā dā̊scā varəšcā yā vohū aθā tōi dadəmahī aθā cīṣ̌mahī aθā θβā āiš yazamaide aθā nəmax́iiāmahī aθā iṣ̌ūidiiāmahī θβā mazdā ahurā.


6.
zōt̰:


vaŋhə̄uš xᵛaētə̄uš xᵛaētātā vaŋhə̄uš aṣ̌ahiiā θβā pairijasāmaidē vaŋhuiiā̊ fsəratuuō vaŋhuiiā̊ ārmatōiš.


7.
gə̄ušcā hudā̊ŋhō gaiiex́iiācā maraθnō aṣ̌aonō frauuaṣ̌īm yazamaide;
zaraθuštrahe spitāmahe iδa aṣ̌aonō aṣ̌īmca frauuaṣ̌īmca yazamaide.
yeŋ́hē hātą̇m āat̰ yesnē paitī vaŋhō mazdā̊ ahurō vaēθā aṣ̌āt̰ hacā yā̊ŋhą̇mcā tą̇scā tā̊scā yazamaide.
zōt̰ u rāspī:
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm. cihār bār
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm. si bār
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.


8.
ahunəm vairīm yazamaide;
aṣ̌əm vahištəm sraēštəm aməṣ̌əm spəṇtəm yazamaide;
fraorəitīm hāitīm yazamaide;
fraorəitīmcā āstaoθβanəmcā daēnaiiā̊ mazdaiiasnōiš yazamaide.
yeŋ́hē hātą̇m āat̰ yesnē paitī vaŋhō mazdā̊ ahurō vaēθā aṣ̌āt̰ hacā yā̊ŋhą̇mcā tą̇scā tā̊scā yazamaide.

Hā 14

1.
zōt̰:


vīsāi və̄ aməṣ̌ā spəṇtā staotā zaotā zbātā yaštā framarətā aibijarətā yūṣ̌mākəm yasnāica vahmāica yat̰ aməṣ̌aną̇m spəṇtaną̇m ahmākəm hauuaŋuhāica aṣ̌auuastāica yat̰ saoš́iiaṇtą̇m aṣ̌aoną̇m.


2.
pairī və̄ aməṣ̌ā spəṇtā huxṣ̌aθrā huδā̊ŋhō daδą̇mi tanuuascīt̰ xᵛax́iiā̊ uštanəm pairī vīspā̊ hujītaiiō.


3.
ahmiia zaoθre barəsmanaēca vīspe aṣ̌auuanō yazata āiiese yešti;
vīspe aṣ̌ahe ratauuō āiiese yešti;
hāuuanīm paiti ratūm sāuuaŋhaēm vīsīmca paiti ratūm ratauuō vīspe mazišta paiti ratūm.


4.
zōt̰ u rāspī:


frauuarāne mazdaiiasnō zaraθuštriš vīdaēuuō ahura-t̰kaēṣ̌ō;
hāuuanə̄e aṣ̌aone aṣ̌ahe raθβe yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca;
sāuuaŋhə̄e vīsiiāica aṣ̌aone aṣ̌ahe raθβe yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca;
raθβą̇m aiiaraną̇mca asniianą̇mca māhiianą̇mca yāiriianą̇mca sarəδaną̇mca yasnāica vahmāica xṣ̌naoθrāica rāspī: frasastaiiaēca.


5.
zōt̰: yaθā ahū vairiiō zaotā frā-mē mrūtē;
rāspī: yaθā ahū vairiiō yō zaotā frā-mē mrūtē;
zōt̰: aθā ratuš aṣ̌āt̰cīt̰ haca frā aṣ̌auua vīδuuā̊ mraotū.

Hā 15

1.
zōt̰ u rāspī: sastica zōt̰: vaṇtāca rafnaŋhāca aməṣ̌ə̄ spəṇtə̄ vaŋhūš srīrāiš nāmą̇n āzbaiia;
frāiieze bərəja vaŋhə̄uš aṣ̌ahe bərəja daēnaiiā̊ vaŋhuiiā̊ māzdaiiasnōiš.


2.
zōt̰ u rāspī: yeŋ́hē mē aṣ̌āt̰ hacā zōt̰: vahištəm yesnē paitī vaēdā mazdā̊ ahurō yōi ā̊ŋharəcā həṇticā tą̇ yazāi xᵛāiš nāmə̄nīš pairicā jasāi vaṇtā.
vohū xṣ̌aθrəm vairīm bāgəm aibībairištəm.


3.
səraoṣ̌ō iδā astū ahurahe mazdā̊ yasnāi səuuīštahe aṣ̌aonō yə̄-nā̊ ištō hiiat̰ paouruuīm tat̰ ustəməmcīt̰;
auuaθāt̰ iδā səraoṣ̌ō astū ahurahe mazdā̊ yasnāi səuuīštahe aṣ̌aonō yə̄-nā̊̊ištō.


4.
yaθā ahū vairiiō ātərəuuaxṣ̌ō frā-mē mrūtē;
zōt̰: aθā ratuš aṣ̌āt̰cīt̰ haca frā aṣ̌auua vīδuuā̊ mraotū.

Hā 16

1.
ahurəm mazdą̇m aṣ̌auuanəm aṣ̌ahe ratūm yazamaide huδā̊ŋhəm mazištəm yazatəm yim səuuištəm frādat̰-gaēθəm dātārəm vohuną̇m dāmaną̇m;
ābiiō rātābiiō zaoθrābiiō aršuxδaēibiiasca vāγžibiiō vīspəmca aṣ̌auuanəm mainiiaom yazatəm yazamaide.


2.
zaraθuštrəm aṣ̌auuanəm aṣ̌ahe ratūm yazamaide;
ābiiō rātābiiō zaoθrābiiō aršuxδaēibiiasca vāγžibiiō vīspəmca aṣ̌auuanəm gaēθīm yazatəm yazamaide;
zaraθuštrahe aṣ̌aonō frauuaṣ̌īm yazamaide;
zaraθuštrahe srauuā̊ yazamaide;
zaraθuštrahe daēną̇m yazamaide;
zaraθuštrahe varənəmca t̰kaēṣ̌əmca yazamaide.


3.
aŋhuiiaoš aṣ̌acinaŋhō pauruuā̊ dātā̊ dāmą̇n aṣ̌aonīš;
daθuṣ̌ō ahurahe mazdā̊ raēuuatō xᵛarənaŋuhatō yazamaide;
vohu manō yazamaide;
aṣ̌əm vahištəm yazamaide;
xṣ̌aθrəm vairīm yazamaide;
spəṇtą̇m vaŋuhīm ārmaitīm yazamaide;
hauruuatātəm yazamaide;
amərətatātəm yazamaide.


4.
daδuuā̊ŋhəm ahurəm mazdą̇m yazamaide;
ātrəm ahurahe mazdā̊ puθrəm yazamaide;
āpō vaŋuhīš mazdaδātā̊ aṣ̌aonīš yazamaide;
huuarəxṣ̌aētəm auruuat̰-aspəm yazamaide;
mā̊ŋhəm gaociθrəm yazamaide;
tištrīm stārəm raēuuaṇtəm xᵛarənaŋuhaṇtəm yazamaide;
gə̄uš huδā̊ŋhō uruuānəm yazamaide.


5.
daδuuā̊ŋhəm ahurəm mazdą̇m yazamaide;
miθrəm vouru-gaoiiaoitīm yazamaide;
sraoṣ̌əm aṣ̌īm yazamaide;
raṣ̌nūm razištəm yazamaide;
aṣ̌āuną̇m vaŋuhīš sūrā̊ spəṇtā̊ frauuaṣ̌aiiō yazamaide;
vərəθraγnəm ahuraδātəm yazamaide;
rāma xᵛāstrəm yazamaide;
vātəm spəṇtəm huδā̊ŋhəm yazamaide.


6.
daδuuā̊ŋhəm ahurəm mazdą̇m yazamaide;
daēną̇m vaŋuhīm māzdaiiasnīm yazamaide;
aṣ̌īm vaŋuhīm yazamaide;
arštātəm yazamaide;
asmanəm yazamaide;
zą̇m huδā̊ŋhəm yazamaide;
mą̇θrəm spəṇtəm yazamaide;
anaγra raocā̊ xᵛaδātā̊ yazamaide.


7.
xᵛanuuaitīš aṣ̌ahe vərəzō yazamaide yāhu iristaną̇m uruuą̇nō ṣ̌āiieṇti yā̊ aṣ̌āuną̇m frauuaṣ̌aiiō;
vahištəm ahūm aṣ̌aoną̇m yazamaide raocaŋhəm vīspō-xᵛāθrəm.


8.
xṣ̌uuīδa āzūiti yazamaide tacat̰-āpa uxṣ̌iiat̰-uruuara āzōiš daēuuō-dātahe hamōistri auuaiŋ́hā̊ mūš auuaiŋ́hā̊ pairikaiiāi paitištātaiiaēca paitiscaptaiiaēca paititarətaiiaēca paitiiaogət̰-t̰baēṣ̌ahiiāica aṣ̌əmaoγaheca anaṣ̌aonō sāstraheca pouru-mahrkahe.


9.
yazamaide vīspā̊ āpō yazamaide vīspā̊ uruuarā̊;
yazamaide vīspā̊ vaŋhauuō yazamaide vīspā̊ vaŋuhīš;
yazamaide vīspā̊ mainiiauuaca yazata gaēθiiāica yōi vaŋhuδā̊ŋhō aṣ̌auuanō.


10.
yazamaide θβą̇m maēθanəm yą̇m ārmaitīm spəṇtą̇m;
yazamaide θβą̇m maēθanahe paiti aṣ̌āum ahura mazda druuafṣ̌aoš druuō-vīrahe druua-aṣ̌aciθrahe yahmi zī kācit̰ tanuną̇m drājištəm hāme maēθaine miθnāt̰ at̰ hama at̰ zaiiene.

Hā 17

1.
ahurəm mazdą̇m aṣ̌auuanəm aṣ̌ahe ratūm yazamaide;
aməṣ̌ā spəṇtā huxṣ̌aθrā huδā̊ŋhō yazamaide.


2.
asniia aṣ̌auuana aṣ̌ahe ratauuō yazamaide;
hāuuanīm aṣ̌auuanəm aṣ̌ahe ratūm yazamaide;
sāuuaŋhaēm vīsīmca aṣ̌auuanəm aṣ̌ahe ratūm yazamaide;
miθrəm vouru-gaoiiaoitīm hazaŋra-gaoṣ̌əm baēuuarə-caṣ̌manəm aoxtō-nāmanəm yazatəm yazamaide;
rāma xᵛāstrəm yazamaide.


3.
rapiθβinəm aṣ̌auuanəm aṣ̌ahe ratūm yazamaide;
frādat̰-fṣ̌āum zaṇtuməmca aṣ̌auuanəm aṣ̌ahe ratūm yazamaide;
aṣ̌əm vahištəm ātrəmca ahurahe mazdā̊ puθrəm yazamaide.


4.
uzaiieirinəm aṣ̌auuanəm aṣ̌ahe ratūm yazamaide;
frādat̰-vīrəm dāx́iiuməmca aṣ̌auuanəm aṣ̌ahe ratūm yazamaide;
bərəzaṇtəm ahurəm xṣ̌aθrīm xṣ̌aētəm apą̇m napātəm auruuat̰-aspəm yazamaide;
apəmca mazdaδātą̇m aṣ̌aonīm yazamaide.


5.
aiβisrūθriməm aibigāim aṣ̌auuanəm aṣ̌ahe ratūm yazamaide;
frādat̰-vīspą̇m-hujiiāitīm zaraθuštrōtəməmca aṣ̌auuanəm aṣ̌ahe ratūm yazamaide;
aṣ̌āuną̇m vaŋuhīš sūrā̊̊spəṇtā̊ frauuaṣ̌aiiō yazamaide;
γnā̊sca vīrō-vą̇θβā̊ yazamaide;
yāiriią̇mca huṣ̌itīm yazamaide;
aməmca hutaštəm huraoδəm yazamaide;
vərəθraγnəmca ahuraδātəm yazamaide;
vanaiṇtīmca uparatātəm yazamaide.


6.
uṣ̌ahinəm aṣ̌auuanəm aṣ̌ahe ratūm yazamaide;
bərəjīm nmānīmca aṣ̌auuanəm aṣ̌ahe ratūm yazamaide;
sraoṣ̌əm aṣ̌īm huraoδəm vərəθrājanəm frādat̰-gaēθəm aṣ̌auuanəm aṣ̌ahe ratūm yazamaide;
raṣ̌nūm razištəm yazamaide;
arštātəmca frādat̰-gaēθą̇m varədat̰-gaēθą̇m yazamaide.


7.
māhiia aṣ̌auuana aṣ̌ahe ratauuō yazamaide;
aṇtarəmā̊ŋhəm aṣ̌auuanəm aṣ̌ahe ratūm yazamaide;
pərənō-mā̊ŋhəm vīṣ̌aptaθəm aṣ̌auuanəm aṣ̌ahe ratūm yazamaide.


8.
yāiriia aṣ̌auuana aṣ̌ahe ratauuō yazamaide;
maiδiiōizarəmaēm aṣ̌auuanəm aṣ̌ahe ratūm yazamaide;
maiδiiōiṣ̌əməm aṣ̌auuanəm aṣ̌ahe ratūm yazamaide;
paitišhahīm aṣ̌auuanəm aṣ̌ahe ratūm yazamaide;
aiiāθriməm fraouruuaēštriməm varṣ̌niharštəm aṣ̌auuanəm aṣ̌ahe ratūm yazamaide;
maiδiiāirīm aṣ̌auuanəm aṣ̌ahe ratūm yazamaide;
hamaspaθmaēdaēm aṣ̌auuanəm aṣ̌ahe ratūm yazamaide;
sarəδa aṣ̌auuana aṣ̌ahe ratauuō yazamaide.


9.
vīspe aṣ̌ahe ratauuō yazamaide yōi həṇti aṣ̌ahe ratauuō θraiiasca θrisą̇sca nazdišta pairišhāuuanaiiō yōi həṇti aṣ̌ahe yat̰ vahištahe mazdō-frasāsta zaraθuštrō-fraoxta.


10.
ahura miθra bərəzaṇta aiθiiajaŋha aṣ̌auuana yazamaide;
strə̄ušca mā̊ŋhəmca huuarəca uruuarāhu paiti barəsmaniiāhu miθrəm vīspaną̇m dax́iiuną̇m daiŋ́hupaitīm yazamaide;
rōz ahurəm mazdą̇m raēuuaṇtəm xᵛarənaŋuhaṇtəm yazamaide;
māh aṣ̌āuną̇m vaŋuhīš sūrā̊ spəṇtā̊ frauuaṣ̌aiiō yazamaide.


11.
θβą̇m ātrəm ahurahe mazdā̊̊puθrəm yazamaide;
ātrəm bərəzisauuaŋhəm yazamaide;
ātrəm vohu-friiānəm yazamaide;
ātrəm uruuāzištəm yazamaide;
ātrəm vāzištəm yazamaide;
ātrəm spə̄ništəm yazamaide;
xṣ̌aθrəm nafəδrəm nairiiō-saŋhəm yazatəm yazamaide;
ātrəm vīspaną̇m nmānaną̇m nmānō-paitīm mazdaδātəm ahurahe mazdā̊ puθrəm aṣ̌auuanəm aṣ̌ahe ratūm yazamaide mat̰ vīspaēibiiō ātərəbiiō.


12.
āpō vaŋuhīš vahištā̊ mazdaδātā̊ aṣ̌aonīš yazamaide;
vīspā̊ āpō mazdaδātā̊ aṣ̌aonīš yazamaide;
vīspā̊ uruuarā̊̊mazdaδātā̊ aṣ̌aonīš yazamaide.


13.
mą̇θrəm spəṇtəm ašxᵛarənaŋhəm yazamaide;
dātəm vīdōiiūm yazamaide;
dātəm zaraθuštri yazamaide;
darəγą̇m upaiianą̇m yazamaide;
daēną̇m vaŋuhīm māzdaiiasnīm yazamaide.


14.
gairīm uṣ̌idarənəm mazdaδātəm aṣ̌axᵛāθrəm yazatəm yazamaide;
vīspā̊ garaiiō aṣ̌axᵛāθrā̊ pouru-xᵛāθrā̊ mazdaδāta aṣ̌auuana aṣ̌ahe ratauuō yazamaide;
uγrəm kauuaēm xᵛarənō mazdaδātəm yazamaide;
uγrəm axᵛarətəm xᵛarənō mazdaδātəm yazamaide;
aṣ̌īm vaŋuhīm yazamaide;
xṣ̌ōiθnīm bərəzaitīm amauuaitīm huraoδą̇m xᵛāparą̇m;
xᵛarənō mazdaδātəm yazamaide;
sauuō mazdaδātəm yazamaide.


15.
dahmą̇m vaŋuhīm āfritīm yazamaide;
dahməmca narəm aṣ̌auuanəm yazamaide;
uγrəm taxməm dāmōiš upamanəm yazatəm yazamaide.


16.
imā̊ apasca zəmasca uruuarā̊sca yazamaide;
imā̊ asā̊sca ṣ̌ōiθrā̊sca gaoiiaoitīšca maēθaniiā̊sca auuō-xᵛarənā̊sca yazamaide;
iməmca ṣ̌ōiθrahe paitīm yazamaide yim ahurəm mazdą̇m.


17.
ratauuō vīspe mazišta yazamaide aiiara asniia māhiia yāiriia sarəδa.


18.
aṣ̌āuną̇m vaŋuhīš sūrā̊ spəṇtā̊ frauuaṣ̌aiiō staomi zbaiiemi ufiiemi;
yazamaide nmāniiā̊ vīsiiā̊ zaṇtumā̊ dāx́iiumā̊̊zaraθuštrōtəmā̊.


19.
vīspe aṣ̌auuanō yazata yazamaide;
vīspe aṣ̌ahe ratauuō yazamaide;
hāuuanīm paiti ratūm sāuuaŋhaēm vīsīmca paiti ratūm ratauuō vīspe mazišta paiti ratūm.
yeŋ́hē hātą̇m āat̰ yesnē paitī vaŋhō mazdā̊ ahurō vaēθā aṣ̌āt̰ hacā yā̊ŋhą̇mcā tą̇scā tā̊scā yazamaide.

Hā 18

1.
zōt̰ u rāspī:


aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm. si bār
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
dāidī mōi yə̄ gą̇m taṣ̌ō apascā uruuarā̊scā amərətātā hauruuātā spə̄ništā mainiiū mazdā təuuīṣ̌ī utaiiūitī manaŋhā vohū sə̄ŋhē.


2.
spəṇtā mainiiū vahištācā manaŋhā hacā aṣ̌āt̰ š́iiaoθanācā vacaŋhācā ahmāi dą̇n hauruuātā amərətātā mazdā̊ xṣ̌aθrā ārmaitī ahurō. spəṇtā mainiiū-ārmaitī ahurō du bār


2.
spəṇtā mainiiū vahištācā manaŋhā hacā aṣ̌āt̰ š́iiaoθanācā vacaŋhācā ahmāi dą̇n hauruuātā amərətātā mazdā̊ xṣ̌aθrā ārmaitī ahurō.


3.
zōt̰:


ahiiā maniiə̄uš spə̄ništahiiā vahištəm hizuuā uxδāiš vaŋhə̄uš ə̄əānū manaŋhō ārmatōiš zastōibiiā š́iiaoθanā vərəziiat̰ ōiiā cistī, huuō ptā aṣ̌ahiiā mazdā̊.


4.
ahiiā maniiə̄uš tuuə̄m ahī tā spəṇtō yə̄ ahmāi gą̇m rāniiō-skərətīm hə̄m-taṣ̌at̰ at̰ hōi vāstrāi rāmā-dā̊ ārmaitīm hiiat̰ hə̄m vohū mazdā hə̄mə-fraštā manaŋhā.


5.
ahmāt̰ maniiə̄uš rārəš́iieiṇtī drəguuaṇtō mazdā spəṇtāt̰ nōit̰ aθā aṣ̌āunō kasə̄ušcīt̰ nā aṣ̌āunē kāθē aŋhat̰ isuuācīt̰ hą̇s paraoš akō drəguuāitē.


6.
tācā spəṇtā mainiiū mazdā ahurā aṣ̌āunē cōiš yā-zī cīcā vahištā hanarə θβahmāt̰ zaoṣ̌āt̰ drəguuā̊ baxṣ̌aitī ahiiā š́iiaoθanāiš akāt̰ āš́iią̇s manaŋhō.


7.
tā dā̊ spəṇtā mainiiū mazdā ahurā āθrā vaŋhāu vīdāitīm rānōibiiā ārmatōiš dəbą̇zaŋhā aṣ̌ax́iiācā hā-zī pourūš iṣ̌əṇtō vāurāitē.


8.
rāspī:


spəṇtā mainiiū vahištācā manaŋhā hacā aṣ̌āt̰ š́iiaoθanācā vacaŋhācā ahmāi dą̇n hauruuātā amərətātā mazdā̊ xṣ̌aθrā ārmaitī ahurō. du bār
spəṇtā mainiiū vahištācā manaŋhā hacā aṣ̌āt̰ š́iiaoθanācā vacaŋhācā ahmāi dą̇n hauruuātā amərətātā mazdā̊ xṣ̌aθrā ārmaitī ahurō.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm. si bār
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
spəṇtā-mainiiūm hāitīm yazamaide.
yeŋ́hē hātą̇m āat̰ yesnē paitī vaŋhō mazdā̊ ahurō vaēθā aṣ̌āt̰ hacā yā̊ŋhą̇mcā tą̇scā tā̊scā yazamaide.


9.
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm. cihār bār
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm. si bār
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
ahunəm vairīm yazamaide;
aṣ̌əm vahištəm sraēštəm aməṣ̌əm spəṇtəm yazamaide.
yeŋ́hē hātą̇m āat̰ yesnē paitī vaŋhō mazdā̊ ahurō vaēθā aṣ̌āt̰ hacā yā̊ŋhą̇mcā tą̇scā tā̊scā yazamaide.

Bagan Yasht (Hā's 19-21)

Hā 19

1.
zōt̰:


pərəsat̰ zaraθuštrō ahurəm mazdą̇m;
ahura-mazda mainiiō spə̄ništa dātarə gaēθaną̇m astuuaitiną̇m aṣ̌āum;
cit̰ auuat̰ vacō ās ahura-mazda yat̰ mē frāuuaocō


2.
para asməm para āpəm para zą̇m para gą̇m para uruuarą̇m para ātrəm ahurahe mazdā̊ puθrəm para narəm aṣ̌auuanəm para daēuuāišca xrafstrāiš maš́iiāišca para vīspəm ahūm astuuaṇtəm para vīspa vohu mazdaδāta aṣ̌aciθra.


3.
āat̰ mraot̰ ahurō mazdā̊;
baγa aēṣ̌a ās ahunahe vairiiehe spitama zaraθuštra yat̰ tē frāuuaocəm


4.
para asməm para āpəm para zą̇m para gą̇m para uruuarą̇m para ātrəm ahurahe mazdā̊ puθrəm para narəm aṣ̌auuanəm para daēuuāišca xrafstrāiš maš́iiāišca para vīspəm ahūm astuuaṇtəm para vīspa vohu mazdaδāta aṣ̌aciθra.


5.
hā-mē baγa ahunahe vairiiehe spitama zaraθuštra anapiiūxδa anapiṣ̌ūta srāuuaiiamna satəm paiti aniiaēṣ̌ą̇m raθβą̇m gāθaną̇m anapiiūxδaną̇m anapiṣ̌ūtaną̇m srāuuaiiamnaną̇m;
āat̰ aipiiūxδa aipiṣ̌ūta srāuuaiiamna dasa paiti aniiē ratauuō.


6.
yasca mē aētahmi aŋhuuō yat̰ astuuaiṇti spitama zaraθuštra baγą̇m ahunahe vairiiehe marāt̰ frā-vā manō drəṇjaiiāt̰ frā-vā drəṇjaiiō srāuuaiiāt̰ frā-vā srāuuaiiō yazāite θrīšcit̰ tarō pərətūmcit̰ hē uruuānəm vahištəm ahūm frapāraiieni azəm yō ahurō mazdā̊ ā vahištāt̰ aŋhaot̰ ā vahištāt̰ aṣ̌āt̰ ā vahištaēibiiō raocə̄biiō.


7.
yasca mē aētahmi aŋhuuō yat̰ astuuaiṇti spitama zaraθuštra baγą̇m ahunahe vairiiehe drəṇjaiiō aparaoδaiiete yat̰ vā naēməm yat̰ vā θriṣ̌um yat̰ vā caθruṣ̌um yat̰ vā paŋtaŋhum pairi-dim tanauua azəm yō ahurō mazdā̊ uruuānəm haca vahištāt̰ aŋhaot̰;
auuauuaitiia bą̇zasca fraθasca pairi-tanuiia yaθa īm zā̊;
astica īm zā̊ auuaiti bą̇zō yauuaiti fraθascit̰.


8.
fraca aētat̰ vacō vaoce yat̰ ahumat̰ yat̰ ratumat̰ para auuaiŋ́he aṣ̌nō dā̊ŋhōit̰ para āpō para zəmō para uruuaraiiā̊ para gə̄uš caθβarə-paitištānaiiā̊ dā̊ŋhōit̰ para narš aṣ̌aonō bipaitištānahe zą̇θāt̰ para auuaiŋ́he hū θβarštō kəhrpiia ape aməṣ̌aną̇m spəṇtaną̇m dāhīm.


9.
frā-mē spaniiā̊ maniuuā̊ vauuaca vīspą̇m aṣ̌aonō stīm haitīmca bauuaiṇtīmca būš́iieiṇtīmca š́iiaoθnō-tāitiia;
š́iiaoθənaną̇m aŋhə̄uš mazdāi.


10.
aētat̰ca aēṣ̌ą̇m uxδaną̇m uxδōtəməm yāiš yauua fraca vaoce fraca mruiiē fraca vaxṣ̌iiete;
asti zī ana auuauuat̰ uxδata yaθa yat̰ dit̰ vīspō aŋhuš astuuā̊ āsaxṣ̌at̰ saxṣ̌ą̇s dadrānō nī pairi iriθiią̇stātat̰ haraite.


11.
aētat̰ca nō vacō frāuuaoce saxṣ̌aēmca hiṣ̌māirīmca yaθna kahmāicit̰ hātą̇m aṣ̌āt̰ haca yat̰ vahištāt̰.


12.
yaθa frā-iδa āmraot̰ yat̰ dim ahūmca ratūmca ādadat̰;
iθa dim para-cinasti yim ahurəm mazdą̇m manas-paoiriiaēibiiō dāmabiiō;
yaθa īm vīspaną̇m mazištəm cinasti aθa ahmāi dāmą̇n cinasti.


13.
yaθa mazdā̊ hujītīš vaŋhə̄uš iδa θritīm t̰kaēṣ̌əm ādrəṇjaiieiti dazda manaŋhō para īm iδa manaŋhe cinasti yaθa fradaxštārəm manaŋhe;
manaŋhō aētauuaitiia īm kāraiieiti;
š́iiaoθənaną̇m iδa ahūm kāraiieiti.


14.
yat̰ dim dāmabiiō cinasti mazda iθa təm yat̰ ahmāi dāmą̇n;
xṣ̌aθrəm ahurāi cinasti;
tat̰ mazda tauua xṣ̌aθrəm;
drigubiiō vāstārəm cinasti;
yaθa uruuaθəm spitamāi;
paṇca t̰kaēṣ̌a;
vīspəm vacō frauuākəm haurum vacō ahurahe mazdā̊.


15.
vahištō ahurō mazdā̊ ahunəm vairīm frāmraot̰ vahištō hāmō kāraiiat̰;
hiθβat̰ akō abauuat̰ aṇtarəca druuaṇtəm āmrūta aiia aṇtarə-uxti;
nōit̰ nā manā̊ nōit̰ saŋha nōit̰ xratauuō naēδa varəna nōit̰ uxδa naēδa š́iiaoθna nōit̰ daēnā̊ nōit̰ uruuą̇nō haciṇte.


16.
aētat̰ca vacō mazdaoxtəm θri-afsməm caθru-pištrəm paṇca-ratu rāiti haṇkərəθəm;
kāiš hē afsmą̇n;
humatəm hūxtəm huuarštəm.


17.
kāiš pištrāiš;
āθrauua raθaēštā̊ vāstriiō fṣ̌uiią̇s hūitiš vīspaiia irina hacimna naire aṣ̌aone aršmanaŋha aršuuacaŋha aršš́iiaoθna;
ratuš mərəta daēnō-sāca yeŋ́he š́iiaoθnāiš gaēθā̊ aṣ̌a frādəṇte.


18.
kaiia ratauuō;
nmāniiō vīsiiō zaṇtumō dāx́iiumō zaraθuštrō puxδō ā̊ŋhą̇m dax́iiuną̇m yā̊ aniiā̊ rajōit̰ zaraθuštrōit̰;
caθru-ratuš raγa zaraθuštriš;
kaiia aiŋ́hā̊ ratauuō;
nmāniiasca vīsiiasca zaṇtumasca zaraθuštrō tūiriiō.


19.
kat̰ humatəm;
aṣ̌auuanəm manaspaoiriiō;
kat̰ hūxtəm;
mą̇θrō spəṇtō;
kat̰ huuarštəm;
staotāiš aṣ̌a-paoiriiāišca dāmə̄bīš.


20.
mazdā̊ frāmraot̰;
cīm frāmraot̰;
aṣ̌auuanəm mainiiaomca gaēθīmca;
cuuą̇s frāmraot̰ frauuākəm;
vahištō xṣ̌aiiamnō, cuuaṇtəm;
aṣ̌auuanəm vahištəmca auuasō-xṣ̌aθrəmca.


21.
baγą̇m ahunahe vairiiehe yazamaide;
ahunahe vairiiehe yazamaide frasraoθrəmca framarəθrəmca fragāθrəmca frāiiaštīmca;
yeŋ́hē hātą̇m āat̰ yesnē paitī vaŋhō mazdā̊ ahurō vaēθā aṣ̌āt̰ hacā yā̊ŋhą̇mcā tą̇scā tā̊scā yazamaide.

Hā 20

1.
frāmraot̰ ahurō mazdā̊;
aṣ̌əm vohū vahištəm astī;
para ahmāi vohū vahištəm cinasti yaθa xᵛaētauue xᵛaētātəm vohu vahištəm asti aθa t̰kaēṣ̌əm kāraiieiti;


2.
uštā astī uštā ahmāi;
uštatāitiia vīspəm aṣ̌auuanəm vīspāi aṣ̌aone para-cinasti yaθa nā stāitiia vīspəm aṣ̌auuanəm vīspāi aṣ̌aone para-cinasti;


3.
yat̰ aṣ̌āi vahištāi aṣ̌əm para-cinasti;
vīspəm mą̇θrəm vīspəm mą̇θrāi;
yaθa aṣ̌āi xṣ̌aθrəm cinasti yaθaca zbaiieṇte aṣ̌aone aṣ̌əm cinasti yaθaca xṣ̌māuuōiia aṣ̌əm cinasti yat̰ saoš́iiaṇtaēbiiō;
θrāiiō t̰kaēṣ̌a;
vīspəm vacō frauuākəm haurum vacō ahurahe mazdā̊.


4.
mazdā̊ frāmraot̰, cīm frāmraot̰;
aṣ̌auuanəm mainiiaomca gaēθīmca;
cuuą̇s frāmraot̰ frauuākəm;
vahištō xṣ̌aiiamnō, cuuaṇtəm;
aṣ̌auuanəm vahištəmca auuasō-xṣ̌aθrəmca.


5.
baγą̇m aṣ̌ahe vahištahe yazamaide;
aṣ̌ahe vahištahe yazamaide frasraoθrəmca framarəθrəmca fragāθrəmca frāiiaštīmca.
yeŋ́hē hātą̇m āat̰ yesnē paitī vaŋhō mazdā̊ ahurō vaēθā aṣ̌āt̰ hacā yā̊ŋhą̇mcā tą̇scā tā̊scā yazamaide.

Hā 21

1.
yesnīm vacō aṣ̌aonō zaraθuštrahe;
yeŋ́hē hātą̇m āat̰ yesnē paitī;
yeŋ́he iδa mazdā̊ yasnəm cinasti yaθa dāta ahurahe hātą̇m yasnəm cinasti


2.
yaθa haδbīš jījiṣ̌ą̇m yā̊ŋhą̇m iδa aṣ̌aoniną̇m ārmaiti-paoiriianą̇m yasnəm para-cinasti yaθa vahməm aməṣ̌aēibiiō;
θrāiiō t̰kaēṣ̌a;
vīspəm vacō yesnīm;
cīm aoi yasnō;
aməṣ̌ə̄ spəṇtə̄ paiti yasnahe.


3.
āat̰ mraot̰ mazdā̊;
ušta ahmāi yahmāi ušta kahmāicit̰ vasa-xṣ̌aiią̇s mazdā̊ dāiiāt̰ ahurō.


4.
cīm aētaiia paiti-vaca paitiiāmraot̰;
uštatātəm paitiiāmraot̰ uštatāitiiaca vīspəm aṣ̌auuanəm həṇtəmca bauuaṇtəmca būš́iiaṇtəmca;
vahištəm vahištō paitiiāmraot̰;
vahištō mazdā̊ paitiiāmraot̰ vahištəm aṣ̌auuanəm vahištāi aṣ̌aone.


5.
baγą̇m yeŋ́hē-hātą̇m hufrāiiaštą̇m aṣ̌aonīm yazamaide.
yeŋ́hē hātą̇m āat̰ yesnē paitī vaŋhō mazdā̊ ahurō vaēθā aṣ̌āt̰ hacā yā̊ŋhą̇mcā tą̇scā tā̊scā yazamaide.

Hā 22

1.
zōt̰ u rāspī:


aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm. si bār
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
barəsmana paiti-bərəta haδa-zaoθra daθuṣ̌ō ahurahe mazdā̊ raēuuatō xᵛarənaŋuhatō aməṣ̌aną̇m spəṇtaną̇m;
iməm haoməm aṣ̌aiia uzdātəm āiiese yešti;
imą̇mcā gą̇m jīuuiią̇m aṣ̌aiia uzdātą̇m āiiese yešti;
imą̇mcā uruuarą̇m haδānaēpatą̇m aṣ̌aiia uzdātą̇m āiiese yešti;


2.
aiβiiō vaŋuhibiiō imā̊ zaoθrā̊ haomauuaitīš gaomauuaitīš haδānaēpatauuaitīš aṣ̌aiia uzdātā̊ āiiese yešti;
aiβiiō vaŋuhibiiō apəmca haomiią̇m āiiese yešti;
asmanaca hāuuana āiiese yešti;
aiiaŋhaēnaca hāuuana āiiese yešti.


3.
imą̇mcā uruuarą̇m barəsmanīm jaγmūṣ̌īmca ratufritīm marəθrəmca varəzīmca daēnaiiā̊ vaŋhuiiā̊ māzdaiiasnōiš gāθaną̇mca sraoθrəm jaγmūṣ̌īmca aṣ̌aonō aṣ̌ahe raθβō ratufritīm imą̇ aēsmą̇sca baoiδīmca āiiese yešti tauua āθrō ahurahe mazdā̊ puθra vīspaca vohu mazdaδāta aṣ̌aciθra āiiese yešti;


4.
xṣ̌nūmaine ahurahe mazdā̊ aməṣ̌aną̇m spəṇtaną̇m sraoṣ̌ahe aš́iiehe āθrō ahurahe mazdā̊ raθβō bərəzatō yō aṣ̌ahe.


5.
āiiese yešti asniiaēibiiō aṣ̌ahe ratubiiō;
hāuuanə̄e aṣ̌aone aṣ̌ahe raθβe;
āiiese yešti sāuuaŋhə̄e vīsiiāica aṣ̌aone aṣ̌ahe raθβe āiiese yešti miθrahe vouru-gaoiiaotōiš hazaŋrō-gaoṣ̌ahe baēuuarə-caṣ̌manō aoxtō-nāmanō yazatahe rāmanō xᵛāstrahe.


6.
zōt̰:


āiiese yešti rapiθβināi aṣ̌aone aṣ̌ahe raθβe;
āiiese yešti frādat̰-fṣ̌auue zaṇtumāica aṣ̌aone aṣ̌ahe raθβe;
āiiese yešti aṣ̌ahe vahištahe āθrasca ahurahe mazdā̊.


7.
āiiese yešti uzaiieirināi aṣ̌aone aṣ̌ahe raθβe;
āiiese yešti frādat̰-vīrāi dāx́iiumāica aṣ̌aone aṣ̌ahe raθβe;
āiiese yešti bərəzatō ahurahe nafəδrō apą̇m apasca mazdaδātaiiā̊.


8.
āiiese yešti aiβisrūθrimāi aibigaiiāi aṣ̌aone aṣ̌ahe raθβe;
āiiese yešti frādat̰-vīspą̇m-hujiiātə̄e zaraθuštrōtəmāica aṣ̌aone aṣ̌ahe raθβe;
āiiese yešti aṣ̌āuną̇m frauuaṣ̌iną̇m γəną̇ną̇mca vīrō-vą̇θβaną̇m yāiriiaiiā̊sca huṣ̌itōiš amaheca hutāštahe huraoδahe vərəθraγnaheca ahuraδātahe vanaiṇtiiā̊sca uparatātō.


9.
āiiese yešti uṣ̌ahināi aṣ̌aone aṣ̌ahe raθβe;
āiiese yešti bərəjiiāi nmāniiāica aṣ̌aone aṣ̌ahe raθβe;
āiiese yešti sraoṣ̌ahe aš́iiehe aṣ̌iuuatō vərəθrājanō frādat̰-gaēθahe raṣ̌naoš razištahe arštātasca frādat̰-gaēθaiiā̊ varədat̰-gaēθaiiā̊.


10.
āiiese yešti māhiiaēibiiō aṣ̌ahe ratubiiō;
aṇtarəmā̊ŋhāi aṣ̌aone aṣ̌ahe raθβe;
āiiese yešti pərənō-mā̊ŋhāi vīṣ̌aptaθāica aṣ̌aone aṣ̌ahe raθβe.


11.
āiiese yešti yāiriiaēibiiō aṣ̌ahe ratubiiō;
maiδiiōizarəmaiiāi aṣ̌aone aṣ̌ahe raθβe;
āiiese yešti maiδiiōiṣ̌əmāi aṣ̌aone aṣ̌ahe raθβe;
āiiese yešti paitišhahiiāi aṣ̌aone aṣ̌ahe raθβe;
āiiese yešti aiiāθrimāi fraouruuaēštrimāi varṣ̌niharštāica aṣ̌aone aṣ̌ahe raθβe;
āiiese yešti maiδiiāiriiāi aṣ̌aone aṣ̌ahe raθβe;
āiiese yešti hamaspaθmaēdaiiāi aṣ̌aone aṣ̌ahe raθβe;
āiiese yešti sarəδaēibiiō aṣ̌ahe ratubiiō.


12.
āiiese yešti vīspaēibiiō aēibiiō ratubiiō yōi həṇti aṣ̌ahe ratauuō θraiiasca θrisą̇sca nazdišta pairišhāuuanaiiō yōi həṇti aṣ̌ahe yat̰ vahištahe mazdō-frasāsta zaraθuštrō-fraoxta.


13.
āiiese yešti ahuraēibiia miθraēibiia bərəzaṇbiia aiθiiajaŋhaēibiia aṣ̌auuanaēibiia stārą̇mca spəṇtō-mainiiauuaną̇m dāmaną̇m tištriieheca stārō raēuuatō xᵛarənaŋuhatō mā̊ŋhaheca gaociθrahe huuarəca xṣ̌aētahe auruuat̰-aspahe dōiθrahe ahurahe mazdā̊ miθrahe dax́iiuną̇m daiŋ́hupatōiš;
āiiese yešti rōz ahurahe mazdā̊ raēuuatō xᵛarənaŋuhatō;
āiiese yešti māh aṣ̌āuną̇m frauuaṣ̌iną̇m.


14.
āiiese yešti tauua āθrō ahurahe mazdā̊ puθra mat̰ vīspaēibiiō ātərəbiiō;
āiiese yešti aiβiiō vaŋuhibiiō vīspaną̇mca apą̇m mazdaδātaną̇m vīspaną̇mca uruuaraną̇m mazdaδātaną̇m.


15.
āiiese yešti mą̇θrahe spəṇtahe aṣ̌aonō vərəziiaŋuhahe dātahe vīdaēuuahe dātahe zaraθuštrōiš darəγaiiā̊ upaiianaiiā̊ daēnaiiā̊ vaŋhuiiā̊ māzdaiiasnōiš.


16.
āiiese yešti garōiš uṣ̌i-darənahe mazdaδātahe aṣ̌axᵛāθrahe vīspaēṣ̌ą̇mca gairiną̇m aṣ̌axᵛāθraną̇m pouru-xᵛāθraną̇m mazdaδātaną̇m kāuuaiieheca xᵛarənaŋhō mazdaδātahe axᵛarətaheca xᵛarənaŋhō mazdaδātahe;
āiiese yešti aṣ̌ōiš vaŋhuiiā̊ cistōiš vaŋhuiiā̊ ərəθə̄ vaŋhuiiā̊ rasą̇stātō vaŋhuiiā̊ xᵛarənaŋhō sauuaŋhō mazdaδātahe.


17.
āiiese yešti dahmaiiā̊ vaŋhuiiā̊ āfritōiš dahmaheca narš aṣ̌aonō uγraheca taxmahe dāmōiš upamanahe yazatahe.


18.
āiiese yešti ā̊ŋhą̇m asaŋhą̇mca ṣ̌ōiθraną̇mca gaoiiaoitiną̇mca maēθananą̇mca auuō-xᵛarənaną̇mca apą̇mca zəmą̇mca uruuaraną̇mca aiŋ́hā̊sca zəmō auuaiŋ́heca aṣ̌nō vātaheca aṣ̌aonō strą̇m mā̊ŋhō hūrō anaγraną̇m raocaŋhą̇m xᵛaδātaną̇m vīspaną̇mca spəṇtahe mainiiə̄uš dāmaną̇m aṣ̌aoną̇m aṣ̌aoniną̇mca aṣ̌ahe raθβą̇m.


19.
āiiese yešti raθβō bərəzatō yō aṣ̌ahe;
raθβą̇m aiiaraną̇mca asniianą̇mca māhiianą̇mca yāiriianą̇mca sarəδaną̇mca yōi həṇti aṣ̌ahe ratauuō;
hāuuanōiš raθβō.


20.
zōt̰ u rāspī:


iməm haoməm aṣ̌aiia uzdātəm āiiese yešti;
imą̇mcā gą̇m jīuuiią̇m aṣ̌aiia uzdātą̇m āiiese yešti;
imą̇mcā uruuarą̇m haδānaēpatą̇m aṣ̌aiia uzdātą̇m āiiese yešti.


21.
aiβiiō vaŋuhibiiō imā̊ zaoθrā̊ haomauuaitīš gaomauuaitīš haδānaēpatauuaitīš aṣ̌aiia uzdātā̊̊āiiese yešti;
aiβiiō vaŋuhibiiō apəmca haomiią̇m āiiese yešti;
asmanaca hāuuana āiiese yešti;
aiiaŋhaēnaca hāuuana āiiese yešti.


22.
imą̇mcā uruuarą̇m barəsmanīm jaγmūṣ̌īmca ratufritīm marəθrəmca varəzīmca daēnaiiā̊ vaŋhuiiā̊ māzdaiiasnōiš gāθaną̇mca sraoθrəm jaγmūṣ̌īmca aṣ̌aonō aṣ̌ahe raθβō ratufritīm imą̇ aēsmą̇sca baoiδīmca āiiese yešti tauua āθrō ahurahe mazdā̊ puθra;
vīspaca vohu mazdaδāta aṣ̌aciθra āiiese yešti;


23.
xṣ̌nūmaine ahurahe mazdā̊ raēuuatō xᵛarənaŋuhatō aməṣ̌aną̇m spəṇtaną̇m miθrahe vouru-gaoiiaotōiš rāmanasca xᵛāstrahe;


24.
huuarəxṣ̌aētahe aməṣ̌ahe raēuuahe auruuat̰-aspahe;
vaiiaoš uparō-kairiiehe taraδātō aniiāiš dāmą̇n;
aētat̰ tē vaiiō yat̰ tē asti spəṇtō-mainiiaom;
razištaiiā̊ cistaiiā̊ mazdaδātaiiā̊ aṣ̌aoniiā̊ daēnaiiā̊ vaŋhuiiā̊ māzdaiiasnōiš;


25.
mą̇θrahe spəṇtahe aṣ̌aonō vərəziiaŋuhahe dātahe vīdaēuuahe dātahe zaraθuštrōiš darəγaiiā̊ upaiianaiiā̊ daēnaiiā̊ vaŋhuiiā̊ māzdaiiasnōiš zarazdātōiš mą̇θrahe spəṇtahe uṣ̌i-darəθrəm daēnaiiā̊̊māzdaiiasnōiš vaēδīm mą̇θrahe spəṇtahe;
āsnahe xraθβō mazdaδātahe gaoṣ̌ō-srūtahe xraθβō mazdaδātahe;


26.
āθrō ahurahe mazdā̊ puθra tauua ātarš puθra ahurahe mazdā̊ mat̰ vīspaēibiiō ātərəbiiō;
garōiš uṣ̌i-darənahe mazdaδātahe aṣ̌axᵛāθrahe;


27.
vīspaēṣ̌ą̇m yazataną̇m aṣ̌aoną̇m mainiiauuaną̇m gaēθiianą̇m;
aṣ̌āuną̇m frauuaṣ̌iną̇m uγraną̇m aiβiθūraną̇m paoiriiō-t̰kaēṣ̌aną̇m frauuaṣ̌iną̇m nabānazdištaną̇m frauuaṣ̌iną̇m;
aoxtō-nāmanō yazatahe. iməm haoməm-yazatahe du bār


20.
zōt̰ u rāspī:


iməm haoməm aṣ̌aiia uzdātəm āiiese yešti;
imą̇mcā gą̇m jīuuiią̇m aṣ̌aiia uzdātą̇m āiiese yešti;
imą̇mcā uruuarą̇m haδānaēpatą̇m aṣ̌aiia uzdātą̇m āiiese yešti.


21.
aiβiiō vaŋuhibiiō imā̊ zaoθrā̊ haomauuaitīš gaomauuaitīš haδānaēpatauuaitīš aṣ̌aiia uzdātā̊̊āiiese yešti;
aiβiiō vaŋuhibiiō apəmca haomiią̇m āiiese yešti;
asmanaca hāuuana āiiese yešti;
aiiaŋhaēnaca hāuuana āiiese yešti.


22.
imą̇mcā uruuarą̇m barəsmanīm jaγmūṣ̌īmca ratufritīm marəθrəmca varəzīmca daēnaiiā̊ vaŋhuiiā̊ māzdaiiasnōiš gāθaną̇mca sraoθrəm jaγmūṣ̌īmca aṣ̌aonō aṣ̌ahe raθβō ratufritīm imą̇ aēsmą̇sca baoiδīmca āiiese yešti tauua āθrō ahurahe mazdā̊ puθra;
vīspaca vohu mazdaδāta aṣ̌aciθra āiiese yešti;


23.
xṣ̌nūmaine ahurahe mazdā̊ raēuuatō xᵛarənaŋuhatō aməṣ̌aną̇m spəṇtaną̇m miθrahe vouru-gaoiiaotōiš rāmanasca xᵛāstrahe;


24.
huuarəxṣ̌aētahe aməṣ̌ahe raēuuahe auruuat̰-aspahe;
vaiiaoš uparō-kairiiehe taraδātō aniiāiš dāmą̇n;
aētat̰ tē vaiiō yat̰ tē asti spəṇtō-mainiiaom;
razištaiiā̊ cistaiiā̊ mazdaδātaiiā̊ aṣ̌aoniiā̊ daēnaiiā̊ vaŋhuiiā̊ māzdaiiasnōiš;


25.
mą̇θrahe spəṇtahe aṣ̌aonō vərəziiaŋuhahe dātahe vīdaēuuahe dātahe zaraθuštrōiš darəγaiiā̊ upaiianaiiā̊ daēnaiiā̊ vaŋhuiiā̊ māzdaiiasnōiš zarazdātōiš mą̇θrahe spəṇtahe uṣ̌i-darəθrəm daēnaiiā̊ māzdaiiasnōiš vaēδīm mą̇θrahe spəṇtahe;
āsnahe xraθβō mazdaδātahe gaoṣ̌ō-srūtahe xraθβō mazdaδātahe;


26.
āθrō ahurahe mazdā̊ puθra tauua ātarš puθra ahurahe mazdā̊ mat̰ vīspaēibiiō ātərəbiiō;
garōiš uṣ̌i-darənahe mazdaδātahe aṣ̌axᵛāθrahe;


27.
vīspaēṣ̌ą̇m yazataną̇m aṣ̌aoną̇m mainiiauuaną̇m gaēθiianą̇m;
aṣ̌āuną̇m frauuaṣ̌iną̇m uγraną̇m aiβiθūraną̇m paoiriiō-t̰kaēṣ̌aną̇m frauuaṣ̌iną̇m nabānazdištaną̇m frauuaṣ̌iną̇m;
aoxtō-nāmanō yazatahe.

Hā 23

1.
āiiese yešti zōt̰: auuaŋhā̊ frauuaṣ̌aiiō yā̊ paoiriia ā̊ŋharə nmānaną̇mca vīsą̇mca zaṇtuną̇mca dax́iiuną̇mca;
yā̊ asmanəm vīδāraiiən yā̊ āpəm vīδāraiiən yā̊ zą̇m vīδāraiiən yā̊ gą̇m vīδāraiiən yā̊ barəθriṣ̌uua puθre vīδāraiiən paiti-vərəte apara-iriθəṇtō.


2.
āiiese yešti āfrauuaṣ̌i ahurahe mazdā̊ aməṣ̌aną̇m spəṇtaną̇m mat̰ vīspābiiō aṣ̌aonibiiō frauuaṣ̌ibiiō yā̊ mainiiauuaną̇m yazataną̇m;
āiiese yešti āfrauuaṣ̌i gaiiehe marəθnō zaraθuštrahe spitāmahe kauuōiš vīštāspahe isat̰-vāstrahe zaraθuštrōiš mat̰ vīspābiiō aṣ̌aonibiiō frauuaṣ̌ibiiō yā̊ paoiriianą̇m t̰kaēṣ̌aną̇m.


3.
āiiese yešti vīspaiia aṣ̌auuane frauuaṣ̌e ke asti kuuacit̰ aŋ́hā̊̊zəmō para-iristi dahma nāirike apərənāiiūke kainike vāstriiāuuarəzi upaṣ̌aēti haca ahmāt̰ nmānāt̰ iziieiṇti yā̊ paitiṣ̌marəṇti yā̊ aiβināsəṇti vaŋhūš yasną̇sca vahmą̇sca.


4.
āiiese yešti aṣ̌āuną̇m frauuaṣ̌iną̇m uγraną̇m aiβiθūraną̇m paoiriiō-t̰kaēṣ̌aną̇m frauuaṣ̌iną̇m nabānazdištaną̇m frauuaṣ̌iną̇m hauuahe urunō frauuaṣ̌ə̄e;
āiiese yešti vīspaēibiiō aṣ̌ahe ratubiiō;
āiiese yešti vīspaēibiiō vaŋhuδābiiō yazataēibiiō mainiiaoibiiascā gaēθiiaēibiiascā yōi həṇti yasniiāca vahmiiāca aṣ̌āt̰ haca yat̰ vahištāt̰.


5.
frauuarāne mazdaiiasnō zaraθuštriš vīdaēuuō ahura-t̰kaēṣ̌ō;
hāuuanə̄e aṣ̌aone aṣ̌ahe raθβe yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca;
sāuuaŋhə̄e vīsiiāica aṣ̌aone aṣ̌ahe raθβe yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca;
raθβą̇m aiiaraną̇mca asniianą̇mca māhiianą̇mca yāiriianą̇mca sarəδaną̇mca yasnāica vahmāica xṣ̌naoθrāica rāspī: frasastaiiaēca.
zōt̰: yaθā ahū vairiiō zaotā frā-mē mrūtē;
rāspī: yaθā ahū vairiiō yō zaotā frā-mē mrūtē;
zōt̰: aθā ratuš aṣ̌āt̰cīt̰ haca frā aṣ̌auua vīδuuā̊ mraotū.

Hā 24

1.
zōt̰ u rāspī: ahurāi mazdāi haomą̇ āuuaēδaiiamahī;
zōt̰: imą̇ haomą̇sca miiazdą̇sca zaoθrā̊sca barəsmaca aṣ̌aiia frastarətəm gą̇mca huδā̊ŋhəm imą̇mcā gą̇m jīuuiią̇m aṣ̌aiia uzdātą̇m imą̇mcā uruuarą̇m haδānaēpatą̇m aṣ̌aiia uzdātą̇m.


2.
aiβiiō vaŋuhibiiō imā̊ zaoθrā̊ haomauuaitīš gaomauuaitīš haδānaēpatauuaitīš aṣ̌aiia uzdātā̊ aiβiiō vaŋuhibiiō apəmca haomiią̇m asmanaca hāuuana aiiaŋhaēnaca hāuuana;


3.
imą̇mcā uruuarą̇m barəsmanīm jaγmūṣ̌īmca ratufritīm marəθrəmca varəzīmca daēnaiiā̊ vaŋhuiiā̊ māzdaiiasnōiš gāθaną̇mca sraoθrəm jaγmūṣ̌īmca aṣ̌aonō aṣ̌ahe raθβō ratufritīm imą̇ aēsmą̇sca baoiδīmca tauua āθrō ahurahe mazdā̊ puθra vīspaca vohu mazdaδāta aṣ̌aciθra pairica dadəmahī āca vaēδaiiamahī āat̰ dīš āuuaēδaiiamahī;


4.
ahurāica mazdāi sraoṣ̌āica aṣ̌iiāi aməṣ̌aēibiiasca spəṇtaēibiiō aṣ̌āuną̇mca frauuaṣ̌ibiiō aṣ̌āuną̇mca uruuōibiiō āθraēca ahurahe mazdā̊ raθβaēca bərəzaite vīspaiiā̊ są̇cat̰ca aṣ̌aonō stōiš yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca.


5.
āat̰ dīš āuuaēδaiiamahī zaraθuštrahe spitāmahe aṣ̌aonō frauuaṣ̌ə̄e yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca aŋhuiiaoš aṣ̌acinaŋhō mat̰ vīspābiiō aṣ̌aonibiiō frauuaṣ̌ibiiō yā̊ irīriθuṣ̌ą̇m aṣ̌aoną̇m yā̊sca juuaṇtą̇m aṣ̌aoną̇m yā̊sca narą̇m azātaną̇m fraṣ̌ō-carəθrą̇m saoš́iiaṇtą̇m.


6.
imą̇ haomą̇sca miiazdą̇sca zaoθrā̊sca barəsmaca aṣ̌aiia frastarətəm gą̇mca huδā̊ŋhəm imą̇mcā gą̇m jīuuiią̇m aṣ̌aiia uzdātą̇m imą̇mcā uruuarą̇m haδānaēpatą̇m aṣ̌aiia uzdātą̇m;


7.
aiβiiō vaŋuhibiiō imā̊ zaoθrā̊ haomauuaitīš gaomauuaitīš haδānaēpatauuaitīš aṣ̌aiia uzdātā̊ aiβiiō vaŋuhibiiō apəmca haomiią̇m asmanaca hāuuana aiiaŋhaēnaca hāuuana;


8.
imą̇mcā uruuarą̇m barəsmanīm jaγmūṣ̌īmca ratufritīm marəθrəmca varəzīmca daēnaiiā̊ vaŋhuiiā̊ māzdaiiasnōiš gāθaną̇mca sraoθrəm jaγmūṣ̌īmca aṣ̌aonō aṣ̌ahe raθβō ratufritīm imą̇ aēsmą̇sca baoiδīmca tauua āθrō ahurahe mazdā̊ puθra vīspaca vohu mazdaδāta aṣ̌aciθra pairica dadəmahī āca vaēδaiiamahī āat̰ dīš āuuaēδaiiamahī;


9.
aməṣ̌aēibiiō spəṇtaēibiiō huxṣ̌aθraēibiiō huδā̊biiō yauuaējibiiō yauuaēsubiiō yōi vaŋhə̄uš ā-manaŋhō š́iieiṇti yā̊sca uiti.


10.
āat̰ dīš āuuaēδaiiamahī frāiiehīš ahe nmānahe fradaθāi ahe nmānahe pasuuą̇mca narą̇mca zātaną̇mca zą̇hiiamnaną̇mca aṣ̌aoną̇m yeŋ́he aēm həṇti.


11.
āat̰ dīš āuuaēδaiiamahī aṣ̌āuną̇m vaŋuhibiiō frauuaṣ̌ibiiō yā̊ uγrā̊sca aiβiθūrā̊sca aṣ̌aoną̇m auuaŋhe.


12.
āat̰ dīš āuuaēδaiiamahī daθuṣ̌ō ahurahe mazdā̊ raēuuatō xᵛarənaŋuhatō mainiiə̄uš mainiiaoiiehe aməṣ̌aną̇m spəṇtaną̇m yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca.


13.
āat̰ dīš āuuaēδaiiamahī asniiaēibiiō aṣ̌ahe ratubiiō;
hāuuanə̄e aṣ̌aone aṣ̌ahe raθβe yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca;
āat̰ dīš āuuaēδaiiamahī sāuuaŋhə̄e vīsiiāica aṣ̌aone aṣ̌ahe raθβe yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca;
āat̰ dīš āuuaēδaiiamahī miθrahe vouru-gaoiiaotōiš hazaŋrō-gaoṣ̌ahe baēuuarə-caṣ̌manō aoxtō-nāmanō yazatahe rāmanō xᵛāstrahe yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca.


14.
āat̰ dīš āuuaēδaiiamahī rapiθβināi aṣ̌aone aṣ̌ahe raθβe yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca;
āat̰ dīš āuuaēδaiiamahī frādat̰-fṣ̌auue zaṇtumāica aṣ̌aone aṣ̌ahe raθβe yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca;
āat̰ dīš āuuaēδaiiamahī aṣ̌ahe vahištahe āθrasca ahurahe mazdā̊ yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca.


15.
āat̰ dīš āuuaēδaiiamahī uzaiieirināi aṣ̌aone aṣ̌ahe raθβe yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca;
āat̰ dīš āuuaēδaiiamahī frādat̰-vīrāi dāx́iiumāica aṣ̌aone aṣ̌ahe raθβe yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca;
āat̰ dīš āuuaēδaiiamahī bərəzatō ahurahe nafəδrō apą̇m apasca mazdaδātaiiā̊ yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca.


16.
āat̰ dīš āuuaēδaiiamahī aiβisrūθrimāi aibigaiiāi aṣ̌aone aṣ̌ahe raθβe yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca;
āat̰ dīš āuuaēδaiiamahī frādat̰-vīspą̇m-hujiiātə̄e zaraθuštrōtəmāica aṣ̌aone aṣ̌ahe raθβe yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca;
āat̰ dīš āuuaēδaiiamahī aṣ̌āuną̇m frauuaṣ̌iną̇m γəną̇ną̇mca vīrō-vą̇θβaną̇m yāiriiaiiā̊sca huṣ̌itōiš;
amaheca hutāštahe huraoδahe vərəθraγnaheca ahuraδātahe vanaiṇtiiā̊sca uparatātō yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca.


17.
āat̰ dīš āuuaēδaiiamahī uṣ̌ahināi aṣ̌aone aṣ̌ahe raθβe yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca;
āat̰ dīš āuuaēδaiiamahī bərəjiiāi nmāniiāica aṣ̌aone aṣ̌ahe raθβe yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca;
āat̰ dīš āuuaēδaiiamahī sraoṣ̌ahe aš́iiehe aṣ̌iuuatō vərəθrājanō frādat̰-gaēθahe;
raṣ̌naoš razištahe arštātasca frādat̰-gaēθaiiā̊ varədat̰-gaēθaiiā̊ yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca.


18.
āat̰ dīš āuuaēδaiiamahī māhiiaēibiiō aṣ̌ahe ratubiiō;
aṇtarəmā̊ŋhāi aṣ̌aone aṣ̌ahe raθβe yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca;
āat̰ dīš āuuaēδaiiamahī pərənō-mā̊ŋhāi vīṣ̌aptaθāica aṣ̌aone aṣ̌ahe raθβe yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca.


19.
āat̰ dīš āuuaēδaiiamahī yāiriiaēibiiō aṣ̌ahe ratubiiō;
maiδiiōizarəmaiiāi aṣ̌aone aṣ̌ahe raθβe yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca;
āat̰ dīš āuuaēδaiiamahī maiδiiōiṣ̌əmāi aṣ̌aone aṣ̌ahe raθβe yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca;
āat̰ dīš āuuaēδaiiamahī paitišhahiiāi aṣ̌aone aṣ̌ahe raθβe yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca;
āat̰ dīš āuuaēδaiiamahī aiiāθrimāi fraouruuaēštrimāi varṣ̌niharštāica aṣ̌aone aṣ̌ahe raθβe yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca;
āat̰ dīš āuuaēδaiiamahī maiδiiāiriiāi aṣ̌aone aṣ̌ahe raθβe yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca;
āat̰ dīš āuuaēδaiiamahī hamaspaθmaēdaiiāi aṣ̌aone aṣ̌ahe raθβe yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca;
āat̰ dīš āuuaēδaiiamahī sarəδaēibiiō aṣ̌ahe ratubiiō yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca.


20.
āat̰ dīš āuuaēδaiiamahī vīspaēibiiō aēibiiō ratubiiō yōi həṇti aṣ̌ahe ratauuō θraiiasca θrisą̇sca nazdišta pairišhāuuanaiiō yōi həṇti aṣ̌ahe yat̰ vahištahe mazdō-frasāsta zaraθuštrō-fraoxta;
yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca.


21.
āat̰ dīš āuuaēδaiiamahī ahuraēibiia miθraēibiia bərəzaṇbiia aiθiiajaŋhaēibiia aṣ̌auuanaēibiia stārą̇mca spəṇtō-mainiiauuaną̇m dāmaną̇m tištriieheca stārō raēuuatō xᵛarənaŋuhatō mā̊ŋhaheca gaociθrahe huuarəca xṣ̌aētahe auruuat̰-aspahe dōiθrahe ahurahe mazdā̊ miθrahe dāx́iiuną̇m daiŋ́hupatōiš;
yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca;
āat̰ dīš āuuaēδaiiamahī rōz ahurahe mazdā̊ raēuuatō xᵛarənaŋuhatō yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca;
āat̰ dīš āuuaēδaiiamahī māh aṣ̌āuną̇m frauuaṣ̌iną̇m yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca.


22.
āat̰ dīš āuuaēδaiiamahī tauua āθrō ahurahe mazdā̊ puθra mat̰ vīspaēibiiō ātərəbiiō yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca;
āat̰ dīš āuuaēδaiiamahī aiβiiō vaŋuhibiiō vīspaną̇mca apą̇m mazdaδātaną̇m vīspaną̇mca uruuaraną̇m mazdaδātaną̇m yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca.


23.
āat̰ dīš āuuaēδaiiamahī mą̇θrahe spəṇtahe aṣ̌aonō vərəziiaŋuhahe dātahe vīdaēuuahe dātahe zaraθuštrōiš darəγaiiā̊ upaiianaiiā̊ daēnaiiā̊̊vaŋhuiiā̊ māzdaiiasnōiš yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca.


24.
āat̰ dīš āuuaēδaiiamahī garōiš uṣ̌idarənahe mazdaδātahe aṣ̌axᵛāθrahe vīspaēṣ̌ą̇mca gairiną̇m aṣ̌axᵛāθraną̇m pouru-xᵛāθraną̇m mazdaδātaną̇m kāuuaiieheca xᵛarənaŋhō mazdaδātahe axᵛarətaheca xᵛarənaŋhō mazdaδātahe yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca;
āat̰ dīš āuuaēδaiiamahī aṣ̌ōiš vaŋhuiiā̊ cistōiš vaŋhuiiā̊ ərəθə̄ vaŋhuiiā̊̊rasą̇stātō vaŋhuiiā̊ xᵛarənaŋhō sauuaŋhō mazdaδātahe yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca.


25.
āat̰ dīš āuuaēδaiiamahī dahmaiiā̊ vaŋhuiiā̊ āfritōiš dahmaheca narš aṣ̌aonō uγraheca taxmahe dāmōiš upamanahe yazatahe yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca.


26.
āat̰ dīš āuuaēδaiiamahī ā̊ŋhą̇m asaŋhą̇mca ṣ̌ōiθraną̇mca gaoiiaoitiną̇mca maēθananą̇mca auuō-xᵛarənaną̇mca apą̇mca zəmą̇mca uruuaraną̇mca aiŋ́hā̊sca zəmō auuaiŋ́heca aṣ̌nō vātaheca aṣ̌aonō strą̇m mā̊ŋhō hūrō anaγraną̇m raocaŋhą̇m xᵛaδātaną̇m vīspaną̇mca spəṇtahe mainiiə̄uš dāmaną̇m aṣ̌aoną̇m aṣ̌aoniną̇mca aṣ̌ahe raθβą̇m yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca.


27.
āat̰ dīš āuuaēδaiiamahī raθβō bərəzatō yō aṣ̌ahe;
raθβą̇m aiiaraną̇mca asniianą̇mca māhiianą̇mca yāiriianą̇mca sarəδaną̇mca yōi həṇti aṣ̌ahe ratauuō;
hāuuanōiš raθβō yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca.


28.
āat̰ dīš āuuaēδaiiamahī zōt̰ u rāspī: ahurahe mazdā̊ raēuuatō xᵛarənaŋuhatō aməṣ̌aną̇m spəṇtaną̇m miθrahe vouru-gaoiiaotōiš rāmanasca xᵛāstrahe;


29.
huuarəxṣ̌aētahe aməṣ̌ahe raēuuahe auruuat̰-aspahe;
vaiiaoš uparō-kairiiehe taraδātō aniiāiš dāmą̇n;
aētat̰ tē vaiiō yat̰ tē asti spəṇtō-mainiiaom;
razištaiiā̊ cistaiiā̊ mazdaδātaiiā̊ aṣ̌aoniiā̊ daēnaiiā̊ vaŋhuiiā̊ māzdaiiasnōiš;


30.
mą̇θrahe spəṇtahe aṣ̌aonō vərəziiaŋuhahe dātahe vīdaēuuahe dātahe zaraθuštrōiš darəγaiiā̊ upaiianaiiā̊ daēnaiiā̊ vaŋhuiiā̊ māzdaiiasnōiš zarazdātōiš mą̇θrahe spəṇtahe;
uṣ̌i-darəθrəm daēnaiiā̊ māzdaiiasnōiš vaēδīm mą̇θrahe spəṇtahe;
āsnahe xraθβō mazdaδātahe gaoṣ̌ō-srūtahe xraθβō mazdaδātahe;


31.
āθrō ahurahe mazdā̊ puθra tauua ātarš puθra ahurahe mazdā̊ mat̰ vīspaēibiiō ātərəbiiō;
garōiš uṣ̌i-darənahe mazdaδātahe aṣ̌axᵛāθrahe;


32.
vīspaēṣ̌ą̇m yazataną̇m aṣ̌aoną̇m mainiiauuaną̇m gaēθiianą̇m;
aṣ̌āuną̇m frauuaṣ̌iną̇m uγraną̇m aiβiθūraną̇m paoiriiō-t̰kaēṣ̌aną̇m frauuaṣ̌iną̇m nabānazdištaną̇m frauuaṣ̌iną̇m xṣ̌naoθra yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca.


33.
āat̰ dīš āuuaēδaiiamahī aṣ̌āuną̇m frauuaṣ̌iną̇m uγraną̇m aiβiθūraną̇m paoiriiō-t̰kaēṣ̌aną̇m frauuaṣ̌iną̇m nabānazdištaną̇m frauuaṣ̌iną̇m hauuahe urunō frauuaṣ̌ə̄e yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca.


34.
āat̰ dīš āuuaēδaiiamahī vīspaēibiiō aṣ̌ahe ratubiiō yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca;
āat̰ dīš āuuaēδaiiamahī vīspaēibiiō vaŋhuδābiiō yazataēibiiō mainiiaoibiiascā gaēθiiaēibiiascā yōi həṇti yasniiāca vahmiiāca aṣ̌āt̰ haca yat̰ vahištāt̰.

Hā 25

1.
zōt̰ u rāspī:


aməṣ̌ā spəṇtā huxṣ̌aθrā huδā̊ŋhō yazamaide;
iməm haoməm aṣ̌aiia uzdātəm yazamaide;
imą̇mcā gą̇m jīuuiią̇m aṣ̌aiia uzdātą̇m yazamaide;
imą̇mcā uruuarą̇m haδānaēpatą̇m aṣ̌aiia uzdātą̇m yazamaide.


2.
aiβiiō vaŋuhibiiō imā̊ zaoθrā̊ haomauuaitīš gaomauuaitīš haδānaēpatauuaitīš aṣ̌aiia uzdātā̊ yazamaide;
aiβiiō vaŋuhibiiō apəmca haomiią̇m yazamaide;
asmanaca hāuuana yazamaide;
aiiaŋhaēnaca hāuuana yazamaide.


3.
imą̇mcā uruuarą̇m barəsmanīm jaγmūṣ̌īmca ratufritīm marəθrəmca varəzīmca daēnaiiā̊ vaŋhuiiā̊ māzdaiiasnōiš gāθaną̇mca sraoθrəm jaγmūṣ̌īmca aṣ̌aonō aṣ̌ahe raθβō ratufritīm imą̇ aēsmą̇sca baoiδīmca yazamaide tauua āθrō ahurahe mazdā̊ puθra vīspaca vohu mazdaδāta aṣ̌aciθra yazamaide.


4.
ahurəm mazdą̇m raēuuaṇtəm xᵛarənaŋuhaṇtəm yazamaide;
aməṣ̌ā spəṇtā huxṣ̌aθrā huδā̊ŋhō yazamaide;
miθrəm vouru-gaoiiaoitīm yazamaide;
rāma xᵛāstrəm yazamaide;
huuarəxṣ̌aētəm aməṣ̌əm raēm auruuat̰-aspəm yazamaide.


5.
vaēm aṣ̌auuanəm yazamaide vaēm uparō-kairīm yazamaide taraδātəm aniiāiš dāmą̇n;
aētat̰ tē vaiiō yazamaide yat̰ tē asti spəṇtō-mainiiaom;
razištą̇m cistą̇m mazdaδātą̇m aṣ̌aonīm yazamaide;
daēną̇m vaŋuhīm māzdaiiasnīm yazamaide.


6.
mą̇θrəm spəṇtəm ašxᵛarənaŋhəm yazamaide;
dātəm vīdōiiūm yazamaide;
dātəm zaraθuštri yazamaide;
darəγą̇m upaiianą̇m yazamaide;
daēną̇m vaŋuhīm māzdaiiasnīm yazamaide;
zarazdāitīm mą̇θrəm spəṇtəm yazamaide;
uṣ̌i-darəθrəm daēną̇m māzdaiiasnīm yazamaide;
vaēδīm mą̇θrəm spəṇtəm yazamaide;
āsnəm xratūm mazdaδātəm yazamaide;
gaoṣ̌ō-srūtəm xratūm mazdaδātəm yazamaide.


7.
ātrəm ahurahe mazdā̊ puθrəm yazamaide;
θβą̇m ātrəm ahurahe mazdā̊ puθrəm aṣ̌auuanəm aṣ̌ahe ratūm yazamaide;
vīspe ātarō yazamaide;
gairīm uṣ̌i-darənəm mazdaδātəm aṣ̌axᵛāθrəm yazatəm yazamaide.


8.
vīspəmca aṣ̌auuanəm mainiiaom yazatəm yazamaide;
vīspəmca aṣ̌auuanəm gaēθīm yazatəm yazamaide.

Hā 26

1.
aṣ̌āuną̇m vaŋuhīš sūrā̊ spəṇtā̊ frauuaṣ̌aiiō zōt̰: staomi zbaiiemi ufiiemi;
yazamaide nmāniiā̊ vīsiiā̊ zaṇtumā̊ dāx́iiumā̊ zaraθuštōtəmā̊.


2.
vīspaną̇mca ā̊ŋhą̇m paoiriianą̇m frauuaṣ̌iną̇m iδa yazamaide frauuaṣ̌īm auuą̇m yą̇m ahurahe mazdā̊ mazištą̇mca vahištą̇mca sraēštą̇mca xraoždištą̇mca xraθβištą̇mca hukərəptəmą̇mca aṣ̌āt̰ apanōtəmą̇mca.


3.
aṣ̌āuną̇m vaŋuhīš sūrā̊ spəṇtā̊ frauuaṣ̌aiiō yazamaide yā̊ aməṣ̌aną̇m spəṇtaną̇m xṣ̌aētaną̇m vərəzi-dōiθraną̇m bərəzatą̇m aiβiiāmaną̇m taxmaną̇m āhūiriianą̇m yōi aiθiiajaŋhō aṣ̌auuanō.


4.
paoiriianą̇m t̰kaēṣ̌aną̇m paoiriianą̇m sāsnō-gūṣ̌ą̇m iδa aṣ̌aoną̇m aṣ̌aoniną̇mca ahūmca daēną̇mca baoδasca uruuānəmca frauuaṣ̌īmca yazamaide yōi aṣ̌āi vaonarə;
gə̄uš huδā̊ŋhō uruuānəm yazamaide.


5.
yōi aṣ̌āi vaonarə gaiiehe marəθnō aṣ̌aonō frauuaṣ̌īm yazamaide;
zaraθuštrahe spitāmahe iδa aṣ̌aonō aṣ̌īmca frauuaṣ̌īmca yazamaide;
kauuōiš vīštāspahe aṣ̌aonō frauuaṣ̌īm yazamaide;
isat̰-vāstrahe zaraθuštrōiš aṣ̌aonō frauuaṣ̌īm yazamaide.


6.
nabānazdištaną̇m iδa aṣ̌aoną̇m aṣ̌aoniną̇mca ahūmca daēną̇mca baoδasca uruuānəmca frauuaṣ̌īmca yazamaide yōi aṣ̌āi vaonarə mat̰ vīspābiiō aṣ̌aonibiiō frauuaṣ̌ibiiō yā̊ irīriθuṣ̌ą̇m aṣ̌aoną̇m yā̊sca juuaṇtą̇m aṣ̌aoną̇m yā̊sca narą̇m azātaną̇m fraṣ̌ō-carəθrą̇m saoš́iiaṇtą̇m.


7.
iδa iristaną̇m uruuą̇nō yazamaide yā̊ aṣ̌aoną̇m frauuaṣ̌aiiō;
vīspaną̇m ahmiia nmāne nabānazdištaną̇m para-iristaną̇m aēθrapaitiną̇m aēθriianą̇m narą̇m nāiriną̇m iδa aṣ̌aoną̇m aṣ̌aoniną̇m frauuaṣ̌aiiō yazamaide.


8.
vīspaną̇m aēθrapaitiną̇m aṣ̌aoną̇m frauuaṣ̌aiiō yazamaide;
vīspaną̇m aēθriianą̇m aṣ̌aoną̇m frauuaṣ̌aiiō yazamaide;
vīspaną̇m narą̇m aṣ̌aoną̇m frauuaṣ̌aiiō yazamaide;
vīspaną̇m nāiriną̇m aṣ̌aoniną̇m frauuaṣ̌aiiō yazamaide.


9.
vīspaną̇m apərənāiiūkaną̇m dahmō-kərətaną̇m aṣ̌aoną̇m frauuaṣ̌aiiō yazamaide;
ādax́iiuną̇mca aṣ̌aoną̇m frauuaṣ̌aiiō yazamaide;
uzdāx́iiuną̇mca aṣ̌aoną̇m frauuaṣ̌aiiō yazamaide.


10.
narą̇mca aṣ̌aoną̇m frauuaṣ̌aiiō yazamaide;
nāiriną̇mca aṣ̌aoniną̇m frauuaṣ̌aiiō yazamaide;
vīspā̊ aṣ̌āuną̇m vaŋuhīš sūrā̊ spəṇtā̊ frauuaṣ̌aiiō yazamaide yā̊ haca gaiiāt̰ marəθnat̰ ā-saoš́iiaṇtāt̰ vərəθraγnat̰.


11.
zōt̰ u rāspī:


vīspā̊ frauuaṣ̌aiiō aṣ̌āuną̇m yazamaide;
iristaną̇m uruuą̇nō yazamaide yā̊ aṣ̌aoną̇m frauuaṣ̌aiiō.
yeŋ́hē hātą̇m āat̰ yesnē paitī vaŋhō mazdā̊ ahurō vaēθā aṣ̌āt̰ hacā yā̊ŋhą̇mcā tą̇scā tā̊scā yazamaide.
rāspī: yaθā ahū vairiiō yō zaotā frā-mē mrūtē;
zōt̰: aθā ratuš aṣ̌āt̰cīt̰ haca frā aṣ̌auua vīδuuā̊ mraotū.

Hā 27

1.
zōt̰ u rāspī:


aētat̰ dim vīspaną̇m mazištəm dazdiiāi ahūmca ratūmca yim ahurəm mazdą̇m snaθāi aŋrahe mainiiə̄uš druuatō snaθāi aēṣ̌mahe xruuīm-draoš snaθāi māzainiianą̇m daēuuaną̇m snaθāi vīspaną̇m daēuuaną̇m varəniianą̇mca druuatą̇m.


2.
fradaθāi ahurahe mazdā̊ raēuuatō xᵛarənaŋuhatō fradaθāi aməṣ̌aną̇m spəṇtaną̇m fradaθāi tištriiehe stārō raēuuatō xᵛarənaŋuhatō fradaθāi narš aṣ̌aonō fradaθāi vīspaną̇m spəṇtahe mainiiə̄uš dāmaną̇m aṣ̌aoną̇m.


3.
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm. cihār bār
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.


4.
mazdā at̰ mōi vahištā srauuā̊scā š́iiaoθanācā vaocā tā-tū vohū manaŋhā aṣ̌ācā iṣ̌udəm stūtō xṣ̌mākā xṣ̌aθrā ahurā fəraṣ̌ə̄m vasnā haiθiiə̄m dā̊ ahūm. cihār bār
mazdā at̰ mōi vahištā srauuā̊scā š́iiaoθanācā vaocā tā-tū vohū manaŋhā aṣ̌ācā iṣ̌udəm stūtō xṣ̌mākā xṣ̌aθrā ahurā fəraṣ̌ə̄m vasnā haiθiiə̄m dā̊ ahūm.
mazdā at̰ mōi vahištā srauuā̊scā š́iiaoθanācā vaocā tā-tū vohū manaŋhā aṣ̌ācā iṣ̌udəm stūtō xṣ̌mākā xṣ̌aθrā ahurā fəraṣ̌ə̄m vasnā haiθiiə̄m dā̊ ahūm.
mazdā at̰ mōi vahištā srauuā̊scā š́iiaoθanācā vaocā tā-tū vohū manaŋhā aṣ̌ācā iṣ̌udəm stūtō xṣ̌mākā xṣ̌aθrā ahurā fəraṣ̌ə̄m vasnā haiθiiə̄m dā̊ ahūm.


5.
ā airiiə̄mā iš́iiō rafəδrāi jaṇtū nərəbiiascā nāiribiiascā zaraθuštrahē vaŋhə̄uš rafəδrāi manaŋhō, yā daēnā vairīm hanāt̰ mīždəm aṣ̌ahiiā yāsā aṣ̌īm yą̇m iš́iią̇m ahurō masatā mazdā̊. cihār bār
ā airiiə̄mā iš́iiō rafəδrāi jaṇtū nərəbiiascā nāiribiiascā zaraθuštrahē vaŋhə̄uš rafəδrāi manaŋhō, yā daēnā vairīm hanāt̰ mīždəm aṣ̌ahiiā yāsā aṣ̌īm yą̇m iš́iią̇m ahurō masatā mazdā̊.
ā airiiə̄mā iš́iiō rafəδrāi jaṇtū nərəbiiascā nāiribiiascā zaraθuštrahē vaŋhə̄uš rafəδrāi manaŋhō, yā daēnā vairīm hanāt̰ mīždəm aṣ̌ahiiā yāsā aṣ̌īm yą̇m iš́iią̇m ahurō masatā mazdā̊.
ā airiiə̄mā iš́iiō rafəδrāi jaṇtū nərəbiiascā nāiribiiascā zaraθuštrahē vaŋhə̄uš rafəδrāi manaŋhō, yā daēnā vairīm hanāt̰ mīždəm aṣ̌ahiiā yāsā aṣ̌īm yą̇m iš́iią̇m ahurō masatā mazdā̊.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm. si bār
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.


6.
haoma pairi-harəš́iieṇte mazda-xṣ̌aθra aṣ̌a-ratauuō;
vaŋhuš sraoṣ̌ō yō aṣ̌ahe hacaite mą̇zaraiia hə̄ca iδa yōiθβā astu.


7.
humaiia upaŋhā̊ cīṣ̌maide ahunahe vairiiehe aṣ̌aiia frasrūtahe hāuuanaiiā̊sca aṣ̌aiia fraṣ̌ūtaiiā̊ aršuxδaną̇mcā vacą̇m;
aθā-zī-nə̄ humāiiōtarā aŋhən.
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm. cihār bār
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.


8.
yə̄ səuuištō ahurō mazdā̊scā ārmaitišcā aṣ̌əmcā frādat̰-gaēθəm manascā vohū xṣ̌aθrəmcā sraotā-mōi mərəždātā-mōi ādāi kahiiāicīt̰ paitī. si bār
yə̄ səuuištō ahurō mazdā̊scā ārmaitišcā aṣ̌əmcā frādat̰-gaēθəm manascā vohū xṣ̌aθrəmcā sraotā-mōi mərəždātā-mōi ādāi kahiiāicīt̰ paitī.
yə̄ səuuištō ahurō mazdā̊scā ārmaitišcā aṣ̌əmcā frādat̰-gaēθəm manascā vohū xṣ̌aθrəmcā sraotā-mōi mərəždātā-mōi ādāi kahiiāicīt̰ paitī.


9.
us-mōi uzārəṣ̌uuā ahurā ārmaitī təuuīṣ̌īm dasuuā spə̄ništā mainiiū mazdā vaŋhuiiā zauuō ādā aṣ̌ā hazō ə̄mauuat̰ vohū manaŋhā fəsəratūm.


10.
rafəδrāi vourucaṣ̌ānē dōiṣ̌ī-mōi yā-və̄ abifrā tā xṣ̌aθrahiiā ahurā yā vaŋhə̄uš aṣ̌iš manaŋhō frō spəṇtā ārmaitē aṣ̌ā daēnā̊ fradaxṣ̌aiiā.


11.
at̰ rātą̇m zaraθuštrō tanuuascīt̰ xᵛax́iiā̊ uštanəm dadāitī pauruuatātəm manaŋhascā vaŋhə̄uš mazdāi š́iiaoθanahiiā aṣ̌āi yācā uxδax́iiācā səraoṣ̌əm xṣ̌aθrəmcā.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm. si bār
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.


12.
frauuarāne mazdaiiasnō zaraθuštriš vīdaēuuō ahura-t̰kaēṣ̌ō;
hāuuanə̄e aṣ̌aone aṣ̌ahe raθβe yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca;
sāuuaŋhə̄e vīsiiāica aṣ̌aone aṣ̌ahe raθβe yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca;
raθβą̇m aiiaraną̇mca asniianą̇mca māhiianą̇mca yāiriianą̇mca sarəδaną̇mca yasnāica vahmāica xṣ̌naoθrāica rāspī: frasastaiiaēca.


Ahuna Vairya (Yatha Ahu Vairyo)

13.
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm. cihār bār
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.


Ashem Vohu

14.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm. si bār
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.


Yenghe Hatam

15.
ahunəm vairīm yazamaide;
aṣ̌əm vahištəm sraēštəm aməṣ̌əm spəṇtəm yazamaide.
yeŋ́hē hātą̇m āat̰ yesnē paitī vaŋhō mazdā̊ ahurō vaēθā aṣ̌āt̰ hacā yā̊ŋhą̇mcā tą̇scā tā̊scā yazamaide.

Ahunavaiti Gatha (Hā's 28-34)

Hā 28

0.
zōt̰ u rāspī:


yānīm manō yānīm vacō yānīm š́iiaoθnəm aṣ̌aonō zaraθuštrahe;
fərā aməṣ̌ā spəṇtā gāθā̊ gə̄uruuāin.
nəmō və̄ gāθā̊ aṣ̌aonīš;


1.
ahiiā yāsā nəmaŋhā ustānazastō rafəδrahiiā maniiə̄uš mazdā pouruuīm spəṇtahiiā aṣ̌ā vīspə̄ṇg š́iiaoθanā vaŋhə̄uš xratūm manaŋhō yā xṣ̌nəuuīṣ̌ā gə̄ušcā uruuānəm. du bār


1.
ahiiā yāsā nəmaŋhā ustānazastō rafəδrahiiā maniiə̄uš mazdā pouruuīm spəṇtahiiā aṣ̌ā vīspə̄ṇg š́iiaoθanā vaŋhə̄uš xratūm manaŋhō yā xṣ̌nəuuīṣ̌ā gə̄ušcā uruuānəm.


2.
zōt̰:


yə̄ vā̊̊mazdā ahurā pairī-jasāi vohū manaŋhā maibiiō dāuuōi ahuuā̊ astuuatascā hiiat̰cā manaŋhō āiiaptā aṣ̌āt̰ hacā yāiš rapaṇtō daidīt̰ xᵛāθrē.


3.
yə̄ vā̊ aṣ̌ā ufiiānī manascā vohū apaouruuīm mazdą̇mcā ahurəm yaēibiiō xṣ̌aθrəmcā aγžaonuuamnəm varədaitī ārmaitiš ā-mōi rafəδrāi zauuə̄ṇg jasatā.


4.
yə̄ uruuānəm mə̄ṇ gairē vohū dadē haθrā manaŋhā aṣ̌īšcā š́iiaoθananą̇m vīduš mazdā̊ ahurahiiā yauuat̰ isāi tauuācā auuat̰ xsāi aēṣ̌ē aṣ̌ahiiā.


5.
aṣ̌ā kat̰ θβā darəsānī manascā vohū vaēdəmnō gātūmcā ahurāi səuuīštāi səraoṣ̌əm mazdāi anā mą̇θrā mazištəm vāurōimaidī xrafstrā hizuuā.


6.
vohū gaidī manaŋhā dāidī aṣ̌ā-dā̊ darəgāiiū ərəṣ̌uuāiš tū uxδāiš mazdā zaraθuštrāi aojōṇghuuat̰ rafənō ahmaibiiācā ahurā yā daibiṣ̌uuatō duuaēṣ̌ā̊ tauruuaiiāmā.


7.
dāidī aṣ̌ā tą̇m aṣ̌īm vaŋhə̄uš āiiaptā manaŋhō dāidī tū ārmaitē vīštāspāi īṣ̌əm maibiiācā dā̊stū mazdā xṣ̌aiiācā yā və̄ mą̇θrā srəuuīm ārādā̊.


8.
vahištəm θβā vahištā yə̄m aṣ̌ā vahištā hazaoṣ̌əm ahurəm yāsā vāunuš narōi fəraṣ̌aoštrāi maibiiācā yaēibiiascā īt̰ rā̊ŋhaŋhōi vīspāi yauuē vaŋhə̄uš manaŋhō.


9.
anāiš vā̊ nōit̰ ahurā mazdā aṣ̌əmcā yānāiš zaranaēmā manascā hiiat̰ vahištəm yōi və̄ yōiθəmā dasəmē stūtą̇m;
yūžə̄m zəuuīštiiā̊ŋhō īṣ̌ō xṣ̌aθrəmcā sauuaŋhą̇m.


10.
at̰ yə̄ṇg aṣ̌āat̰cā vōistā vaŋhə̄ušcā dāθə̄ṇg manaŋhō ərəθβə̄ṇg mazdā ahurā aēibiiō pərənā āpanāiš kāməm;
at̰ və̄ xṣ̌maibiiā asūnā vaēdā xᵛaraiθiiā vaiṇtiiā srauuā̊.


11.
yə̄ āiš aṣ̌əm nipā̊ŋhē manascā vohū yauuaētāitē tuuə̄m mazdā ahurā frō-mā sīṣ̌ā θβahmāt̰ vaocaŋhē maniiə̄uš hacā θβā ə̄əā̊ŋhā yāiš ā aŋhuš pouruiiō bauuat̰.


12.
zōt̰ u rāspī:


ahiiā yāsā nəmaŋhā ustānazastō rafəδrahiiā maniiə̄uš mazdā pouruuīm spəṇtahiiā aṣ̌ā vīspə̄ṇg š́iiaoθanā vaŋhə̄uš xratūm manaŋhō yā xṣ̌nəuuīṣ̌ā gə̄ušcā uruuānəm. du bār
ahiiā yāsā nəmaŋhā ustānazastō rafəδrahiiā maniiə̄uš mazdā pouruuīm spəṇtahiiā aṣ̌ā vīspə̄ṇg š́iiaoθanā vaŋhə̄uš xratūm manaŋhō yā xṣ̌nəuuīṣ̌ā gə̄ušcā uruuānəm.
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm. cihār bār
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm. si bār
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
ahiiāsą̇m hāitīm yazamaide.
yeŋ́hē hātą̇m āat̰ yesnē paitī vaŋhō mazdā̊ ahurō vaēθā aṣ̌āt̰ hacā yā̊ŋhą̇mcā tą̇scā tā̊scā yazamaide.

Hā 29

1.
zōt̰:


xṣ̌maibiiā gə̄uš uruuā gərəždā, kahmāi mā θβarōždūm kə̄-mā taṣ̌at̰;
ā-mā aēṣ̌əmō hazascā rəmō āhiṣ̌āiiā dərəšcā təuuišcā;
nōit̰ mōi vāstā xṣ̌mat̰ aniiō aθā mōi są̇stā vohū vāstriiā.


2.
adā taṣ̌ā gə̄uš pərəsat̰ aṣ̌əm kaθā tōi gauuōi ratuš hiiat̰ hīm dātā xṣ̌aiiaṇtō hadā vāstrā gaodāiiō θβaxṣ̌ō;
kə̄m hōi uštā ahurəm yə̄ drəguuōdəbīš aēṣ̌əməm vādāiiōit̰.


3.
ahmāi aṣ̌ā nōit̰ sarəjā aduuaēṣ̌ō gauuōi paitī-mrauuat̰ auuaēṣ̌ą̇m nōit̰ vīduiiē yā ṣ̌auuaitē ādrə̄ṇg ərəṣ̌uuā̊ŋhō;
hātą̇m huuō aojištō yahmāi zauuə̄ṇg jimā kərəduṣ̌ā.


4.
mazdā̊ saxᵛārə̄ mairištō yā-zī vāuuərəzōi pairī-ciθīt̰ daēuuāišcā maš́iiāišcā yācā varəṣ̌aitē aipī-ciθīt̰;
huuō vīcirō ahurō aθā-nə̄ aŋhat̰ yaθā huuō vasat̰.


5.
at̰ vā ustānāiš ahuuā zastāiš frīnəmnā ahurāi ā mə̄ uruuā gə̄ušcā aziiā̊ hiiat̰ mazdą̇m duuaidī fərasābiiō nōit̰ ərəžəjiiōi frajiiāitiš nōit̰ fṣ̌uiieṇtē drəguuasū pairī.


6.
at̰ ə̄ vaocat̰ ahurō mazdā̊ vīduuā̊ vafūš viiānaiiā;
nōit̰ aēuuā ahū vistō naēdā ratuš aṣ̌āt̰cīt̰ hacā;
at̰ zī θβā fṣ̌uiiaṇtaēcā vāstriiāicā θβōrəštā tataṣ̌ā.


7.
tə̄m āzūtōiš ahurō mą̇θrəm taṣ̌at̰ aṣ̌ā hazaoṣ̌ō mazdā̊ gauuōi xṣ̌uuīdəmcā huuō uruṣ̌aēibiiō spəṇtō sāsnaiiā;
kastē vohū manaŋhā yə̄-ī dāiiāt̰ ə̄əāuuā marətaēibiiō.


8.
aēm mōi idā vistō yə̄-nə̄ aēuuō sāsnā̊ gūṣ̌atā zaraθuštrō spitāmō, huuō nə̄ mazdā vaštī aṣ̌āicā carəkərəθrā srāuuaiieŋ́hē hiiat̰ hōi hudəmə̄m diiāi vaxəδrahiiā.


9.
at̰cā gə̄uš uruuā raostā yə̄ anaēṣ̌əm xṣ̌ą̇nmə̄nē rādəm vācəm nərəš asūrahiiā yə̄m ā vasəmī īṣ̌ā xṣ̌aθrīm;
kadā yauuā huuō aŋhat̰ yə̄ hōi dadat̰ zastauuat̰ auuō.


10.
yūžə̄m aēibiiō ahurā aogō dātā aṣ̌ā xṣ̌aθrəmcā auuat̰ vohū manaŋhā yā huṣ̌əitīš rāmą̇mcā dāt̰;
azə̄mcīt̰ ahiiā mazdā θβą̇m mə̄ŋ́hī paouruuīm vaēdəm.


11.
kudā aṣ̌əm vohucā manō xṣ̌aθrəmcā, at̰ mā maṣ̌ā yūžə̄m mazdā frāxṣ̌nənē mazōi magāi ā paitī-zānatā ahurā nū-nā̊̊auuarə̄ ə̄hmā rātōiš yūṣ̌māuuatą̇m.


12.
zōt̰ u rāspī:


ahiiā yāsā nəmaŋhā ustānazastō rafəδrahiiā maniiə̄uš mazdā pouruuīm spəṇtahiiā aṣ̌ā vīspə̄ṇg š́iiaoθanā vaŋhə̄uš xratūm manaŋhō yā xṣ̌nəuuīṣ̌ā gə̄ušcā uruuānəm. du bār
ahiiā yāsā nəmaŋhā ustānazastō rafəδrahiiā maniiə̄uš mazdā pouruuīm spəṇtahiiā aṣ̌ā vīspə̄ṇg š́iiaoθanā vaŋhə̄uš xratūm manaŋhō yā xṣ̌nəuuīṣ̌ā gə̄ušcā uruuānəm.
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm. cihār bār
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm. si bār
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
xṣ̌māuuiia-gə̄uš-uruuą̇m hāitīm yazamaide.
yeŋ́hē hātą̇m āat̰ yesnē paitī vaŋhō mazdā̊ ahurō vaēθā aṣ̌āt̰ hacā yā̊ŋhą̇mcā tą̇scā tā̊scā yazamaide.

Hā 30

1.
zōt̰:


at̰ tā vaxṣ̌iiā iṣ̌əṇtō yā mazdāθā hiiat̰cīt̰ vīduṣ̌ē staotācā ahurāi yesniiācā vaŋhə̄uš manaŋhō humą̇zdrā aṣ̌ā yecā yā raocə̄bīš darəsatā uruuāzā.


2.
sraotā gə̄uṣ̌āiš vahištā auuaēnatā sūcā manaŋhā āuuarənā̊ vīciθahiiā narə̄m narəm xᵛax́iiāi tanuiiē parā mazə̄ yā̊ŋhō ahmāi nə̄ sazdiiāi baodaṇtō paitī.


3.
at̰ tā mainiiū pouruiiē yā yə̄mā xᵛafənā asruuātəm manahicā vacahicā š́iiaoθanōi hī vahiiō akəmcā ā̊scā hudā̊ŋhō ərəš vīš́iiātā nōit̰ duždā̊ŋhō.


4.
at̰cā hiiat̰ tā hə̄m mainiiū jasaētəm paouruuīm dazdē gaēmcā ajiiāitīmcā yaθācā aŋhat̰ apə̄məm aŋhuš acištō drəguuatą̇m at̰ aṣ̌āunē vahištəm manō.


5.
aiiā̊ maniuuā̊ varatā yə̄ drəguuā̊ acištā vərəziiō aṣ̌əm mainiiuš spə̄ništō yə̄ xraoždištə̄ṇg asə̄nō vastē yaēcā xṣ̌naoṣ̌ən ahurəm haiθiiāiš š́iiaoθanāiš fraorət̰ mazdą̇m.


6.
aiiā̊ nōit̰ ərəš vīš́iiātā daēuuācinā hiiat̰ īš ā-dəbaomā pərəsmanə̄ṇg upā-jasat̰ hiiat̰ vərənātā acištəm manō;
at̰ aēṣ̌əməm hə̄ṇduuārəṇtā yā bą̇naiiən ahūm marətānō.


7.
ahmāicā xṣ̌aθrā jasat̰ manaŋhā vohū aṣ̌ācā at̰ kəhrpə̄m utaiiūitīš dadāt̰ ārmaitiš ą̇nmā aēṣ̌ą̇m tōi ā aŋhat̰ yaθā aiiaŋhā ādānāiš pouruiiō.


8.
at̰cā yadā aēṣ̌ą̇m kaēnā jamaitī aēnaŋhą̇m at̰ mazdā taibiiō xṣ̌aθrəm vohū manaŋhā vōiuuīdāitī aēibiiō sastē ahurā yōi aṣ̌āi dadən zastaiiō drujəm.


9.
at̰cā tōi vaēm x́iiāmā yōi īm fəraṣ̌ə̄m kərənāun ahūm;
mazdā̊scā ahurā̊ŋhō ā-mōiiastrā baranā aṣ̌ācā hiiat̰ haθrā manā̊ bauuat̰ yaθrā cistiš aŋhat̰ maēθā.


10.
adā-zī auuā drūjō auuō bauuaitī skəṇdō spaiiaθrahiiā at̰ asištā yaojaṇtē ā-huṣ̌itōiš vaŋhə̄uš manaŋhō mazdā̊ aṣ̌ax́iiācā yōi zazəṇtī vaŋhāu srauuahī.


11.
hiiat̰ tā uruuātā saṣ̌aθā yā mazdā̊ dadāt̰ maš́iiā̊ŋhō xᵛīticā ə̄nəitī hiiat̰cā darəgə̄m drəguuōdəbiiō raṣ̌ō sauuacā aṣ̌auuabiiō at̰ aipī tāiš aŋhaitī uštā.


12.
zōt̰ u rāspī:


ahiiā yāsā nəmaŋhā ustānazastō rafəδrahiiā maniiə̄uš mazdā pouruuīm spəṇtahiiā aṣ̌ā vīspə̄ṇg š́iiaoθanā vaŋhə̄uš xratūm manaŋhō yā xṣ̌nəuuīṣ̌ā gə̄ušcā uruuānəm. du bār
ahiiā yāsā nəmaŋhā ustānazastō rafəδrahiiā maniiə̄uš mazdā pouruuīm spəṇtahiiā aṣ̌ā vīspə̄ṇg š́iiaoθanā vaŋhə̄uš xratūm manaŋhō yā xṣ̌nəuuīṣ̌ā gə̄ušcā uruuānəm.
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm. cihār bār
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm. si bār
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
at̰-tāuuaxṣ̌iią̇m hāitīm yazamaide.
yeŋ́hē hātą̇m āat̰ yesnē paitī vaŋhō mazdā̊ ahurō vaēθā aṣ̌āt̰ hacā yā̊ŋhą̇mcā tą̇scā tā̊scā yazamaide.

Hā 31

1.
zōt̰:


tā və̄ uruuātā marəṇtō aguštā vacā̊ sə̄ṇghāmahī aēibiiō yōi uruuātāiš drūjō aṣ̌ahiiā gaēθā̊ vīmərəṇcaitē at̰cīt̰ aēibiiō vahištā yōi zarazdā̊ aŋhən mazdāi.


2.
yezī āiš nōit̰ uruuānē aduuā̊ aibī-dərəštā vax́iiā̊ at̰ vā̊ vīspə̄ṇg āiiōi yaθā ratūm ahurō vaēdā mazdā̊ aiiā̊ ą̇saiiā̊ yā aṣ̌āt̰ hacā juuāmahī.


3.
yą̇m dā̊ mainiiū aθrācā aṣ̌ācā cōiš rānōibiiā xṣ̌nūtəm hiiat̰ uruuatəm cazdōṇŋhuuadəbiiō tat̰ nə̄ mazdā vīduuanōi vaocā hizuuā θβahiiā ā̊ŋhō yā juuaṇtō vīspə̄ṇg vāuraiiā.


4.
yadā aṣ̌əm zəuuīm aŋhən mazdā̊scā ahurā̊ŋhō aṣ̌icā ārmaitī vahištā iṣ̌asā manaŋhā maibiiō xṣ̌aθrəm aojōṇghuuat̰ yehiiā vərədā vanaēmā drujəm.


5.
tat̰ mōi vīcidiiāi vaocā hiiat̰ mōi aṣ̌ā dātā vahiiō vīduiiē vohū manaŋhā mə̄ṇcā daidiiāi yehiiā-mā ərəṣ̌iš tācīt̰ mazdā ahurā yā nōit̰ vā aŋhat̰ aŋhaitī vā.


6.
ahmāi aŋhat̰ vahištəm yə̄ mōi vīduuā̊ vaocāt̰ haiθīm mą̇θrəm yim hauruuatātō aṣ̌ahiiā amərətātascā;
mazdāi auuat̰ xṣ̌aθrəm hiiat̰ hōi vohū vaxṣ̌at̰ manaŋhā.


7.
yastā maṇtā pouruiiō raocə̄bīš rōiθβən xᵛāθrā huuō xraθβā dą̇miš aṣ̌əm yā dāraiiat̰ vahištəm manō;
tā mazdā mainiiū uxṣ̌iiō yə̄ ā nūrə̄mcīt̰ ahurā hāmō.


8.
at̰ θβā mə̄ṇghī pouruuīm mazdā yezīm stōi manaŋhā vaŋhə̄uš patarə̄m manaŋhō hiiat̰ θβā hə̄m caṣ̌mainī hə̄ṇgrabəm haiθīm aṣ̌ahiiā dą̇mīm aŋhə̄uš ahurəm š́iiaoθanaēṣ̌ū.


9.
θβōi as ārmaitīš θβə̄ ā gə̄uš taṣ̌ā as xratūš maniiə̄uš mazdā ahurā hiiat̰ ax́iiāi dadā̊ paθą̇m vāstriiāt̰ vā āitē yə̄ vā nōit̰ aŋhat̰ vāstriiō.


10.
at̰ hī aiiā̊ frauuarətā vāstrīm ax́iiāi fṣ̌uiiaṇtəm ahurəm aṣ̌auuanəm vaŋhə̄uš fṣ̌ə̄ṇghīm manaŋhō;
nōit̰ mazdā auuāstriiō dauuą̇scinā humərətōiš baxštā.


11.
hiiat̰ nə̄ mazdā paouruuīm gaēθā̊scā taṣ̌ō daēnā̊scā θβā manaŋhā xratūšcā hiiat̰ astuuaṇtəm dadā̊ uštanəm hiiat̰ š́iiaoθanācā sə̄ṇghą̇scā yaθrā varənə̄ṇg vasā̊ dāiietē.


12.
aθrā vācəm baraitī miθahuuacā̊ vā ərəšuuacā̊ vā vīduuā̊ vā əuuīduuā̊ vā ahiiā zərədācā manaŋhācā;
ānuš-haxš ārmaitīš mainiiū pərəsāitē yaθrā maēθā.


13.
yā frasā āuuīš́iiā yā vā mazdā pərəsāitē taiiā yə̄ vā kasə̄uš aēnaŋhō ā mazištą̇m aiiamaitē būjəm tā caṣ̌mə̄ṇg θβisrā hārō aibī aṣ̌ā aibī vaēnahī vīspā.


14.
tā-θβā pərəsā ahurā yā-zī āitī jə̄ṇghaticā yā̊ iṣ̌udō dadəṇtē dāθraną̇m hacā aṣ̌āunō yā̊scā mazdā drəguuōdəbiiō yaθā tā̊ aŋhən hə̄ṇkərətā hiiat̰.


15.
pərəsā auuat̰ yā mainiš yə̄ drəguuāitē xṣ̌aθrəm hunāitī duš-š́iiaoθanāi ahurā yə̄ nōit̰ jiiōtūm hanarə vīnastī vāstriiehiiā aēnaŋhō pasə̄uš vīrāat̰cā adrujiiaṇtō.


16.
pərəsā auuat̰ yaθā huuō yə̄ hudānuš dəmanahiiā xṣ̌aθrəm ṣ̌ōiθrahiiā vā dax́iiə̄uš vā aṣ̌ā fradaθāi aspərəzatā θβāuuą̇s mazdā ahurā yadā huuō aŋhat̰ yā-š́iiaoθanascā.


17.
katārə̄m aṣ̌auuā vā drəguuā̊ vā vərənuuaitē maziiō;
vīduuā̊ vīduṣ̌ē mraotū mā əuuīduuā̊ aipī-də̄bāuuaiiat̰;
zdī-nə̄ mazdā ahurā vaŋhə̄uš fradaxštā manaŋhō.


18.
mā-ciš at̰ və̄ drəguuatō mą̇θrą̇scā gūštā sāsnā̊scā;
āzī dəmānəm vīsəm vā ṣ̌ōiθrəm vā dax́iiūm vā ādāt̰ duṣ̌itācā marakaēcā aθā īš sāzdūm snaiθiṣ̌ā.


19.
gūštā yə̄ maṇtā aṣ̌əm ahūmbiš vīduuā̊ ahurā ərəžuxδāi vacaŋhą̇m xṣ̌aiiamnō hizuuō vasō θβā āθrā suxrā mazdā vaŋhāu vīdātā rą̇naiiā̊.


20.
yə̄ āiiat̰ aṣ̌auuanəm diuuamnəm hōi aparəm xṣ̌iiō darəgə̄m āiiū təmaŋhō dušxᵛarəθə̄m auuaētās vacō tə̄m vā ahūm drəguuaṇtō š́iiaoθanāiš xᵛāiš daēnā naēṣ̌at̰.


21.
mazdā̊ dadāt̰ ahurō hauruuatō amərətātascā būrōiš ā aṣ̌ax́iiācā xᵛāpaiθiiāt̰ xṣ̌aθrahiiā sarō vaŋhə̄uš vazduuarə̄ manaŋhō yə̄ hōi mainiiū š́iiaoθanāišcā uruuaθō.


22.
ciθrā ī hudā̊ŋhē yaθanā vaēdəmnāi manaŋhā vohū huuō xṣ̌aθrā aṣ̌əm vacaŋhā š́iiaoθanācā haptī huuō tōi mazdā ahurā vāzištō aŋhaitī astiš.


23.
zōt̰ u rāspī:


ahiiā yāsā nəmaŋhā ustānazastō rafəδrahiiā maniiə̄uš mazdā pouruuīm spəṇtahiiā aṣ̌ā vīspə̄ṇg š́iiaoθanā vaŋhə̄uš xratūm manaŋhō yā xṣ̌nəuuīṣ̌ā gə̄ušcā uruuānəm. du bār
ahiiā yāsā nəmaŋhā ustānazastō rafəδrahiiā maniiə̄uš mazdā pouruuīm spəṇtahiiā aṣ̌ā vīspə̄ṇg š́iiaoθanā vaŋhə̄uš xratūm manaŋhō yā xṣ̌nəuuīṣ̌ā gə̄ušcā uruuānəm.
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm. cihār bār
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm. si bār
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
tā-və̄-uruuātą̇m hāitīm yazamaide.
yeŋ́hē hātą̇m āat̰ yesnē paitī vaŋhō mazdā̊ ahurō vaēθā aṣ̌āt̰ hacā yā̊ŋhą̇mcā tą̇scā tā̊scā yazamaide.

Hā 32

1.
zōt̰:


ax́iiācā xᵛaētuš yāsat̰ ahiiā vərəzə̄nəm mat̰ airiiamnā ahiiā daēuuā mahmī manōi ahurahiiā uruuāzəmā mazdā̊;
θβōi dūtā̊ŋhō ā̊ŋhāmā tə̄ṇg dāraiiō yōi vā̊ daibiṣ̌əṇtī.


2.
aēibiiō mazdā̊ ahurō sārəmnō vohū manaŋhā xṣ̌aθrāt̰ hacā paitī-mraot̰ aṣ̌ā huš-haxā xᵛə̄nuuātā;
spəṇtą̇m və̄ ārmaitīm vaŋuhīm varəmaidī hā-nə̄ aŋhat̰.


3.
at̰ yūš daēuuā vīspā̊ŋhō akāt̰ manaŋhō stā ciθrəm yascā vā̊ maš yazaitē drūjascā pairimatōišcā š́iiaomą̇m aipī daibitānā yāiš asrūdūm būmiiā̊ haptaiθē.


4.
yāt̰ yūštā framīmaθā yā maš́iiā acištā daṇtō vaxṣ̌əṇtē daēuuō-zuštā vaŋhə̄uš sīždiiamnā manaŋhō mazdā̊ ahurahiiā xratə̄uš nasiiaṇtō aṣ̌āat̰cā.


5.
tā dəbənaotā maṣ̌īm hujiiātōiš amərətātascā hiiat̰ vā̊ akā manaŋhā yə̄ṇg daēuuə̄ṇg akascā mainiiuš akā š́iiaoθanəm vacaŋhā yā fracinas drəguuaṇtəm xṣ̌aiiō.


6.
pourū-aēnā̊ ə̄nāxštā yāiš srāuuahiieitī yezī tāiš aθā vōistā hātā-marānē vahištā manaŋhā ahurā θβahmī və̄ mazdā xṣ̌aθrōi aṣ̌āicā sə̄ṇghō vīdą̇m.


7.
aēṣ̌ą̇m aēnaŋhą̇m naēcīt̰ vīduuā̊ aojōi hādrōiiā yā jōiiā sə̄ṇghaitē yāiš srāuuī xᵛaēnā aiiaŋhā yaēṣ̌ą̇m tū ahurā irixtəm mazdā vaēdištō ahī.


8.
aēṣ̌ą̇m aēnaŋhą̇m vīuuaŋhuṣ̌ō srāuuī yimascīt̰ yə̄ maš́iiə̄ṇg cixṣ̌nuṣ̌ō ahmākə̄ṇg gāuš bagā xᵛārəmnō aēṣ̌ą̇mcīt̰ ā ahmī θβahmī mazdā vīciθōi aipī.


9.
duš-sastiš srauuā̊ mōrəṇdat̰ huuō jiiātə̄uš sə̄ṇghanāiš xratūm apō mā īštīm apaiiaṇtā bərəxδą̇m hāitīm vaŋhə̄uš manaŋhō tā uxδā maniiə̄uš mahiiā mazdā aṣ̌āicā yūṣ̌maibiiā gərəzē.


10.
huuō mā-nā srauuā̊ mōrəṇdat̰ yə̄ acištəm vaēnaŋhē aogədā gą̇m aṣ̌ibiiā huuarəcā yascā dāθə̄ṇg drəguuatō dadāt̰ yascā vāstrā vīuuāpat̰ yascā vadarə̄ vōiždat̰ aṣ̌āunē.


11.
taēcīt̰ mā mōrəṇdən jiiōtūm yōi drəguuatō mazibīš cikōitərəš aŋuhīšcā aŋhuuascā apaiieitī raēxənaŋhō vaēdəm yōi vahištāt̰ aṣ̌āunō mazdā rārəš́iią̇n manaŋhō.


12.
yā rā̊ŋhaiiən srauuaŋhā vahištāt̰ š́iiaoθanāt̰ marətānō aēibiiō mazdā̊̊akā mraot̰ yōi gə̄uš mōrəṇdən uruuāxš-uxtī jiiōtūm yāiš gərə̄hmā aṣ̌āt̰ varatā karapā xṣ̌aθrəmcā īṣ̌aną̇m drujəm.


13.
yā xṣ̌aθrā gərə̄hmō hīṣ̌asat̰ acištahiiā dəmānē manaŋhō aŋhə̄uš maraxtārō ahiiā yaēcā mazdā jīgərəzat̰ kāmē θβahiiā mą̇θrānō dūtīm yə̄-īš pāt̰ darəsāt̰ aṣ̌ahiiā.


14.
ahiiā gərə̄hmō ā-hōiθōi nī kāuuaiiascīt̰ xratūš nī dadat̰ varəcā̊ hīcā fraidiuuā hiiat̰ vīsə̄ṇtā drəguuaṇtəm auuō hiiat̰cā gāuš jaidiiāi mraoī yə̄ dūraoṣ̌əm saocaiiat̰ auuō.


15.
anāiš ā vī-nə̄nāsā yā karapōtā̊scā kəuuītā̊scā auuāiš aibī yə̄ṇg daiṇtī nōit̰ jiiātə̄uš xṣ̌aiiamnə̄ṇg vasō tōi ābiiā bairiiā̊ṇtē vaŋhə̄uš ā-dəmānē manaŋhō.


16.
hamə̄m tat̰ vahištācīt̰ yə̄ uṣ̌uruiiē siiascīt̰ dahmahiiā xṣ̌aiią̇s mazdā ahurā yehiiā-mā aiθīšcīt̰ duuaēθā hiiat̰ aēnaŋhē drəguuatō ə̄əānū iš́iiə̄ṇg aŋhaiiā.


17.
zōt̰ u rāspī:


ahiiā yāsā nəmaŋhā ustānazastō rafəδrahiiā maniiə̄uš mazdā pouruuīm spəṇtahiiā aṣ̌ā vīspə̄ṇg š́iiaoθanā vaŋhə̄uš xratūm manaŋhō yā xṣ̌nəuuīṣ̌ā gə̄ušcā uruuānəm. du bār
ahiiā yāsā nəmaŋhā ustānazastō rafəδrahiiā maniiə̄uš mazdā pouruuīm spəṇtahiiā aṣ̌ā vīspə̄ṇg š́iiaoθanā vaŋhə̄uš xratūm manaŋhō yā xṣ̌nəuuīṣ̌ā gə̄ušcā uruuānəm.
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm. cihār bār
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm. si bār
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
xᵛaētumaiθiiə̄m hāitīm yazamaide.
yeŋ́hē hātą̇m āat̰ yesnē paitī vaŋhō mazdā̊ ahurō vaēθā aṣ̌āt̰ hacā yā̊ŋhą̇mcā tą̇scā tā̊scā yazamaide.

Hā 33

1.
zōt̰:


yaθāiš iθā varəṣ̌aitē yā dātā aŋhə̄uš paouruiiehiiā ratūš š́iiaoθanā razištā drəguuataēcā hiiat̰cā aṣ̌āunē yex́iiācā hə̄məmiiāsaitē miθahiiā yācā hōi ārəzuuā.


2.
at̰ yə̄ akəm drəguuāitē vacaŋhā vā at̰ vā manaŋhā zastōibiiā vā varəṣ̌aitī vaŋhāu vā cōiθaitē astīm tōi vārāi rādəṇtī ahurahiiā zaoṣ̌ē mazdā̊.


3.
yə̄ aṣ̌āunē vahištō xᵛaētū vā at̰ vā vərəzə̄niiō airiiamnā vā ahurā vīdą̇s vā θβaxṣ̌aŋhā gauuōi at̰ huuō aṣ̌ahiiā aŋhat̰ vaŋhə̄ušcā vāstrē manaŋhō.


4.
yə̄ θβat̰ mazdā asruštīm akəmcā manō yazāi apā xᵛaētə̄ušcā tarə̄maitīm vərəzə̄nax́iiācā nazdištą̇m drujəm airiiamanascā nadəṇtō gə̄ušcā vāstrāt̰ acištəm maṇtūm.


5.
yastē vīspə̄-mazištəm səraoṣ̌əm zbaiiā auuaŋhānē apānō darəgō-jiiāitīm ā-xṣ̌aθrəm vaŋhə̄uš manaŋhō aṣ̌āt̰ ā ərəzūš paθō yaēṣ̌ū mazdā̊ ahurō ṣ̌aētī.


6.
yə̄ zaotā aṣ̌ā ərəzūš huuō maniiə̄uš ā vahištāt̰ kaiiā ahmāt̰ auuā manaŋhā yā vərəziieidiiāi maṇtā vāstriiā tā-tōi iziiāi ahurā mazdā darštōišcā hə̄m-parštōišcā.


7.
ā-mā āidūm vahištā ā-xᵛaiθiiācā mazdā darəṣ̌at̰cā aṣ̌ā vohū manaŋhā yā sruiiē parə̄ magāunō;
āuuiš-nā̊ aṇtarə hə̄ṇtū nəmaxᵛaitīš ciθrā̊ rātaiiō.


8.
frō-mōi frauuōizdūm arəθā tā yā vohū š́iiauuāi manaŋhā yasnəm mazdā xṣ̌māuuatō at̰ vā aṣ̌ā staomiiā vacā̊ dātā və̄ amərətā̊scā utaiiūitī hauruuatās draonō.


9.
at̰ tōi mazdā tə̄m mainiiūm aṣ̌aoxṣ̌aiiaṇtā̊ sarədiiaiiā̊ xᵛāθrā maēθā maiiā vahištā barətū manaŋhā aiiā̊ arōi hākurənəm yaiiā̊ haciṇtē uruuą̇nō.


10.
vīspā̊-stōi hujītaiiō yā̊-zī ā̊ŋharə̄ yā̊scā həṇtī yā̊scā mazdā bauuaiṇtī θβahmī hīš zaoṣ̌ē ābaxṣ̌ōhuuā vohū uxṣ̌iiā manaŋhā xṣ̌aθrā aṣ̌ācā uštā tanūm.


11.
yə̄ səuuištō ahurō mazdā̊scā ārmaitišcā aṣ̌əmcā frādat̰-gaēθəm manascā vohū xṣ̌aθrəmcā sraotā-mōi mərəždātā-mōi ādāi kahiiāicīt̰ paitī. si bār


11.
yə̄ səuuištō ahurō mazdā̊scā ārmaitišcā aṣ̌əmcā frādat̰-gaēθəm manascā vohū xṣ̌aθrəmcā sraotā-mōi mərəždātā-mōi ādāi kahiiāicīt̰ paitī.


11.
yə̄ səuuištō ahurō mazdā̊scā ārmaitišcā aṣ̌əmcā frādat̰-gaēθəm manascā vohū xṣ̌aθrəmcā sraotā-mōi mərəždātā-mōi ādāi kahiiāicīt̰ paitī.


12.
us-mōi uzārəṣ̌uuā ahurā ārmaitī təuuīṣ̌īm dasuuā spə̄ništā mainiiū mazdā vaŋhuiiā zauuō ādā aṣ̌ā hazō ə̄mauuat̰ vohū manaŋhā fəsəratūm.


13.
rafəδrāi vourucaṣ̌ānē dōiṣ̌ī-mōi yā-və̄ abifrā tā xṣ̌aθrahiiā ahurā yā vaŋhə̄uš aṣ̌iš manaŋhō frō spəṇtā ārmaitē aṣ̌ā daēnā̊̊fradaxṣ̌aiiā.


14.
at̰ rātą̇m zaraθuštrō tanuuascīt̰ xᵛax́iiā̊ uštanəm dadāitī pauruuatātəm manaŋhascā vaŋhə̄uš mazdāi š́iiaoθanahiiā aṣ̌āi yācā uxδax́iiācā səraoṣ̌əm xṣ̌aθrəmcā.


15.
zōt̰ u rāspī:


ahiiā yāsā nəmaŋhā ustānazastō rafəδrahiiā maniiə̄uš mazdā pouruuīm spəṇtahiiā aṣ̌ā vīspə̄ṇg š́iiaoθanā vaŋhə̄uš xratūm manaŋhō yā xṣ̌nəuuīṣ̌ā gə̄ušcā uruuānəm.
ahiiā yāsā nəmaŋhā ustānazastō rafəδrahiiā maniiə̄uš mazdā pouruuīm spəṇtahiiā aṣ̌ā vīspə̄ṇg š́iiaoθanā vaŋhə̄uš xratūm manaŋhō yā xṣ̌nəuuīṣ̌ā gə̄ušcā uruuānəm. du bār
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm. cihār bār
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm. si bār
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
yaθāišiθą̇m hāitīm yazamaide.
yeŋ́hē hātą̇m āat̰ yesnē paitī vaŋhō mazdā̊ ahurō vaēθā aṣ̌āt̰ hacā yā̊ŋhą̇mcā tą̇scā tā̊scā yazamaide.

Hā 34

1.
zōt̰:


yā š́iiaoθanā yā vacaŋhā yā yasnā amərətatātəm aṣ̌əmcā taēibiiō dā̊ŋhā mazdā xṣ̌aθrəmcā hauruuatātō aēṣ̌ą̇m tōi ahurā ə̄hmā pourutəmāiš dastē.


2.
at̰cā ī-tōi manaŋhā mainiiušcā vaŋhuš vīspā dātā spəṇtax́iiācā nərəš š́iiaoθanā yehiiā uruuā aṣ̌ā hacaitē pairigaēθē xṣ̌māuuatō vahmē mazdā garōbīš stūtą̇m.


3.
at̰ tōi miiazdəm ahurā nəmaŋhā aṣ̌āicā dāmā gaēθā̊ vīspā̊ ā-xṣ̌aθrōi yā̊ vohū θraoštā manaŋhā ārōi-zī hudā̊ŋhō vīspāiš mazdā xṣ̌māuuasū sauuō.


4.
at̰ tōi ātrə̄m ahurā aojōŋhuuaṇtəm aṣ̌ā usə̄mahī asīštīm ə̄mauuaṇtəm stōi rapaṇtē ciθrā-auuaŋhəm at̰ mazdā daibiṣ̌iiaṇtē zastāištāiš dərəštā-aēnaŋhəm.


5.
kat̰ və̄ xṣ̌aθrəm kā īštīš š́iiaoθanāi mazdā yaθā vā hahmī aṣ̌ā vohū manaŋhā θrāiiōidiiāi drigūm yūṣ̌mākəm parə̄-vā̊ vīspāiš parə̄ vaoxəmā daēuuāišcā xrafstrāiš maš́iiāišcā.


6.
yezī aθā stā haiθīm mazdā aṣ̌ā vohū manaŋhā at̰ tat̰ mōi daxštəm dātā ahiiā aŋhə̄uš vīspā maēθā yaθā vā̊̊yazəmnascā uruuāidiiā̊ stauuas aiienī paitī.


7.
kuθrā tōi arədrā mazdā yōi vaŋhə̄uš vaēdənā manaŋhō sə̄ṇghūš raēxənā̊ aspə̄ṇcīt̰ sādrācīt̰ caxraiiō uṣ̌əurū naēcīm tə̄m aniiə̄m yūṣ̌mat̰ vaēdā aṣ̌ā aθā-nā̊ θrāzdūm.


8.
tāiš zī-nā̊ š́iiaoθanāiš biieṇtē yaēṣ̌ū as pairī pourubiiō iθiiejō hiiat̰ as aojiiā̊ nāidiiā̊ŋhəm θβahiiā mazdā ą̇stā uruuātahiiā yōi nōit̰ aṣ̌əm mainiiaṇtā aēibiiō dūirē vohū as manō.


9.
yōi spəṇtą̇m ārmaitīm θβahiiā mazdā bərəxδą̇m vīduṣ̌ō duš-š́iiaoθanā auuazazat̰ vaŋhə̄uš əuuistī manaŋhō aēibiiō maš aṣ̌ā siiazdat̰ yauuat̰ ahmat̰ aurunā xrafstrā.


10.
ahiiā vaŋhə̄uš manaŋhō š́iiaoθanā vaocat̰ gərəbą̇m huxratuš spəṇtą̇mcā ārmaitīm dą̇mīm vīduuā̊ hiθą̇m aṣ̌ahiiā tācā vīspā ahurā θβahmī mazdā xṣ̌aθrōi ā vōiiaθrā.


11.
at̰ tōi ubē hauruuā̊scā xᵛarəθāi ā amərətatā̊scā vaŋhə̄uš xṣ̌aθrā manaŋhō aṣ̌ā mat̰ ārmaitiš vaxšt utaiiūitī təuuīṣ̌ī tāiš ā mazdā vīduuaēṣ̌ą̇m θβōi ahī.


12.
kat̰ tōi rāzarə̄ kat̰ vaṣ̌ī kat̰ vā stūtō kat̰ vā yasnahiiā srūidiiāi mazdā frāuuaocā vā vīdāiiāt̰ aṣ̌īš rāṣ̌ną̇m sīṣ̌ā-nā̊ aṣ̌ā paθō vaŋhə̄uš xᵛaētə̄ṇg manaŋhō.


13.
tə̄m aduuānəm ahurā yə̄m mōi mraoš vaŋhə̄uš manaŋhō daēnā̊ saoš́iiaṇtą̇m yā hū-karətā aṣ̌ācīt̰ uruuāxṣ̌at̰ hiiat̰ ciuuištā hudābiiō mīždəm mazdā yehiiā tū daθrəm.


14.
tat̰ zī mazdā vairīm astuuaitē uštānāi dātā vaŋhə̄uš š́iiaoθanā manaŋhō yōi zī gə̄uš vərəzə̄nē aziiā̊ xṣ̌māką̇m hucistīm ahurā xratə̄uš aṣ̌ā frādō vərəzə̄nā.


15.
mazdā at̰ mōi vahištā srauuā̊scā š́iiaoθanācā vaocā tā-tū vohū manaŋhā aṣ̌ācā iṣ̌udəm stūtō xṣ̌mākā xṣ̌aθrā ahurā fəraṣ̌ə̄m vasnā haiθiiə̄m dā̊ ahūm. cihār bār


15.
mazdā at̰ mōi vahištā srauuā̊scā š́iiaoθanācā vaocā tā-tū vohū manaŋhā aṣ̌ācā iṣ̌udəm stūtō xṣ̌mākā xṣ̌aθrā ahurā fəraṣ̌ə̄m vasnā haiθiiə̄m dā̊ ahūm.


15.
mazdā at̰ mōi vahištā srauuā̊scā š́iiaoθanācā vaocā tā-tū vohū manaŋhā aṣ̌ācā iṣ̌udəm stūtō xṣ̌mākā xṣ̌aθrā ahurā fəraṣ̌ə̄m vasnā haiθiiə̄m dā̊ ahūm.


15.
mazdā at̰ mōi vahištā srauuā̊scā š́iiaoθanācā vaocā tā-tū vohū manaŋhā aṣ̌ācā iṣ̌udəm stūtō xṣ̌mākā xṣ̌aθrā ahurā fəraṣ̌ə̄m vasnā haiθiiə̄m dā̊ ahūm.


16.
zōt̰ u rāspī:


ahiiā yāsā nəmaŋhā ustānazastō rafəδrahiiā maniiə̄uš mazdā pouruuīm spəṇtahiiā aṣ̌ā vīspə̄ṇg š́iiaoθanā vaŋhə̄uš xratūm manaŋhō yā xṣ̌nəuuīṣ̌ā gə̄ušcā uruuānəm. du bār
ahiiā yāsā nəmaŋhā ustānazastō rafəδrahiiā maniiə̄uš mazdā pouruuīm spəṇtahiiā aṣ̌ā vīspə̄ṇg š́iiaoθanā vaŋhə̄uš xratūm manaŋhō yā xṣ̌nəuuīṣ̌ā gə̄ušcā uruuānəm.
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm. cihār bār
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm. si bār
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
yā-š́iiaoθaną̇m hāitīm yazamaide.
ahunauuaitīm gāθą̇m aṣ̌aonīm aṣ̌ahe ratūm yazamaide;
ahunauuaitiiā̊ gāθaiiā̊ haṇdātā yazamaide.
yeŋ́hē hātą̇m āat̰ yesnē paitī vaŋhō mazdā̊ ahurō vaēθā aṣ̌āt̰ hacā yā̊ŋhą̇mcā tą̇scā tā̊scā yazamaide.

Yasna Haptanghaiti (Hā's 35-41)

Hā 35

1.
zōt̰: ahurəm mazdą̇m aṣ̌auuanəm aṣ̌ahe ratūm yazamaide;
aməṣ̌ā spəṇtā huxṣ̌aθrā huδā̊ŋhō yazamaide;
vīspą̇m aṣ̌aonō stīm yazamaide mainiiəuuīmcā gaēθiią̇mcā bərəjā vaŋhə̄uš aṣ̌ahe bərəjā daēnaiiā̊ vaŋhuiiā̊ māzdaiiasnōiš.
rāspī: ahurəm mazdą̇m aṣ̌auuanəm aṣ̌ahe ratūm yazamaide;
aməṣ̌ā spəṇtā huxṣ̌aθrā huδā̊ŋhō yazamaide;
vīspą̇m aṣ̌aonō stīm yazamaide mainiiəuuīmcā gaēθiią̇mcā bərəjā vaŋhə̄uš aṣ̌ahe bərəjā daēnaiiā̊ vaŋhuiiā̊ māzdaiiasnōiš.


2.
zōt̰:


humataną̇m hūxtaną̇m huuarštaną̇m iiadacā aniiadacā vərəziiamnaną̇mcā vāuuərəzananą̇mcā mahī aibī-jarətārō naēnaēstārō yaθanā vohuną̇m mahī. du bār


2.
zōt̰:


humataną̇m hūxtaną̇m huuarštaną̇m iiadacā aniiadacā vərəziiamnaną̇mcā vāuuərəzananą̇mcā mahī aibī-jarətārō naēnaēstārō yaθanā vohuną̇m mahī.


3.
tat̰ at̰ vairīmaidī ahuramazdā aṣ̌ā srīrā hiiat̰ ī mainimadicā vaocōimācā vərəzimācā yā hātą̇m š́iiaoθananą̇m vahištā x́iiāt̰ ubōibiiā ahubiiā.


4.
gauuōi adāiš tāiš š́iiaoθanāiš yāiš vahištāiš fraēš́iiāmahī rāmācā vāstrəmcā dazdiiāi surunuuatascā asurunuuatascā xṣ̌aiiaṇtascā axṣ̌aiiaṇtascā.


5.
huxṣ̌aθrōtəmāi bāt̰ xṣ̌aθrəm ahmat̰ hiiat̰ aibī dadəmahicā cīṣ̌mahicā huuą̇mahicā hiiat̰ mazdāi ahurāi aṣ̌āicā vahištāi. si bār


5.
huxṣ̌aθrōtəmāi bāt̰ xṣ̌aθrəm ahmat̰ hiiat̰ aibī dadəmahicā cīṣ̌mahicā huuą̇mahicā hiiat̰ mazdāi ahurāi aṣ̌āicā vahištāi.


5.
huxṣ̌aθrōtəmāi bāt̰ xṣ̌aθrəm ahmat̰ hiiat̰ aibī dadəmahicā cīṣ̌mahicā huuą̇mahicā hiiat̰ mazdāi ahurāi aṣ̌āicā vahištāi.


6.
yaθā āt̰ utā nā-vā nāirī-vā vaēdā haiθīm aθā hat̰ vohū tat̰ ə̄əādū vərəziiōtūcā īt̰ ahmāi fracā vātōiiōtū īt̰ aēibiiō yōi īt̰ aθā vərəziią̇n yaθā īt̰ astī.


7.
ahurahiiā-zī at̰ və̄ mazdā̊ yasnəmcā vahməmcā vahištəm amə̄hmaidī gə̄ušcā vāstrəm;
tat̰ at̰ və̄ vərəziiāmahī fracā vātə̄iiāmahī yā-tə̄ isāmaidē.


8.
aṣ̌ahiiā āat̰ sairī aṣ̌ahiiā vərəzə̄nē kahmāicīt̰ hātą̇m jījiṣ̌ą̇m vahištą̇m ādā ubōibiiā ahubiiā. du bār


8.
aṣ̌ahiiā āat̰ sairī aṣ̌ahiiā vərəzə̄nē kahmāicīt̰ hātą̇m jījiṣ̌ą̇m vahištą̇m ādā ubōibiiā ahubiiā.


9.
imā āt̰ uxδā vacā̊ ahuramazdā aṣ̌əm maniiā vahehiiā frauuaocāmā;
θβą̇m at̰ aēṣ̌ą̇m paitiiāstārəmcā fradaxštārəmcā dadəmaidē.


10.
aṣ̌āat̰cā hacā vaŋhə̄ušcā manaŋhō vaŋhə̄ušcā xṣ̌aθrāt̰ staotāiš θβāt̰ ahurā staotōibiiō aibī uxδā θβāt̰ uxδōibiiō yasnā θβāt̰ yasnōibiiō.
yeŋ́hē hātą̇m āat̰ yesnē paitī vaŋhō mazdā̊ ahurō vaēθā aṣ̌āt̰ hacā yā̊ŋhą̇mcā tą̇scā tā̊scā yazamaide. du bār
yeŋ́hē hātą̇m āat̰ yesnē paitī vaŋhō mazdā̊̊ahurō vaēθā aṣ̌āt̰ hacā yā̊ŋhą̇mcā tą̇scā tā̊scā yazamaide.

Hā 36

1.
ahiiā θβā āθrō vərəzə̄nā paouruiiē pairī-jasāmaidē mazdā ahurā θβā θβā mainiiū spə̄ništā yə̄ ā axtiš ahmāi yə̄m axtōiiōi dā̊ŋhē.


2.
uruuāzištō huuō nā̊ yātāiiā paitī-jamiiā̊ ātarə mazdā̊ ahurahiiā uruuāzištahiiā uruuāziiā ną̇mištahiiā nəmaŋhā-nā̊ mazištāi yā̊ŋhą̇m paitī jamiiā̊.


3.
ātarš vōi mazdā̊ ahurahiiā ahī mainiiuš vōi ahiiā spə̄ništō ahī hiiat̰ vā-tōi nāmaną̇m vāzištəm ātarə mazdā̊ ahurahiiā tā-θβā pairijasāmaidē.


4.
vohū θβā manaŋhā vohū θβā aṣ̌ā vaŋhuiiā̊ θβā cistōiš š́iiaoθanāišcā vacə̄bīšcā pairijasāmaidē.


5.
nəmax́iiāmahī iṣ̌ūidiiāmahī θβā mazdā ahurā;
vīspāiš θβā humatāiš vīspāiš hūxtāiš vīspāiš huuarštāiš pairijasāmaidē.


6.
sraēštą̇m at̰ tōi kəhrpə̄m kəhrpą̇m āuuaēdaiiamahī mazdā ahurā imā raocā̊ barəzištəm barəzimaną̇m auuat̰ yāt̰ huuarə̄ auuācī.
yeŋ́hē hātą̇m āat̰ yesnē paitī vaŋhō mazdā̊ ahurō vaēθā aṣ̌āt̰ hacā yā̊ŋhą̇mcā tą̇scā tā̊scā yazamaide.

Hā 37

1.
iθā āt̰ yazamaidē ahurəm mazdą̇m yə̄ gą̇mcā aṣ̌əmcā dāt̰ apascā dāt̰ uruuarā̊scā vaŋuhīš raocā̊scā dāt̰ būmīmcā vīspācā vohū.


2.
ahiiā xṣ̌aθrācā mazə̄nācā hauuapaŋhāišcā tə̄m at̰ yasnaną̇m pauruuatātā yazamaidē yōi gə̄uš hacā š́iieiṇtī.


3.
tə̄m at̰ āhūiriiā nāmə̄nī mazdā-varā spəṇtōtə̄mā yazamaidē;
tə̄m ahmākāiš azdibīšcā uštānāišcā yazamaidē;
tə̄m aṣ̌āuną̇m frauuaṣ̌īš narą̇mcā nāiriną̇mcā yazamaidē.


4.
aṣ̌əm at̰ vahištəm yazamaidē hiiat̰ sraēštəm hiiat̰ spəṇtəm aməṣ̌əm hiiat̰ raocōṇŋhuuat̰ hiiat̰ vīspā vohū.


5.
vohucā manō yazamaidē vohucā xṣ̌aθrəm vaŋuhīmcā daēną̇m vaŋuhīmcā fsəratūm vaŋuhīmcā ārmaitīm.
yeŋ́hē hātą̇m āat̰ yesnē paitī vaŋhō mazdā̊ ahurō vaēθā aṣ̌āt̰ hacā yā̊ŋhą̇mcā tą̇scā tā̊scā yazamaide.

Hā 38

1.
imą̇m āat̰ zą̇m gənābīš haθrā yazamaidē yā-nā̊ baraitī yā̊scā tōi gənā̊ ahuramazdā aṣ̌āt̰ hacā vairiiā̊ tā̊ yazamaidē.


2.
īžā̊ yaoštaiiō fəraštaiiō ārmataiiō vaŋuhīm ābīš aṣ̌īm vaŋuhīm īṣ̌əm vaŋuhīm āzūitīm vaŋuhīm frasastīm vaŋuhīm parə̄ṇdīm yazamaidē.


3.
apō at̰ yazamaidē maēkaiṇtīšcā hə̄buuaiṇtīšcā frauuazaŋhō ahurānīš ahurahiiā hauuapaŋhā̊ hupərəθβā̊scā vā̊ huuōγžaθā̊scā hūšnāθrā̊scā ubōibiiā ahubiiā cagəmā.


4.
ūitī yā və̄ vaŋuhīš ahurō mazdā̊ nāmą̇ dadāt̰ vaŋhudā̊ hiiat̰ vā̊ dadāt̰ tāiš vā̊ yazamaidē tāiš friią̇nmahī tāiš nəmax́iiāmahī tāiš iṣ̌ūidiiāmahī.


5.
apascā vā̊ azīšcā vā̊ mātərą̇šcā vā̊ agəniiā̊ drigudāiiaŋhō vīspō-paitīš auuaocāmā vahištā̊ sraēštā̊ auuā və̄ vaŋuhīš rātōiš darəgō-bāzāuš nāṣ̌ū paitī-viiādā̊ paitī-sə̄ṇdā̊ mātarō jītaiiō.
yeŋ́hē hātą̇m āat̰ yesnē paitī vaŋhō mazdā̊ ahurō vaēθā aṣ̌āt̰ hacā yā̊ŋhą̇mcā tą̇scā tā̊scā yazamaide.

Hā 39

1.
iθā āt̰ yazamaidē gə̄uš uruuānəmcā taṣ̌ānəmcā ahmākə̄ṇg āat̰ urunō pasukaną̇mcā yōi nā̊ jījiṣ̌əṇtī yaēibiiascā tōi ā yaēcā aēibiiō ā aŋhən.


2.
daitikaną̇mcā aidiiūną̇m hiiat̰ urunō yazamaidē;
aṣ̌āuną̇m āat̰ urunō yazamaidē kudō-zātaną̇mcīt̰ narą̇mcā nāiriną̇mcā yaēṣ̌ą̇m vahehīš daēnā̊ vanaiṇtī vā və̄ṇghən vā vaonarə̄ vā.


3.
āt̰ iθā yazamaidē vaŋhūšcā īt̰ vaŋuhīšcā īt̰ spəṇtə̄ṇg aməṣ̌ə̄ṇg yauuaējiiō yauuaēsuuō yōi vaŋhə̄uš ā-manaŋhō š́iieiṇtī yā̊scā ūitī.


4.
yaθā tū-ī ahuramazdā mə̄ṇghācā vaocascā dā̊scā varəšcā yā vohū aθā tōi dadəmahī aθā cīṣ̌mahī aθā θβā āiš yazamaidē aθā nəmax́iiāmahī aθā iṣ̌ūidiiāmahī θβā mazdā ahurā. du bār


4.
yaθā tū-ī ahuramazdā mə̄ṇghācā vaocascā dā̊scā varəšcā yā vohū aθā tōi dadəmahī aθā cīṣ̌mahī aθā θβā āiš yazamaidē aθā nəmax́iiāmahī aθā iṣ̌ūidiiāmahī θβā mazdā ahurā.


5.
vaŋhə̄uš xᵛaētə̄uš xᵛaētātā vaŋhə̄uš aṣ̌ahiiā θβā pairijasāmaidē vaŋhuiiā̊ fəsəratuuō vaŋhuiiā̊ ārmatōiš.
yeŋ́hē hātą̇m āat̰ yesnē paitī vaŋhō mazdā̊ ahurō vaēθā aṣ̌āt̰ hacā yā̊ŋhą̇mcā tą̇scā tā̊scā yazamaide. du bār
yeŋ́hē hātą̇m āat̰ yesnē paitī vaŋhō mazdā̊ ahurō vaēθā aṣ̌āt̰ hacā yā̊ŋhą̇mcā tą̇scā tā̊scā yazamaide.

Hā 40

1.
āhū at̰ paitī adāhū mazdā ahurā mazdą̇mcā būiricā kərəṣ̌uuā rāitī tōi xrapaitī ahmat̰ hiiat̰ aibī;
hiiat̰ mīždəm mauuaēθəm fradadāθā daēnābiiō mazdā ahurā


2.
ahiiā huuō nə̄ dāidī ahmāicā ahuiiē manax́iiāicā tat̰ ahiiā yā tat̰ upā-jamiiāmā tauuacā huxəmā aṣ̌ax́iiācā vīspāi yauuē.


3.
dāidī at̰ nərą̇š mazdā ahurā aṣ̌āunō aṣ̌acinaŋhō aidiiūš vāstriiə̄ṇg darəgāi īžiiāi bəzuuaitē haxmainē ahmaibiiā ahmā-rafənaŋhō.


4.
aθā xᵛaētūš aθā vərəzə̄nā aθā haxə̄mą̇ x́iiāt̰ yāiš hišcamaidē aθā və̄ utā x́iiāmā mazdā ahurā aṣ̌auuanō ərəš́iiā ištə̄m rāitī.
yeŋ́hē hātą̇m āat̰ yesnē paitī vaŋhō mazdā̊̊ahurō vaēθā aṣ̌āt̰ hacā yā̊ŋhą̇mcā tą̇scā tā̊scā yazamaide.

Hā 41

1.
stūtō garō vahmə̄ṇg ahurāi mazdāi aṣ̌āicā vahištāi dadəmahicā cīṣ̌mahicā ācā āuuaēdaiiamahī.


2.
vohū xṣ̌aθrəm tōi mazdā ahurā apaēmā vīspā yauuē;
huxṣ̌aθrastū-nə̄ nā-vā nāirī-vā xṣ̌aētā ubōiiō aŋhuuō hātą̇m hudāstəmā.


3.
humāīm θβā īžīm yazatəm aṣ̌aŋhācim dadəmaidē;
aθā tū-nə̄ gaiiascā astəṇtā̊scā x́iiā̊ ubōiiō aŋhuuō hātą̇m hudāstəmā. du bār


3.
humāīm θβā īžīm yazatəm aṣ̌aŋhācim dadəmaidē;
aθā tū-nə̄ gaiiascā astəṇtā̊scā x́iiā̊ ubōiiō aŋhuuō hātą̇m hudāstəmā.


4.
hanaēmācā zaēmācā mazdā ahurā θβahmī rafənahī darəgāiiāu aēṣ̌ācā θβā ə̄mauuaṇtascā buiiamā;
rapōišcā tū-nə̄ darəgəmcā uštācā hātą̇m hudāstəmā.


5.
θβōi staotarascā mą̇θranascā ahuramazdā aogəmadaēcā usmahicā vīsāmadaēcā;
hiiat̰ mīždəm mauuaēθəm fradadāθā daēnābiiō mazdā ahurā; du bār


5.
θβōi staotarascā mą̇θranascā ahuramazdā aogəmadaēcā usmahicā vīsāmadaēcā;
hiiat̰ mīždəm mauuaēθəm fradadāθā daēnābiiō mazdā ahurā;


6.
ahiiā huuō-nə̄ dāidī ahmāicā ahuiiē manax́iiāicā tat̰ ahiiā yā tat̰ upā-jamiiāmā tauuacā sarəm aṣ̌ax́iiācā vīspāi yauuē.


7.
yeŋ́hē hātą̇m āat̰ yesnē paitī vaŋhō mazdā̊ ahurō vaēθā aṣ̌āt̰ hacā yā̊ŋhą̇mcā tą̇scā tā̊scā yazamaide. du bār
yeŋ́hē hātą̇m āat̰ yesnē paitī vaŋhō mazdā̊ ahurō vaēθā aṣ̌āt̰ hacā yā̊ŋhą̇mcā tą̇scā tā̊scā yazamaide.
humataną̇m hūxtaną̇m huuarštaną̇m iiadacā aniiadacā vərəziiamnaną̇mcā vāuuərəzananą̇mcā mahī aibī-jarətārō naēnaēstārō yaθanā vohuną̇m mahī. du bār
humataną̇m hūxtaną̇m huuarštaną̇m iiadacā aniiadacā vərəziiamnaną̇mcā vāuuərəzananą̇mcā mahī aibī-jarətārō naēnaēstārō yaθanā vohuną̇m mahī.
rāspī:
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm. cihār bār
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm. si bār
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.


8.
yasnəm sūrəm haptaŋhāitīm aṣ̌auuanəm aṣ̌ahe ratūm yazamaide.
yeŋ́hē hātą̇m āat̰ yesnē paitī vaŋhō mazdā̊ ahurō vaēθā aṣ̌āt̰ hacā yā̊ŋhą̇mcā tą̇scā tā̊scā yazamaide.

Hā 42

1.
zōt̰ u rāspī:


yazamaidē və̄ aməṣ̌ā spəṇtā yasnahē haptaŋhātōiš haṇdātā;
apą̇mcā xā̊ yazamaidē apą̇mcā pərətūš yazamaidē;
paθą̇mcā vīcaranā̊ yazamaidē paθą̇mcā haṇjamanā̊ yazamaidē;


2.
gairīšcā afštacinō yazamaidē vairīšcā aβəždānā̊ŋhō yazamaidē;
aspənācā yəuuīnō yazamaidē pāiiūšcā θβōrəštārā yazamaidē;
mazdą̇mcā zaraθuštrəmcā yazamaidē.


3.
zą̇mcā asmanəmcā yazamaidē;
vātəmcā darṣ̌īm mazdadātəm yazamaidē taērəmcā haraiθiiā̊ bərəzō yazamaidē;
būmīmcā vīspācā vohū yazamaidē.


4.
manō vohū urunascā aṣ̌āuną̇m yazamaidē;
vāsīmcā yą̇m paṇcā-saduuarą̇m yazamaidē;
xarəmcā yim aṣ̌auuanəm yazamaidē yō hištaitē maidim zraiiaŋhō vourukaṣ̌ahē;
zaraiiō vourukaṣ̌əm yazamaidē.


5.
haoməmcā zāirīm bərəzaṇtəm yazamaidē;
haoməm frāṣ̌mīm frādat̰-gaēθəm yazamaidē;
haoməm dūraoṣ̌əm yazamaidē.


6.
apą̇mcā fəraxṣ̌aostrəm yazamaidē vaiią̇mcā fərafraoθrəm yazamaidē;
aθauruną̇mcā paitī-ają̇θrəm yazamaidē yōi iieiią̇ dūrāt̰ aṣ̌ō-īṣ̌ō dax́iiuną̇m;
vīspą̇scā aməṣ̌ą̇ spəṇtą̇ yazamaidē.
yeŋ́hē hātą̇m āat̰ yesnē paitī vaŋhō mazdā̊ ahurō vaēθā aṣ̌āt̰ hacā yā̊ŋhą̇mcā tą̇scā tā̊scā yazamaide.

Ushtavaiti Gatha (Hā's 43-46)

Hā 43

0.
zōt̰ u rāspī:


nəmō və̄ gāθā̊ aṣ̌aonīš;


1.
uštā ahmāi yahmāi uštā kahmāicīt̰ vasə̄-xṣ̌aiią̇s mazdā̊ dāiiāt̰ ahurō utaiiūitī təuuīṣ̌īm gat̰ tōi vasəmī aṣ̌əm dərədiiāi tat̰ mōi dā̊ ārmaitē rāiiō aṣ̌īš vaŋhə̄uš gaēm manaŋhō. du bār


1.
uštā ahmāi yahmāi uštā kahmāicīt̰ vasə̄-xṣ̌aiią̇s mazdā̊ dāiiāt̰ ahurō utaiiūitī təuuīṣ̌īm gat̰ tōi vasəmī aṣ̌əm dərədiiāi tat̰ mōi dā̊ ārmaitē rāiiō aṣ̌īš vaŋhə̄uš gaēm manaŋhō.


2.
zōt̰:


at̰cā ahmāi vīspaną̇m vahištəm xᵛāθrōiiā nā xᵛāθrəm daidītā θβā cīcīθβā spə̄ništā mainiiū mazdā yā dā̊ aṣ̌ā vaŋhə̄uš māiiā̊ manaŋhō vīspā aiiārə̄ darəgōjiiātōiš uruuādaŋhā.


3.
at̰ huuō vaŋhə̄uš vahiiō nā aibī-jamiiāt̰ yə̄ nā̊ ərəzūš sauuaŋhō paθō sīṣ̌ōit̰ ahiiā aŋhə̄uš astuuatō manaŋhascā haiθiiə̄ṇg āstīš yə̄ṇg ā-ṣ̌aētī ahurō arədrō θβāuuą̇s huzə̄ṇtušə spəṇtō mazdā.


4.
at̰ θβā mə̄ṇghāi taxməmcā spəṇtəm mazdā hiiat̰ tā zastā yā-tū hafṣ̌ī auuā̊ yā̊ dā̊ aṣ̌īš drəguuāitē aṣ̌āunaēcā θβahiiā garəmā āθrō aṣ̌ā-aojaŋhō hiiat̰ mōi vaŋhə̄uš hazə̄ jimat̰ manaŋhō.


5.
spəṇtəm at̰ θβā mazdā mə̄ṇghī ahurā hiiat̰ θβā aŋhə̄uš zą̇θōi darəsəm paouruuīm hiiat̰ dā̊ š́iiaoθanā mīždauuą̇n yācā uxδā akə̄m akāi vaŋuhīm aṣ̌īm vaŋhaouuē θβā hunarā dāmōiš uruuaēsē apə̄mē.


6.
yahmī spəṇtā θβā mainiiū uruuaēsē jasō mazdā xṣ̌aθrā ahmī vohū manaŋhā yehiiā š́iiaoθanāiš gaēθā̊ aṣ̌ā frādəṇtē aēibiiō ratūš sə̄ṇghaitī ārmaitiš θβahiiā xratə̄uš yə̄m naēciš dābaiieitī.


7.
spəṇtəm at̰ θβā mazdā mə̄ṇghī ahurā hiiat̰ mā vohū pairī-jasat̰ manaŋhā pərəsat̰cā mā, ciš ahī kahiiā ahī kaθā aiiārə̄ daxṣ̌ārā fərasaiiāi dīṣ̌ā aibī θβāhū gaēθāhū tanuṣ̌icā.


8.
at̰ hōi aojī zaraθuštrō paouruuīm haiθiiō duuaēṣ̌ā̊ hiiat̰ isōiiā drəguuāitē at̰ aṣ̌āunē rafənō x́iiə̄m aojōṇghuuat̰ hiiat̰ ābūštīš vasasə xṣ̌aθrahiiā diiā yauuat̰ ā θβā mazdā stāumī ufiiācā.


9.
spəṇtəm at̰ θβā mazdā mə̄ṇghī ahurā hiiat̰ mā vohū pairī-jasat̰ manaŋhā ahiiā fərasə̄m kahmāi vīuuīduiiē vaṣ̌ī at̰ ā θβahmāi āθrē rātą̇m nəmaŋhō aṣ̌ahiiā-mā yauuat̰ isāi maniiāi.


10.
at̰ tū mōi dāiš aṣ̌əm hiiat̰ mā zaozaomī ārmaitī hacimnō īt̰ ārəm pərəsācā nā̊ yā tōi ə̄hmā parštā parštə̄m zī θβā yaθanā tat̰ ə̄mauuatą̇m hiiat̰ θβā xṣ̌aiią̇š aēṣ̌əm diiāt̰ ə̄mauuaṇtəm.


11.
spəṇtəm at̰ θβā mazdā mə̄ṇghī ahurā hiiat̰ mā vohū pairī-jasat̰ manaŋhā hiiat̰ xṣ̌mā uxδāiš dīdaiŋ́hē paouruuīm sādrā-mōi są̇s maš́iiaēṣ̌ū zarazdāitiš tat̰ vərəziieidiiāi hiiat̰ mōi mraotā vahištəm.


12.
hiiat̰cā mōi mraoš aṣ̌əm jasō frāxṣ̌nənē at̰ tū-mōi nōit̰ asruštā pairiiaoγžā uzərədiiāi parā hiiat̰ mōi ā-jimat̰ səraoṣ̌ō aṣ̌ī mą̇zā-raiiā hacimnō yā vī aṣ̌īš rānōibiiō sauuōi vīdāiiāt̰.


13.
spəṇtəm at̰ θβā mazdā mə̄ṇghī ahurā hiiat̰ mā vohū pairī-jasat̰ manaŋhā arəθā vōizdiiāi kāmahiiā tə̄m mōi dātā darəgahiiā yāuš yə̄m vā̊ naēcīš dārəšt itē vairiiā̊ stōiš yā θβahmī xṣ̌aθrōi vācī.


14.
hiiat̰ nā friiāi vaēdamnō isuuā daidīt̰ maibiiō mazdā tauuā rafənō frāxṣ̌nənəm hiiat̰ θβā xṣ̌aθrā aṣ̌āt̰ hacā frą̇štā uzərəidiiāi azə̄m sarədanā̊ sə̄ṇghahiiā mat̰ tāiš vīspāiš yōi-tōi mą̇θrā̊ marəṇtī.


15.
spəṇtəm at̰ θβā mazdā mə̄ṇghī ahurā hiiat̰ mā vohū pairī-jasat̰ manaŋhā daxṣ̌at̰ uš́iiāi tuṣ̌nā maitiš vahištā nōit̰ nā pourūš drəguuatō x́iiāt̰ cixṣ̌nuṣ̌ō at̰ tōi vīspə̄ṇg aṇgrə̄ṇg aṣ̌āunō ādarə̄.


16.
at̰ ahurā huuō mainiiūm zaraθuštrō vərəṇtē mazdā yastē cišcā spə̄ništō astuuat̰ aṣ̌əm x́iiāt̰ uštānā aojōṇghuuat̰ xᵛə̄ṇg darəsōi xṣ̌aθrōi x́iiāt̰ ārmaitiš aṣ̌īm š́iiaoθanāiš vohū daidīt̰ manaŋhā.


17.
zōt̰ u rāspī:


uštā ahmāi yahmāi uštā kahmāicīt̰ vasə̄-xṣ̌aiią̇s mazdā̊ dāiiāt̰ ahurō utaiiūitī təuuīṣ̌īm gat̰ tōi vasəmī aṣ̌əm dərədiiāi tat̰ mōi dā̊ ārmaitē rāiiō aṣ̌īš vaŋhə̄uš gaēm manaŋhō. du bār
uštā ahmāi yahmāi uštā kahmāicīt̰ vasə̄-xṣ̌aiią̇s mazdā̊ dāiiāt̰ ahurō utaiiūitī təuuīṣ̌īm gat̰ tōi vasəmī aṣ̌əm dərədiiāi tat̰ mōi dā̊ ārmaitē rāiiō aṣ̌īš vaŋhə̄uš gaēm manaŋhō.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm. si bār
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
uštāuuaitīm hāitīm yazamaide.
yeŋ́hē hātą̇m āat̰ yesnē paitī vaŋhō mazdā̊ ahurō vaēθā aṣ̌āt̰ hacā yā̊ŋhą̇mcā tą̇scā tā̊scā yazamaide.

Hā 44

1.
zōt̰:


tat̰ θβā pərəsā ərəš-mōi vaocā ahurā;
nəmaŋhō ā yaθā nəmə̄ xṣ̌māuuatō mazdā friiāi θβāuuą̇s sax́iiāt̰ mauuaitē at̰ nə̄ aṣ̌ā friiā dazdiiāi hākurənā yaθā-nə̄ ā vohū jimat̰ manaŋhā.


2.
tat̰ θβā pərəsā ərəš-mōi vaocā ahurā;
kaθā aŋhə̄uš vahištahiiā paouruuīm kāθə̄ sūidiiāi yə̄-ī paitiṣ̌āt̰ huuō zī aṣ̌ā spəṇtō irixtəm vīspōibiiō hārō mainiiū ahūmbiš uruuaθō mazdā.


3.
tat̰ θβā pərəsā ərəš-mōi vaocā ahurā;
kasnā zą̇θā patā aṣ̌ahiiā pouruiiō kasnā xᵛə̄ṇg starə̄mcā dāt̰ aduuānəm kə̄ yā mā̊ uxṣ̌iieitī nərəfsaitī θβat̰ tācīt̰ mazdā vasəmī aniiācā vīduiiē.


4.
tat̰ θβā pərəsā ərəš-mōi vaocā ahurā;
kasnā dərətā zą̇mcā adə̄ nabā̊scā auuapastōiš kə̄ apō uruuarā̊scā kə̄ vātāi duuą̇nmaibiiascā yaogət̰ āsū kasnā vaŋhə̄uš mazdā dą̇miš manaŋhō.


5.
tat̰ θβā pərəsā ərəš-mōi vaocā ahurā;
kə̄ huuāpā̊ raocā̊scā dāt̰ təmā̊scā kə̄ huuāpā̊ xᵛafnəmcā dāt̰ zaēmācā kə̄ yā uṣ̌ā̊ arə̄m-piθβā xṣ̌apācā yā̊ manaoθrīš cazdōṇghuuaṇtəm arəθahiiā.


6.
tat̰ θβā pərəsā ərəš-mōi vaocā ahurā yā frauuaxṣ̌iiā yezī tā aθā haiθiiā;
aṣ̌əm š́iiaoθanāiš dəbą̇zaitī ārmaitiš taibiiō xṣ̌aθrəm vohū cinas manaŋhā kaēibiiō azīm rāniiō-skərətīm gą̇m taṣ̌ō.


7.
tat̰ θβā pərəsā ərəš-mōi vaocā ahurā;
kə̄ bərəxδą̇m tāšt xṣ̌aθrā mat̰ ārmaitīm kə̄ uzəmə̄m cōrət̰ viiānaiiā puθrəm piθrē azə̄m tāiš θβā fraxṣ̌nī auuāmī mazdā spəṇtā mainiiū vīspaną̇m dātārəm.


8.
tat̰ θβā pərəsā ərəš-mōi vaocā ahurā məṇdaidiiāi yā-tōi mazdā ādištiš yācā vohū uxδā fraṣ̌ī manaŋhā yācā aṣ̌ā aŋhə̄uš arə̄m vaēdiiāi kā-mə̄ uruuā vohū uruuāṣ̌at̰ āgəmat̰ tā.


9.
tat̰ θβā pərəsā ərəš-mōi vaocā ahurā;
kaθā-mōi yą̇m yaoš daēną̇m yaoš dānē yą̇m hudānāuš paitišə sax́iiāt̰ xṣ̌aθrahiiā ərəṣ̌uuā xṣ̌aθrā θβāuuą̇s asīštīš mazdā hadəmōi aṣ̌ā vohucā š́iią̇s manaŋhā.


10.
tat̰ θβā pərəsā ərəš-mōi vaocā ahurā tą̇m daēną̇m yā hātą̇m vahištā yā-mōi gaēθā̊ aṣ̌ā frādōit̰ hacə̄mnā ārmatōiš uxδāiš š́iiaoθanā ərəš daidiiat̰ max́iiā̊ cistōiš θβā īštīš usə̄n mazdā.


11.
tat̰ θβā pərəsā ərəš-mōi vaocā ahurā;
kaθā tə̄ṇg-ā vījə̄miiāt̰ ārmaitiš yaēibiiō mazdā θβōi vaš́iietē daēnā azə̄m tōi āiš pouruiiō frauuōiuuīdē vīspə̄ṇg aniiə̄ṇg maniiə̄uš spasiiā duuaēṣ̌aŋhā.


12.
tat̰ θβā pərəsā ərəš-mōi vaocā ahurā;
kə̄ aṣ̌auuā yāiš pərəsāi drəguuā̊ vā katārə̄m ā aṇgrō vā huuō vā aṇgrō yə̄-mā drəguuā̊ θβā sauuā paitī-ərətē ciiaŋhat̰ huuō nōit̰ aiiə̄m aṇgrō maniietē.


13.
tat̰ θβā pərəsā ərəš-mōi vaocā ahurā;
kaθā drujəm nīš ahmat̰ ā nīš nāṣ̌āmā tə̄ṇg-ā auuā yōi asruštōiš pərənā̊ŋhō nōit̰ aṣ̌ahiiā ādīuuiieiṇtī hacə̄mnā nōit̰ frasaiiā vaŋhə̄uš cāxnarə̄ manaŋhō.


14.
tat̰ θβā pərəsā ərəš-mōi vaocā ahurā;
kaθā aṣ̌āi drujə̄m diią̇m zastaiiō nī hīm mərą̇ždiiāi θβahiiā mą̇θrāiš sə̄ṇghahiiā ə̄mauuaitīm siną̇m dāuuōi drəguuasū ā-īš duuafṣ̌ə̄ṇg mazdā anāṣ̌ē ą̇stą̇scā.


15.
tat̰ θβā pərəsā ərəš-mōi vaocā ahurā;
yezī ahiiā aṣ̌ā pōi mat̰ xṣ̌aiiehī hiiat̰ hə̄m spādā anaocaŋhā jamaētē auuāiš uruuātāiš yā-tū mazdā dīdərəžō kuθrā aiiā̊ kahmāi vananą̇m dadā̊.


16.
tat̰ θβā pərəsā ərəš-mōi vaocā ahurā;
kə̄ vərəθrəm-jā θβā pōi sə̄ṇghā yōi həṇtī ciθrā mōi dą̇m ahūmbiš ratūm cīždī at̰ hōi vohū səraoṣ̌ō jaṇtū manaŋhā mazdā ahmāi yahmāi vaṣ̌ī kahmāicīt̰.


17.
tat̰ θβā pərəsā ərəš-mōi vaocā ahurā;
kaθā mazdā zarəm carānī hacā xṣ̌mat̰ āskətīm xṣ̌māką̇m hiiat̰cā mōi x́iiāt̰ vāxš aēṣ̌ō sarōi būždiiāi hauruuātā amərətātā auuā mą̇θrā yə̄ rāθəmō aṣ̌āt̰ hacā.


18.
tat̰ θβā pərəsā ərəš-mōi vaocā ahurā;
kaθā aṣ̌ā tat̰ mīždəm hanānī dasā aspā̊ arṣ̌nauuaitīš uštrəmcā hiiat̰ mōi mazdā apiuuaitī hauruuātā amərətātā yaθā hī taēibiiō dā̊ŋhā.


19.
tat̰ θβā pərəsā ərəš-mōi vaocā ahurā;
yastat̰ mīždəm hanəṇtē nōit̰ dāitī yə̄-īt̰ ahmāi ərəžuxδā nā dāitē kā-tə̄m ahiiā mainiš aŋhat̰ pouruiiē vīduuā̊ auuą̇m yā-īm aŋhat̰ apə̄mā.


20.
ciθənā mazdā huxṣ̌aθrā daēuuā ā̊ŋharə̄ at̰ īt̰ pərəsā yōi piš́iieiṇtī aēibiiō ką̇m yāiš gą̇m karapā usixšcā aēṣ̌əmāi dātā yācā kauuā ą̇nmə̄nī urūdōiiatā nōit̰ hīm mīzə̄n aṣ̌ā vāstrəm frādaiŋ́hē.


21.
zōt̰ u rāspī:


uštā ahmāi yahmāi uštā kahmāicīt̰ vasə̄-xṣ̌aiią̇s mazdā̊ dāiiāt̰ ahurō utaiiūitī təuuīṣ̌īm gat̰ tōi vasəmī aṣ̌əm dərədiiāi tat̰ mōi dā̊ ārmaitē rāiiō aṣ̌īš vaŋhə̄uš gaēm manaŋhō. du bār
uštā ahmāi yahmāi uštā kahmāicīt̰ vasə̄-xṣ̌aiią̇s mazdā̊ dāiiāt̰ ahurō utaiiūitī təuuīṣ̌īm gat̰ tōi vasəmī aṣ̌əm dərədiiāi tat̰ mōi dā̊ ārmaitē rāiiō aṣ̌īš vaŋhə̄uš gaēm manaŋhō.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm. si bār
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
tat̰-θβā-pərəsą̇m hāitīm yazamaide.
yeŋ́hē hātą̇m āat̰ yesnē paitī vaŋhō mazdā̊ ahurō vaēθā aṣ̌āt̰ hacā yā̊ŋhą̇mcā tą̇scā tā̊scā yazamaide.

Hā 45

1.
zōt̰:


at̰ frauuaxṣ̌iiā nū gūṣ̌ōdūm nū sraotā yaēcā asnāt̰ yaēcā dūrāt̰ iṣ̌aθā nū īm vīspā ciθrə̄ zī mazdā̊ŋhō-dūm nōit̰ daibitīm duš-sastiš ahūm mərą̇š́iiāt̰ akā varanā drəguuā̊ hizuuā̊ āuuərətō.


2.
at̰ frauuaxṣ̌iiā aŋhə̄uš mainiiū pouruiiē yaiiā̊ spaniiā̊ ūitī mrauuat̰ yə̄m aṇgrəm;
nōit̰ nā manā̊ nōit̰ sə̄ṇghā nōit̰ xratauuō naēdā varanā nōit̰ uxδā naēdā š́iiaoθanā nōit̰ daēnā̊ nōit̰ uruuą̇nō hacaiṇtē.


3.
at̰ frauuaxṣ̌iiā aŋhə̄uš ahiiā pouruuīm yą̇m mōi vīduuā̊ mazdā̊ vaocat̰ ahurō yōi īm və̄ nōit̰ iθā mą̇θrəm varəṣ̌əṇtī yaθā īm mə̄nāicā vaocacā aēibiiō aŋhə̄uš auuōi aŋhat̰ apə̄məm.


4.
at̰ frauuaxṣ̌iiā aŋhə̄uš ahiiā vahištəm aṣ̌āt̰ hacā mazdā vaēdā yə̄ īm dāt̰ patarə̄m vaŋhə̄uš varəzaiiaṇtō manaŋhō at̰ hōi dugədā huš́iiaoθanā ārmaitiš nōit̰ diβžaidiiāi vīspā-hiṣ̌as ahurō.


5.
at̰ frauuaxṣ̌iiā hiiat̰ mōi mraot̰ spəṇtōtəmō vacə̄ srūidiiāi hiiat̰ marətaēibiiō vahištəm yōi mōi ahmāi səraoṣ̌əm dą̇n caiiascā upā-jimən hauruuātā amərətātā vaŋhə̄uš maniiə̄uš š́iiaoθanāiš mazdā̊ ahurō.


6.
at̰ frauuaxṣ̌iiā vīspaną̇m mazištəm stauuas aṣ̌ā yə̄ hudā̊ yōi həṇtī spəṇtā mainiiū sraotū mazdā̊ ahurō yehiiā vahmē vohū fraṣ̌ī manaŋhā ahiiā xratū frō-mā sāstū vahištā.


7.
yehiiā sauuā iṣ̌ā̊ṇtī rādaŋhō yōi-zī juuā ā̊ŋharəcā buuaṇticā amərətāitī aṣ̌āunō uruuā aēṣ̌ō utaiiūtā yā nərą̇š sādrā drəguuatō tācā xṣ̌aθrā mazdā̊ dą̇miš ahurō.


8.
tə̄m nə̄ staotāiš nəmaŋhō ā vīuuarəṣ̌ō nū-zīt̰ caṣ̌mainī viiādarəsəm vaŋhə̄uš maniiə̄uš š́iiaoθanahiiā uxδax́iiācā vīduš aṣ̌ā yə̄m mazdą̇m ahurəm at̰ hōi vahmə̄ṇg dəmānē garō nidāmā.


9.
tə̄m nə̄ vohū mat̰ manaŋhā cixṣ̌nuṣ̌ō yə̄-nə̄ usə̄n cōrət̰ spə̄ncā aspə̄ncā mazdā̊ xṣ̌aθrā vərəzə̄niiā̊ diiāt̰ ahurō pasūš vīrə̄ṇg ahmākə̄ṇg fradaθāi ā vaŋhə̄uš aṣ̌ā haozą̇θβāt̰ ā manaŋhō.


10.
tə̄m nə̄ yasnāiš ārmatōiš mimaγžō yə̄ ą̇nmə̄nī mazdā̊ srāuuī ahurō hiiat̰ hōi aṣ̌ā vohucā cōišt manaŋhā xṣ̌aθrōi hōi hauruuātā amərətātā ahmāi stōi dą̇n təuuīṣ̌ī utaiiūitī.


11.
yastā daēuuə̄ṇg aparō maš́iią̇scā tarə̄-mą̇stā yōi īm tarə̄-maniiaṇtā aniiə̄ṇg ahmāt̰ yə̄ hōi arə̄m maniiātā saoš́iiaṇtō də̄ṇg patōiš spəṇtā daēnā uruuaθō barātā patā vā mazdā ahurā.


12.
zōt̰ u rāspī:


uštā ahmāi yahmāi uštā kahmāicīt̰ vasə̄-xṣ̌aiią̇s mazdā̊ dāiiāt̰ ahurō utaiiūitī təuuīṣ̌īm gat̰ tōi vasəmī aṣ̌əm dərədiiāi tat̰ mōi dā̊ ārmaitē rāiiō aṣ̌īš vaŋhə̄uš gaēm manaŋhō. du bār
uštā ahmāi yahmāi uštā kahmāicīt̰ vasə̄-xṣ̌aiią̇s mazdā̊ dāiiāt̰ ahurō utaiiūitī təuuīṣ̌īm gat̰ tōi vasəmī aṣ̌əm dərədiiāi tat̰ mōi dā̊ ārmaitē rāiiō aṣ̌īš vaŋhə̄uš gaēm manaŋhō.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm. si bār
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
at̰-frauuaxṣ̌iią̇m hāitīm yazamaide.
yeŋ́hē hātą̇m āat̰ yesnē paitī vaŋhō mazdā̊ ahurō vaēθā aṣ̌āt̰ hacā yā̊ŋhą̇mcā tą̇scā tā̊scā yazamaide.

Hā 46

1.
zōt̰:


kām nəmōi zą̇m kuθrā nəmōi aiienī pairī xᵛaētə̄uš airiiamanascā dadaitī nōit̰ mā xṣ̌nāuš yā vərəzə̄nā hə̄cā naēdā dax́iiə̄uš yōi sāstārō drəguuaṇtō kaθā θβā mazdā xṣ̌naoṣ̌āi ahurā.


2.
vaēdā tat̰ yā ahmī mazdā anaēṣ̌ō mā kamnafṣ̌uuā hiiat̰cā kamnānā ahmī gərəzōi tōi ā-īt̰ auuaēnā ahurā rafəδrə̄m caguuā̊ hiiat̰ friiō friiāi daidīt̰ āxsō vaŋhə̄uš aṣ̌ā īštīm manaŋhō.


3.
kadā mazdā yōi uxṣ̌ānō asną̇m aŋhə̄uš darəθrāi frō aṣ̌ahiiā frārəṇtē vərəzdāiš sə̄ṇghāiš saoš́iiaṇtą̇m xratauuō kaēibiiō ūθāi vohū jimat̰ manaŋhā maibiiō θβā są̇strāi vərənē ahurā.


4.
at̰ tə̄ṇg drəguuā̊ yə̄ṇg aṣ̌ahiiā važdrə̄ṇg pāt̰ gā̊ frōrətōiš ṣ̌ōiθrahiiā vā dax́iiə̄uš vā dužazōbā̊ hą̇s xᵛāiš š́iiaoθanāiš ahə̄mustō yastə̄m xṣ̌aθrāt̰ mazdā mōiθat̰ jiiātə̄uš vā huuō tə̄ṇg frō-gā̊̊paθmə̄ṇg hucistōiš carāt̰.


5.
yə̄ vā xṣ̌aiią̇s adą̇s drītā aiiaṇtəm uruuātōiš vā huzə̄ṇtuš miθrōibiiō vā raṣ̌nā juuą̇s yə̄ aṣ̌auuā drəguuaṇtəm vīcirō hą̇s tat̰ frō xᵛaētauuē mruiiāt̰ uzūiθiiōi īm mazdā xrūniiāt̰ ahurā.


6.
at̰ yastə̄m nōit̰ nā isəmnō āiiāt̰ drūjō huuō dāmą̇n haēθahiiā gāt̰ huuō zī drəguuā̊ yə̄ drəguuāitē vahištō huuō aṣ̌auuā yahmāi aṣ̌auuā friiō hiiat̰ daēnā̊ paouruiiā̊ dā̊ ahurā.


7.
kə̄m-nā mazdā mauuaitē pāiiūm dadāt̰ hiiat̰ mā drəguuā̊ dīdarəṣ̌atā aēnaŋhē aniiə̄m θβahmāt̰ āθrascā manaŋhascā yaiiā̊ š́iiaoθanāiš aṣ̌əm θraoštā ahurā tą̇m mōi dą̇stuuą̇m daēnaiiāi frāuuaocā.


8.
yə̄ vā mōi yā̊ gaēθā̊ dazdē aēnaŋhē nōit̰ ahiiā-mā āθriš š́iiaoθanāiš frōsiiāt̰ paitiiaogət̰ tā ahmāi jasōit̰ duuaēṣ̌aŋhā tanuuə̄m ā yā īm hujiiātōiš pāiiāt̰ nōit̰ dužjiiātōiš kācīt̰ mazdā duuaēṣ̌aŋhā.


9.
kə̄ huuō yə̄-mā arədrō cōiθat̰ pouruiiō yaθā θβā zəuuīštīm uzəmōhī š́iiaoθanōi spəṇtəm ahurəm aṣ̌auuanəm yā-tōi aṣ̌ā yā aṣ̌āi gə̄uš taṣ̌ā mraot̰ iṣ̌əṇtī mā tā tōi vohū manaŋhā.


10.
yə̄ vā mōi nā gənā vā mazdā ahurā dāiiāt̰ aŋhə̄uš yā-tū vōistā vahištā aṣ̌īm aṣ̌āi vohū xṣ̌aθrəm manaŋhā yą̇scā haxṣ̌āi xṣ̌māuuatą̇m vahmāi ā frō-tāiš vīspāiš cinuuatō frafrā pərətūm.


11.
xṣ̌aθrāiš yūjə̄n karapanō kāuuaiiascā akāiš š́iiaoθanāiš ahūm mərəṇgəidiiāi maṣ̌īm yə̄ṇg xᵛə̄ uruuā xᵛaēcā xraodat̰ daēnā hiiat̰ aibī-gəmən yaθrā cinuuatō pərətuš yauuōi vīspāi drūjō dəmānāi astaiiō.


12.
hiiat̰ us aṣ̌ā naptiiaēṣ̌ū nafṣ̌ucā tūrahiiā uzjə̄n friiānahiiā aojiiaēṣ̌ū ārmatōiš gaēθā̊ frādō θβaxṣ̌aŋhā at̰ īš vohū hə̄m aibī-mōist manaŋhā aēibiiō rafəδrāi mazdā̊ sastē ahurō.


13.
yə̄ spitāməm zaraθuštrəm rādaŋhā marətaēṣ̌ū xṣ̌nāuš huuō-nā fərasrūidiiāi ərəδβō at̰ hōi mazdā̊ ahūm dadāt̰ ahurō ahmāi gaēθā̊̊vohū frādat̰ manaŋhā tə̄m və̄ aṣ̌ā mə̄hmaidī hušhaxāim.


14.
zaraθuštrā kastē aṣ̌auuā uruuaθō mazōi magāi kə̄ vā fərasrūidiiāi vaštī at̰ huuō kauuā vīštāspō yāhī yə̄ṇgstū mazdā hadəmōi minaš ahurā tə̄ṇg zbaiiā vaŋhə̄uš uxδāiš manaŋhō.


15.
haēcat̰-aspā vaxṣ̌iiā və̄ spitamā̊ŋhō hiiat̰ dāθə̄ṇg vīcaiiaθā adāθą̇scā tāiš yūš š́iiaoθanāiš aṣ̌əm xṣ̌maibiiā daduiiē yāiš dātāiš paouruiiāiš ahurahiiā.


16.
fəraṣ̌aoštrā aθrā-tū arədrāiš idī huuō-guuā tāiš yə̄ṇg usuuahī uštā-stōi yaθrā aṣ̌ā hacaitē ārmaitiš yaθrā vaŋhə̄uš manaŋhō īštā xṣ̌aθrəm yaθrā mazdā̊ varədəmą̇m ṣ̌aēitī ahurō.


17.
yaθrā və̄ afṣ̌mānī sə̄ṇghānī nōit̰ anafṣ̌mą̇m də̄jāmāspā huuō-guuā hadā və̄stā vahmə̄ṇg səraoṣ̌ā rādaŋhō yə̄ vīcinaot̰ dāθəmcā adāθəmcā daṇgrā maṇtū aṣ̌ā mazdā̊ ahurō.


18.
yə̄ maibiiā yaoš ahmāi ascīt̰ vahištā max́iiā̊ ištōiš vohū cōiṣ̌əm manaŋhā ą̇stə̄ṇg ahmāi yə̄ nā̊ ą̇stāi daidītā mazdā aṣ̌ā xṣ̌mākəm vārəm xṣ̌naoṣ̌əmnō tat̰ mōi xratə̄uš manaŋhascā vīciθəm.


19.
yə̄-mōi aṣ̌āt̰ haiθīm hacā varəṣ̌aitī zaraθuštrāi hiiat̰ vasnā fəraṣ̌ōtəməm ahmāi mīždəm hanəṇtē parāhūm manə̄-vistāiš mat̰ vīspāiš gāuuā azī tācīt̰ mōi są̇s tuuə̄m mazdā vaēdištō.


20.
zōt̰ u rāspī:


uštā ahmāi yahmāi uštā kahmāicīt̰ vasə̄-xṣ̌aiią̇s mazdā̊ dāiiāt̰ ahurō utaiiūitī təuuīṣ̌īm gat̰ tōi vasəmī aṣ̌əm dərədiiāi tat̰ mōi dā̊ ārmaitē rāiiō aṣ̌īš vaŋhə̄uš gaēm manaŋhō. du bār
uštā ahmāi yahmāi uštā kahmāicīt̰ vasə̄-xṣ̌aiią̇s mazdā̊ dāiiāt̰ ahurō utaiiūitī təuuīṣ̌īm gat̰ tōi vasəmī aṣ̌əm dərədiiāi tat̰ mōi dā̊ ārmaitē rāiiō aṣ̌īš vaŋhə̄uš gaēm manaŋhō.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm. si bār
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
kamnamaēzą̇m hāitīm yazamaide.
uštauuaitīm gāθą̇m aṣ̌aonīm aṣ̌ahe ratūm yazamaide;
uštauuaitiiā̊ gāθaiiā̊ haṇdātā yazamaide.
yeŋ́hē hātą̇m āat̰ yesnē paitī vaŋhō mazdā̊ ahurō vaēθā aṣ̌āt̰ hacā yā̊ŋhą̇mcā tą̇scā tā̊scā yazamaide.

Spenta Mainyu Gatha (Hā's 47-50)

Hā 47

0.
zōt̰ u rāspī:


nəmō və̄ gāθā̊ aṣ̌aonīš;


1.
spəṇtā mainiiū vahištācā manaŋhā hacā aṣ̌āt̰ š́iiaoθanācā vacaŋhācā ahmāi dą̇n hauruuātā amərətātā mazdā̊ xṣ̌aθrā ārmaitī ahurō. du bār


1.
spəṇtā mainiiū vahištācā manaŋhā hacā aṣ̌āt̰ š́iiaoθanācā vacaŋhācā ahmāi dą̇n hauruuātā amərətātā mazdā̊ xṣ̌aθrā ārmaitī ahurō.


2.
zōt̰:


ahiiā maniiə̄uš spə̄ništahiiā vahištəm hizuuā uxδāiš vaŋhə̄uš ə̄əānū manaŋhō ārmatōiš zastōibiiā š́iiaoθanā vərəziiat̰ ōiiā cistī, huuō patā aṣ̌ahiiā mazdā̊.


3.
ahiiā maniiə̄uš tuuə̄m ahī tā spəṇtō yə̄ ahmāi gą̇m rāniiō-skərətīm hə̄m-taṣ̌at̰ at̰ hōi vāstrāi rāmā-dā̊ ārmaitīm hiiat̰ hə̄m vohū mazdā hə̄mə-fraštā manaŋhā.


4.
ahmāt̰ maniiə̄uš rārəš́iieiṇtī drəguuaṇtō mazdā spəṇtāt̰ nōit̰ iθā aṣ̌āunō kasə̄ušcīt̰ nā aṣ̌āunē kāθē aŋhat̰ isuuācīt̰ hą̇s paraoš akō drəguuāitē.


5.
tācā spəṇtā mainiiū mazdā ahurā aṣ̌āunē cōiš yā-žī cīcā vahištā hanarə θβahmāt̰ zaoṣ̌āt̰ drəguuā̊ baxṣ̌aitī ahiiā š́iiaoθanāiš akāt̰ āš́iią̇s manaŋhō.


6.
tā dā̊ spəṇtā mainiiū mazdā ahurā āθrā vaŋhāu vīdāitīm rānōibiiā ārmatōiš dəbą̇zaŋhā aṣ̌ax́iiācā hā-zī pourūš iṣ̌əṇtō vāurāitē.


7.
zōt̰ u rāspī:


spəṇtā mainiiū vahištācā manaŋhā hacā aṣ̌āt̰ š́iiaoθanācā vacaŋhācā ahmāi dą̇n hauruuātā amərətātā mazdā̊ xṣ̌aθrā ārmaitī ahurō. du bār
spəṇtā mainiiū vahištācā manaŋhā hacā aṣ̌āt̰ š́iiaoθanācā vacaŋhācā ahmāi dą̇n hauruuātā amərətātā mazdā̊ xṣ̌aθrā ārmaitī ahurō.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm. si bār
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
spəṇtā-mainiiūm hāitīm yazamaide.
yeŋ́hē hātą̇m āat̰ yesnē paitī vaŋhō mazdā̊ ahurō vaēθā aṣ̌āt̰ hacā yā̊ŋhą̇mcā tą̇scā tā̊scā yazamaide.

Hā 48

1.
zōt̰:


yezī adāiš aṣ̌ā drujəm və̄ṇŋhaitī hiiat̰ ą̇saṣ̌utā yā daibitānā fraoxtā amərətāitī daēuuāišcā maš́iiāišcā at̰ tōi sauuāiš vahməm vaxṣ̌at̰ ahurā.


2.
vaocā-mōi yā tuuə̄m vīduuā̊ ahurā parā hiiat̰ mā yā mə̄ṇg pərəθā jimaitī kat̰ aṣ̌auuā mazdā və̄ṇghat̰ drəguuaṇtəm hā-zī aŋhə̄uš vaŋuhī vistā ākərətiš.


3.
at̰ vaēdəmnāi vahištā sāsnaną̇m yą̇m hudā̊ sāstī aṣ̌ā ahurō spəṇtō vīduuā̊ yaēcīt̰ gūzrā sə̄ṇghā̊ŋhō θβāuuą̇s mazdā vaŋhə̄uš xraθβā manaŋhō.


4.
yə̄ dāt̰ manō vahiiō mazdā aš́iiascā huuō daēną̇m š́iiaoθanācā vacaŋhācā ahiiā zaoṣ̌ə̄ṇg uštiš varənə̄ṇg hacaitē θβahmī xratā̊ apə̄məm nanā aŋhat̰.


5.
huxṣ̌aθrā xṣ̌ə̄ṇtą̇m mā-nə̄ dušə-xṣ̌aθrā xṣ̌ə̄ṇtā vaŋhuiiā̊ cistōiš š́iiaoθanāiš ārmaitē yaoždā̊ maš́iiāi aipī zą̇θəm vahištā gauuōi vərəziiātą̇m tą̇m nə̄ xᵛarəθāi fṣ̌uiiō.


6.
hā-zī-nə̄ huṣ̌ōiθəmā hā-nə̄ utaiiūitīm dāt̰ təuuīṣ̌īm vaŋhə̄uš manaŋhō bərəxδē at̰ ax́iiāi aṣ̌ā mazdā̊ uruuarā̊ vaxṣ̌at̰ ahurō aŋhə̄uš zą̇θōi paouruiiehiiā.


7.
nī aēṣ̌əmō nī diiātą̇m paitī rəməm paitī siiōzdūm yōi ā vaŋhə̄uš manaŋhō dīdraγžōduiiē aṣ̌ā viią̇m yehiiā hiθāuš nā spəṇtō at̰ hōi dāmą̇m θβahmī ā-dą̇m ahurā.


8.
kā-tōi vaŋhə̄uš mazdā xṣ̌aθrahiiā īštiš kā-tōi aṣ̌ōiš θβax́iiā̊ maibiiō ahurā kā-θβōi aṣ̌ā ākā̊ arədrə̄ṇg iš́iiā vaŋhə̄uš maniiə̄uš š́iiaoθananą̇m jauuarō.


9.
kadā vaēdā yezī cahiiā xṣ̌aiiaθā mazdā aṣ̌ā yehiiā-mā āiθiš duuaēθā ərəš-mōi ərəžūcą̇m vaŋhə̄uš vafuš manaŋhō vīdiiāt̰ saoš́iią̇s yaθā hōi aṣ̌iš aŋhat̰.


10.
kadā mazdā mą̇narōiš narō vīsəṇtē kadā ajə̄n mūθrəm ahiiā magahiiā yā aṇgraiiā karapanō urūpaiieiṇtī yācā xratū dušə-xṣ̌aθrā dax́iiuną̇m.


11.
kadā mazdā aṣ̌ā mat̰ ārmaitiš jimat̰ xṣ̌aθrā huṣ̌əitiš vāstrauuaitī kōi drəguuōdəbīš xrūrāiš rāmą̇m dā̊ṇtē kə̄ṇg ā vaŋhə̄uš jimat̰ manaŋhō cistiš.


12.
at̰ tōi aŋhən saoš́iiaṇtō dax́iiuną̇m yōi xṣ̌nūm vohū manaŋhā hacā̊ṇtē š́iiaoθanāiš aṣ̌ā θβahiiā mazdā sə̄ṇghahiiā tōi-zī dātā hamaēstārō aēṣ̌əm mahiiā.


13.
zōt̰ u rāspī:


spəṇtā mainiiū vahištācā manaŋhā hacā aṣ̌āt̰ š́iiaoθanācā vacaŋhācā ahmāi dą̇n hauruuātā amərətātā mazdā̊ xṣ̌aθrā ārmaitī ahurō. du bār
spəṇtā mainiiū vahištācā manaŋhā hacā aṣ̌āt̰ š́iiaoθanācā vacaŋhācā ahmāi dą̇n hauruuātā amərətātā mazdā̊ xṣ̌aθrā ārmaitī ahurō.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm. si bār
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
yeziδą̇m hāitīm yazamaide.
yeŋ́hē hātą̇m āat̰ yesnē paitī vaŋhō mazdā̊ ahurō vaēθā aṣ̌āt̰ hacā yā̊ŋhą̇mcā tą̇scā tā̊scā yazamaide.

Hā 49

1.
zōt̰:


at̰ mā yauuā bə̄ṇduuō pafrē mazištō yə̄ dušərəθrīš cixṣ̌nuṣ̌ā aṣ̌ā mazdā vaŋuhī ādā gaidī mōi ā-mōi arapā ahiiā vohū aoṣ̌ō vīdā manaŋhā.


2.
at̰ ahiiā-mā bə̄ṇduuahiiā mānaiieitī t̰kaēṣ̌ō drəguuā̊ daibitā aṣ̌āt̰ rārəṣ̌ō nōit̰ spəṇtą̇m dōrəšt ahmāi stōi ārmaitīm naēdā vohū mazdā fraštā manaŋhā.


3.
at̰cā ahmāi varənāi mazdā nidātəm aṣ̌əm sūidiiāi t̰kaēṣ̌āi rāṣ̌aiieŋ́hē druxš tā vaŋhə̄uš sarə̄ iziiāi manaŋhō aṇtarə̄ vīspə̄ṇg drəguuatō haxmə̄ṇg aṇtarə̄ mruiiē.


4.
yōi duš-xraθβā aēṣ̌əməm varədən rāməmcā xᵛāiš hizubīš fṣ̌uiiasū afṣ̌uiiaṇtō yaēṣ̌ą̇m nōit̰ huuarštāiš vą̇s dužuuarštā tōi daēuuə̄ṇg dą̇n yā drəguuatō daēnā.


5.
at̰ huuō mazdā īžācā āzūitišcā yə̄ daēną̇m vohū sārštā manaŋhā ārmatōiš kascīt̰ aṣ̌ā huzə̄ṇtuš tāišcā vīspāiš θβahmī xṣ̌aθrōi ahurā.


6.
frō vā̊ fraēš́iiā mazdā aṣ̌əmcā mrūitē yā və̄ xratə̄uš xṣ̌mākahiiā ā-manaŋhā ərəš vīcidiiāi yaθā-ī srāuuaiiaēmā tą̇m daēną̇m yā xṣ̌māuuatō ahurā.


7.
tat̰cā vohū mazdā sraotū manaŋhā sraotū aṣ̌ā gūṣ̌ahuuā-tū ahurā kə̄ airiiamā kə̄ xᵛaētuš dātāiš aŋhat̰ yə̄ vərəzə̄nāi vaŋuhīm dāt̰ frasastīm.


8.
fəraṣ̌aoštrāi uruuāzištą̇m aṣ̌ahiiā dā̊ sarə̄m tat̰ θβā mazdā yāsā ahurā maibiiācā yą̇m vaŋhāu θβahmī ā-xṣ̌aθrōi yauuōi vīspāi fraēštā̊ŋhō ā̊ŋhāmā.


9.
sraotū sāsnā̊ fṣ̌ə̄ṇghiiō suiiē taštō nōit̰ ərəš-vacā̊ sarə̄m didą̇s drəguuātā hiiat̰ daēnā̊ vahištē yūjə̄n mīždē aṣ̌ā yuxtā yāhī də̄jāmāspā.


10.
tat̰cā mazdā θβahmī ādą̇m nipā̊ŋhē manō vohū urunascā aṣ̌āuną̇m nəmascā yā ārmaitiš īžācā mą̇zā xṣ̌aθrā vazdaŋhā auuə̄mīrā.


11.
at̰ dušəxṣ̌aθrə̄ṇg duš-š́iiaoθanə̄ṇg dužuuacaŋhō duždaēnə̄ṇg duš-manaŋhō drəguuatō akāiš xᵛarəθāiš paitī uruuą̇nō paitiieiṇtī drūjō dəmānē haiθiiā aŋhən astaiiō.


12.
kat̰ tōi aṣ̌ā zbaiieṇtē auuaŋhō zaraθuštrāi kat̰ tōi vohū manaŋhā yə̄-və̄ staotāiš mazdā frīnāi ahurā auuat̰ yāsą̇s hiiat̰ və̄ īštā vahištəm.


13.
zōt̰ u rāspī:


spəṇtā mainiiū vahištācā manaŋhā hacā aṣ̌āt̰ š́iiaoθanācā vacaŋhācā ahmāi dą̇n hauruuātā amərətātā mazdā̊ xṣ̌aθrā ārmaitī ahurō. du bār
spəṇtā mainiiū vahištācā manaŋhā hacā aṣ̌āt̰ š́iiaoθanācā vacaŋhācā ahmāi dą̇n hauruuātā amərətātā mazdā̊ xṣ̌aθrā ārmaitī ahurō.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm. si bār
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
at̰-māiiauuą̇m hāitīm yazamaide.
yeŋ́hē hātą̇m āat̰ yesnē paitī vaŋhō mazdā̊ ahurō vaēθā aṣ̌āt̰ hacā yā̊ŋhą̇mcā tą̇scā tā̊scā yazamaide.

Hā 50

1.
zōt̰:


kat̰ mōi uruuā isē cahiiā auuaŋhō kə̄-mōi pasə̄uš kə̄-mə̄-nā-θrātā vistō aniiō aṣ̌āt̰ θβat̰cā mazdā ahurā azdā zūtā vahištāat̰cā manaŋhō.


2.
kaθā mazdā rāniiō-skərətīm gą̇m iṣ̌asōit̰ yə̄-hīm ahmāi vāstrauuaitīm stōi usiiāt̰ ərəžəjīš aṣ̌ā pouruṣ̌ū huuarə̄ piš́iiasū ākāstə̄ṇg mā niṣ̌ą̇siiā dāθə̄m dāhuuā.


3.
at̰cīt̰ ahmāi mazdā aṣ̌ā aŋhaitī yą̇m hōi xṣ̌aθrā vohucā cōišt manaŋhā yə̄-nā aṣ̌ōiš aojaŋhā varədaiiaētā yą̇m nazdištą̇m gaēθą̇m drəguuā̊ baxṣ̌aitī.


4.
at̰ vā̊̊yazāi stauuas mazdā ahurā hadā aṣ̌ā vahištācā manaŋhā xṣ̌aθrācā yā īṣ̌ō stā̊ŋhat̰ ā-paiθī ākā̊ arədrə̄ṇg dəmānē garō səraoṣ̌ānē.


5.
ārōi-zī xṣ̌mā mazdā aṣ̌ā ahurā hiiat̰ yūṣ̌mākāi mą̇θrānē vaorāzaθā aibī-dərəštā āuuīš́iiā auuaŋhā zastāištā yā-nā̊ xᵛāθrē dāiiāt̰.


6.
yə̄ mą̇θrā vācəm mazdā baraitī uruuaθō aṣ̌ā nəmaŋhā zaraθuštrō dātā xratə̄uš hizuuō raiθīm stōi mahiiā rāzə̄ṇg vohū sāhīt̰ manaŋhā.


7.
at̰ və̄ yaojā zəuuīštiiə̄ṇg auruuatō jaiiāiš pərəθūš vahmahiiā yūṣ̌mākahiiā mazdā aṣ̌ā ugrə̄ṇg vohū manaŋhā yāiš azāθā mahmāi x́iiātā auuaŋhē.


8.
mat̰ vā̊ padāiš yā frasrūtā īžaiiā̊ pairijasāi mazdā ustānazastō at̰ vā̊ aṣ̌ā arədrax́iiācā nəmaŋhā at̰ vā̊ vaŋhə̄uš manaŋhō hunarətātā.


9.
tāiš vā̊ yasnāiš paitī stauuas aiienī mazdā aṣ̌ā vaŋhə̄uš š́iiaoθanāiš manaŋhō yadā aṣ̌ōiš max́iiā̊ vasə̄ xṣ̌aiiā at̰ hudānāuš iṣ̌aiią̇s gərəzdā x́iiə̄m.


10.
at̰ yā varəṣ̌ā yācā pairī āiš š́iiaoθanā yācā vohū caṣ̌mą̇m arəjat̰ manaŋhā raocā̊ xᵛə̄ṇg asną̇m uxṣ̌ā aēuruš xṣ̌mākāi aṣ̌ā vahmāi mazdā ahurā.


11.
at̰ və̄ staotā aojāi mazdā aŋhācā yauuat̰ aṣ̌ā tauuācā isāicā dātā aŋhə̄uš arədat̰ vohū manaŋhā haiθiiāuuarəštą̇m hiiat̰ vasnā fəraṣ̌ōtəməm.


12.
zōt̰ u rāspī:


spəṇtā mainiiū vahištācā manaŋhā hacā aṣ̌āt̰ š́iiaoθanācā vacaŋhācā ahmāi dą̇n hauruuātā amərətātā mazdā̊ xṣ̌aθrā ārmaitī ahurō. du bār
spəṇtā mainiiū vahištācā manaŋhā hacā aṣ̌āt̰ š́iiaoθanācā vacaŋhācā ahmāi dą̇n hauruuātā amərətātā mazdā̊ xṣ̌aθrā ārmaitī ahurō.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm. si bār
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
kat̰-mōi-uruuą̇m hāitīm yazamaide.
spəṇtā-mainiiūm gāθą̇m aṣ̌aonīm aṣ̌ahe ratūm yazamaide;
spəṇtā-mainiiə̄uš gāθaiiā̊ haṇdātā yazamaide.
yeŋ́hē hātą̇m āat̰ yesnē paitī vaŋhō mazdā̊ ahurō vaēθā aṣ̌āt̰ hacā yā̊ŋhą̇mcā tą̇scā tā̊scā yazamaide.

Hā 51 (Vohukhshathra Gatha)

0.
zōt̰ u rāspī:


nəmō və̄ gāθā̊ aṣ̌aonīš;


1.
vohū xṣ̌aθrəm vairīm bāgəm aibī-bairištəm vīdīṣ̌əmnāiš īžācīt̰ aṣ̌ā aṇtarə-caraitī š́iiaoθanāiš mazdā vahištəm tat̰ nə̄ nūcīt̰ varəṣ̌ānē. du bār


1.
vohū xṣ̌aθrəm vairīm bāgəm aibī-bairištəm vīdīṣ̌əmnāiš īžācīt̰ aṣ̌ā aṇtarə-caraitī š́iiaoθanāiš mazdā vahištəm tat̰ nə̄ nūcīt̰ varəṣ̌ānē.


2.
zōt̰:


tā-və̄ mazdā paouruuīm ahurā aṣ̌ā yecā taibiiācā ārmaitē dōiṣ̌ā-mōi ištōiš xṣ̌aθrəm xṣ̌mākəm vohū manaŋhā vahmāi dāidī sauuaŋhō.


3.
ā-və̄ gə̄uṣ̌ā hə̄miiaṇtū yōi və̄ š́iiaoθanāiš sārəṇtē ahurō aṣ̌ā-hizuuā̊ uxδāiš vaŋhə̄uš manaŋhō yaēṣ̌ą̇m tū pouruiiō mazdā fradaxštā apī.


4.
kuθrā ārōiš āfsəratuš kuθrā mərəždikā axštat̰ kuθrā yasō x́iiə̄n aṣ̌əm kū spəṇtā ārmaitiš kuθrā manō vahištəm kuθrā θβā xṣ̌aθrā mazdā.


5.
vīspā-tā pərəsą̇s yaθā aṣ̌āt̰ hacā gą̇m vīdat̰ vāstriiō š́iiaoθanāiš ərəṣ̌uuō hą̇s huxratuš nəmaŋhā yə̄ dāθaēibiiō ərəš-ratūm xṣ̌aiią̇s aṣ̌iuuā̊ cistā.


6.
yə̄ vahiiō vaŋhə̄uš dazdē yascā hōi vārāi rādat̰ ahurō xṣ̌aθrā mazdā̊ at̰ ahmāi akāt̰ aš́iiō yə̄ hōi nōit̰ vīdāitī apə̄mē aŋhə̄uš uruuaēsē.


7.
dāidī-mōi yə̄ gą̇m taṣ̌ō apascā uruuarā̊scā amərətātā hauruuātā spə̄ništā mainiiū mazdā təuuīṣ̌ī utaiiūitī manaŋhā vohū sə̄ṇŋhē.


8.
at̰ zī tōi vaxṣ̌iiā mazdā vīduṣ̌ē zī-nā mruiiāt̰ hiiat̰ akōiiā drəguuāitē uštā yə̄ aṣ̌əm dādrē huuō zī mą̇θrā š́iiātō yə̄ vīduṣ̌ē mrauuaitī.


9.
yą̇m xṣ̌nūtəm rānōibiiā dā̊ θβā āθrā suxrā mazdā aiiaŋhā xṣ̌ustā aibī ahuuāhū daxštəm dāuuōi rāṣ̌aiieŋ́hē drəguuaṇtəm sauuaiiō aṣ̌auuanəm.


10.
at̰ yə̄ mā-nā marəxṣ̌aitē aniiāθā ahmāt̰ mazdā huuō dāmōiš drūjō hunuš tā duždā̊̊yōi həṇtī maibiiō zbaiiā aṣ̌əm vaŋhuiiā aṣ̌ī gat̰ tē.


11.
kə̄ uruuaθō spitamāi zaraθuštrāi nā mazdā kə̄ vā aṣ̌ā āfraštā kā spəṇtā ārmaitiš kə̄ vā vaŋhə̄uš manaŋhō acistā magāi ərəṣ̌uuō.


12.
nōit̰ tā-īm xṣ̌nāuš vaēpiiō kəuuīnō pərətō zəmō zaraθuštrəm spitāməm hiiat̰ ahmī urūraost aštō hiiat̰ hōi īm caratascā aodərəšcā zōiṣ̌ənū vāzā.


13.
tā drəguuatō marədaitī daēnā ərəzāuš haiθīm yehiiā uruuā xraodaitī cinuuatō pərətā̊ ākā̊ x́āiš š́iiaoθanāiš hizuuascā aṣ̌ahiiā ną̇suuā̊̊paθō.


14.
nōit̰ uruuātā dātōibiiascā karapanō vāstrāt̰ arə̄m gauuōi ārōiš āsə̄ṇdā xᵛāiš š́iiaoθanāišcā sə̄ṇghāišcā yə̄-īš sə̄ṇghō apə̄məm drūjō dəmānē ādāt̰.


15.
hiiat̰ mīždəm zaraθuštrō magauuabiiō cōišt parā garō dəmānē ahurō mazdā̊ jasat̰ pouruiiō tā və̄ vohū manaŋhā aṣ̌āicā sauuāiš ciuuīṣ̌ī.


16.
tą̇m kauuā vīštāspō magahiiā xṣ̌aθrā ną̇sat̰ vaŋhə̄uš padəbīš manaŋhō yą̇m cistīm aṣ̌ā maṇtā spəṇtō mazdā̊ ahurō aθā-nə̄ sazdiiāi uštā.


17.
bərəxδą̇m mōi fəraṣ̌aoštrō huuō-guuō daēdōišt kəhrpə̄m daēnaiiāi vaŋhuiiāi yą̇m hōi iš́iią̇m dātū xṣ̌aiią̇s mazdā̊ ahurō aṣ̌ahiiā āždiiāi gərəzdīm.


18.
tą̇m cistīm də̄jāmāspō huuō-guuō ištōiš xᵛarənā̊ aṣ̌ā vərəṇtē tat̰ xṣ̌aθrəm manaŋhō vaŋuhīš vīdō tat̰ mōi dāidī ahurā hiiat̰ mazdā rapə̄n tauuā.


19.
huuō tat̰ nā maidiiōi-mā̊ŋhā spitamā ahmāi dazdē daēnaiiā vaēdəmnō yə̄ ahūm iṣ̌asą̇s aibī mazdā̊ dātā mraot̰ gaiiehiiā š́iiaoθanāiš vahiiō.


20.
tat̰ və̄-nə̄ hazaoṣ̌ā̊ŋhō vīspā̊ŋhō daidiiāi sauuō aṣ̌əm vohū manaŋhā uxδā yāiš ārmaitiš yazəmnā̊ŋhō nəmaŋhā mazdā̊ rafəδrəm cagədō.


21.
ārmatōiš nā spəṇtō huuō cistī uxδāiš š́iiaoθanā daēnā aṣ̌əm spə̄nuuat̰ vohū xṣ̌aθrəm manaŋhā mazdā̊ dadāt̰ ahurō tə̄m vaŋuhīm yāsā aṣ̌īm.


22.
yehiiā mōi aṣ̌āt̰ hacā vahištəm yesnē paitī vaēdā mazdā̊ ahurō yōi ā̊ŋharəcā həṇticā tą̇ yazāi xᵛāiš nāmə̄nīš pairicā jasāi vaṇtā.


23.
zōt̰ u rāspī:


vohū xṣ̌aθrəm vairīm bāgəm aibī-bairištəm vīdīṣ̌əmnāiš īžācīt̰ aṣ̌ā aṇtarə-caraitī š́iiaoθanāiš mazdā vahištəm tat̰ nə̄ nūcīt̰ varəṣ̌ānē. du bār
vohū xṣ̌aθrəm vairīm bāgəm aibī-bairištəm vīdīṣ̌əmnāiš īžācīt̰ aṣ̌ā aṇtarə-caraitī š́iiaoθanāiš mazdā vahištəm tat̰ nə̄ nūcīt̰ varəṣ̌ānē.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm. si bār
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
vohuxṣ̌aθrą̇m hāitīm yazamaide.
vohuxṣ̌aθrą̇m gāθą̇m aṣ̌aonīm aṣ̌ahe ratūm yazamaide;
vohuxṣ̌aθraiiā̊ gāθaiiā̊ haṇdātā yazamaide.
yeŋ́hē hātą̇m āat̰ yesnē paitī vaŋhō mazdā̊ ahurō vaēθā aṣ̌āt̰ hacā yā̊ŋhą̇mcā tą̇scā tā̊scā yazamaide.

Hā 52 (Ard Yasht/Hymn to Ashi)

1.
zōt̰ u rāspī:
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm. du bār
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.
zōt̰:
vaŋhuca vaŋhā̊sca āfrīnāmi vīspaiiā̊ aṣ̌aonō stōiš haiθiiāica bauuą̇iθiiāica būš́iią̇iθiiāica aṣ̌īm rāsaiṇtīm darəγō-vārəθmanəm miṣ̌ācim huuō-aiβiṣ̌ācim miṣ̌ācim āfrasā̊ŋhaitīm


2.
barəṇtīm vīspā̊ baēṣ̌azā̊ apą̇mca gauuą̇mca uruuaraną̇mca tauruuaiieiṇtīm vīspā̊ t̰baēṣ̌ā̊ daēuuaną̇m maš́iiāną̇mca arəš́iiaṇtą̇m ahmāica nmānāi ahmāica nmānahe nmānō-patə̄e.


3.
vaŋuhīšca aδā̊ vaŋuhīšca aṣ̌aiiō hupauruuā̊ vahehīš aparā̊ rāsaiṇtīš darəγō-vārəθmanō yaθa-nō mazištā̊sca vahištā̊sca sraēštā̊sca aṣ̌aiiō ərənauuaṇte.


4.
aməṣ̌aną̇m spəṇtaną̇m yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca fradaθāi ahe nmānahe fradaθāi vīspaiiā̊ aṣ̌aonō stōiš hamistə̄e vīspaiiā̊ druuatō stōiš;
stauuas aṣ̌ā yə̄ hudā̊ yōi həṇtī.


5.
vasasca-tū ahura-mazda uštāca xṣ̌aēṣ̌a hauuaną̇m dāmaną̇m vasō āpō vasō uruuarā̊ vasō vīspa vohu aṣ̌aciθra xṣ̌aiiamnəm aṣ̌auuanəm dāiiata axṣ̌aiiamnəm druuaṇtəm.


6.
vasō-xṣ̌aθrō hiiāt̰ aṣ̌auua auuasō-xṣ̌aθrō hiiāt̰ druuā̊ gatō hamistō nižbərətō haca spəṇtahe mainiiə̄uš dāmabiiō varatō auuasō-xṣ̌aθrō.


7.
haxṣ̌aiia azəmcit̰ yō zaraθuštrō fratəmą̇ nmānaną̇mca vīsą̇mca zaṇtuną̇mca dax́iiuną̇mca aiŋ́hā̊ daēnaiiā̊ anumataiiaēca anuxtaiiaēca anuuarštaiiaēca yā āhūiriš zaraθuštriš.


8.
zōt̰ u rāspī:


rauuasca xᵛāθrəmca āfrīnāmi vīspaiiā̊ aṣ̌aonō stōiš;
ą̇zasca dužāθrəmca āfrīnāmi vīspaiiā̊ druuatō stōiš.

Hā 53 (Vahishtoishti Gatha)

0.
zōt̰ u rāspī:


nəmō və̄ gāθā̊ aṣ̌aonīš;


1.
vahištā īštiš srāuuī zaraθuštrahē spitāmahiiā yezī hōi dāt̰ āiiaptā aṣ̌āt̰ hacā ahurō mazdā̊ yauuōi vīspāi ā huuaŋhəuuīm yaēcā hōi dabən saš́əṇcā daēnaiiā̊ vaŋhuiiā̊ uxδā š́iiaoθanācā. du bār


1.
vahištā īštiš srāuuī zaraθuštrahē spitāmahiiā yezī hōi dāt̰ āiiaptā aṣ̌āt̰ hacā ahurō mazdā̊ yauuōi vīspāi ā huuaŋhəuuīm yaēcā hōi dabən saš́əṇcā daēnaiiā̊ vaŋhuiiā̊ uxδā š́iiaoθanācā.


2.
zōt̰:


at̰cā hōi scaṇtū manaŋhā uxδāiš š́iiaoθanāišcā xṣ̌nūm mazdā̊ vahmāi ā fraorət̰ yasną̇scā kauuacā vīštāspō zaraθuštriš spitāmō fəraṣ̌aoštrascā dā̊ŋhō ərəzūš paθō yą̇m daēną̇m ahurō saoš́iiaṇtō dadāt̰.


3.
tə̄mcā-tū pourucistā haēcat̰-aspānā spitāmī yeziuuī dugədrą̇m zaraθuštrahē vaŋhə̄uš paitiiāstə̄m manaŋhō aṣ̌ahiiā mazdā̊scā taibiiō dāt̰ sarəm aθā hə̄m fəraṣ̌uuā θβā xraθβā spə̄ništā ārmatōiš hudānuuarəṣ̌uuā.


4.
tə̄m zī və̄ spərədānī varānī yā fəδrōi vīdāt̰ paiθiiaēcā vāstriiaēibiiō at̰cā xᵛaētaouuē aṣ̌āunī aṣ̌auuabiiō manaŋhō vaŋhə̄uš xᵛə̄nuuat̰ haŋhuš mə̄m bə̄əduš mazdā̊ dadāt̰ ahurō daēnaiiāi vaŋhuiiāi yauuōi vīspāi ā.


5.
sāxᵛə̄nī vaziiamnābiiō kainibiiō mraomī xṣ̌maibiiācā vadəmnō mə̄ṇcā-ī mą̇zdazdūm vaēdōdūm daēnābīš abiiascā ahūm yə̄ vaŋhə̄uš manaŋhō aṣ̌ā və̄ aniiō ainīm vīuuə̄ṇghatū tat̰ zī hōi huṣ̌ə̄nəm aŋhat̰.


6.
iθā-ī haiθiiā narō aθā jə̄naiiō drūjō hacā rāθəmō yə̄mə spaṣ̌uθā frāidīm drūjō āiiesē hōiš piθā tanuuō parā vaiiū-bərədubiiō duš-xᵛarəθə̄m ną̇sat̰ xᵛāθrəm drəguuōdəbiiō də̄jīt̰-arətaēibiiō anāiš ā manahīm ahūm mərəṇgəduiiē.


7.
at̰cā və̄ mīždəm aŋhat̰ ahiiā magahiiā yauuat̰ āžuš zarazdištō būnōi haxtaiiā̊ paracā mraocą̇s aorācā yaθrā mainiiuš drəguuatō aną̇sat̰ parā iuuīzaiiaθā magə̄m tə̄m at̰ və̄ vaiiōi aŋhaitī apə̄məm vacō.


8.
anāiš ā dužuuarəṣ̌naŋhō dafṣ̌niiā hə̄ṇtū zax́iiācā vīspā̊ŋhō xraosəṇtą̇m upā huxṣ̌aθrāiš jə̄nərą̇m xrūnərą̇mcā rāmą̇mcā āiš dadātū š́iieitibiiō vīžibiiō īratū īš duuafṣ̌ō huuō dərəzā mərəθiiāuš mazištō moṣ̌ucā astū.


9.
zōt̰ u rāspī:


dužuuarənāiš vaēṣ̌ō rāstī tōi narəpīš rajīš aēṣ̌asā də̄jīt̰-arətā pəṣ̌ō-tanuuō;
kū aṣ̌auuā ahurō yə̄ īš jiiātə̄uš hə̄miθiiāt̰ vasə̄-itōišcā tat̰ mazdā tauuā xṣ̌aθrəm yā ərəžəjiiōi dāhī drigaouuē vahiiō. si bār


9.
zōt̰ u rāspī:


dužuuarənāiš vaēṣ̌ō rāstī tōi narəpīš rajīš aēṣ̌asā də̄jīt̰-arətā pəṣ̌ō-tanuuō;
kū aṣ̌auuā ahurō yə̄ īš jiiātə̄uš hə̄miθiiāt̰ vasə̄-itōišcā tat̰ mazdā tauuā xṣ̌aθrəm yā ərəžəjiiōi dāhī drigaouuē vahiiō.


9.
zōt̰ u rāspī:


dužuuarənāiš vaēṣ̌ō rāstī tōi narəpīš rajīš aēṣ̌asā də̄jīt̰-arətā pəṣ̌ō-tanuuō;
kū aṣ̌auuā ahurō yə̄ īš jiiātə̄uš hə̄miθiiāt̰ vasə̄-itōišcā tat̰ mazdā tauuā xṣ̌aθrəm yā ərəžəjiiōi dāhī drigaouuē vahiiō.


10.
zōt̰ u rāspī:


vahištā īštiš srāuuī zaraθuštrahē spitāmahiiā yezī hōi dāt̰ āiiaptā aṣ̌āt̰ hacā ahurō mazdā̊ yauuōi vīspāi ā huuaŋhəuuīm yaēcā hōi dabən saš́əṇcā daēnaiiā̊ vaŋhuiiā̊ uxδā š́iiaoθanācā. du bār
vahištā īštiš srāuuī zaraθuštrahē spitāmahiiā yezī hōi dāt̰ āiiaptā aṣ̌āt̰ hacā ahurō mazdā̊ yauuōi vīspāi ā huuaŋhəuuīm yaēcā hōi dabən saš́əṇcā daēnaiiā̊ vaŋhuiiā̊ uxδā š́iiaoθanācā.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm. si bār
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
vahištōištīm hāitīm yazamaide.
vahištōištīm gāθą̇m aṣ̌aonīm aṣ̌ahe ratūm yazamaide;
vahištōištōiš gāθaiiā̊ haṇdātā yazamaide.
yeŋ́hē hātą̇m āat̰ yesnē paitī vaŋhō mazdā̊ ahurō vaēθā aṣ̌āt̰ hacā yā̊ŋhą̇mcā tą̇scā tā̊scā yazamaide.

Hā 54

A Airyema Ishyo

1.
zōt̰ u rāspī:


ā airiiə̄mā iš́iiō rafəδrāi jaṇtū nərəbiiascā nāiribiiascā zaraθuštrahē vaŋhə̄uš rafəδrāi manaŋhō yā daēnā vairīm hanāt̰ mīždəm aṣ̌ahiiā yāsā aṣ̌īm yą̇m iš́iią̇m ahurō masatā mazdā̊. cihār bār
ā airiiə̄mā iš́iiō rafəδrāi jaṇtū nərəbiiascā nāiribiiascā zaraθuštrahē vaŋhə̄uš rafəδrāi manaŋhō yā daēnā vairīm hanāt̰ mīždəm aṣ̌ahiiā yāsā aṣ̌īm yą̇m iš́iią̇m ahurō masatā mazdā̊.
ā airiiə̄mā iš́iiō rafəδrāi jaṇtū nərəbiiascā nāiribiiascā zaraθuštrahē vaŋhə̄uš rafəδrāi manaŋhō yā daēnā vairīm hanāt̰ mīždəm aṣ̌ahiiā yāsā aṣ̌īm yą̇m iš́iią̇m ahurō masatā mazdā̊.
ā airiiə̄mā iš́iiō rafəδrāi jaṇtū nərəbiiascā nāiribiiascā zaraθuštrahē vaŋhə̄uš rafəδrāi manaŋhō yā daēnā vairīm hanāt̰ mīždəm aṣ̌ahiiā yāsā aṣ̌īm yą̇m iš́iią̇m ahurō masatā mazdā̊.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm. si bār
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.


2.
airiiamanəm iṣ̌īm yazamaide amauuaṇtəm vərəθrājanəm vit̰baēṣ̌aŋhəm mazištəm aṣ̌ahe srauuaŋhą̇m;
gāθā̊ spəṇtā̊ ratuxṣ̌aθrā̊ aṣ̌aonīš yazamaide;
staota yesniia yazamaide yā dātā aŋhə̄uš paouruiiehiiā.
yeŋ́hē hātą̇m āat̰ yesnē paitī vaŋhō mazdā̊ ahurō vaēθā aṣ̌āt̰ hacā yā̊ŋhą̇mcā tą̇scā tā̊scā yazamaide.

Hā 55

1.
zōt̰:


vīspā̊ gaēθā̊sca tanuuasca azdəbīšca uštāną̇sca kəhrpasca təuuīṣ̌īšca baoδasca uruuānəmca frauuaṣ̌īmca pairica dadəmahī āca vaēδaiiamahī āat̰ dīš āuuaēδaiiamahī gāθābiiō spəṇtābiiō ratuxṣ̌aθrābiiō aṣ̌aonibiiō.


2.
yā̊-nō həṇti gāθā̊ harəθrauuaitīšca pāθrauuaitīšca mainiiuš-xᵛarəθā̊sca yā̊-nō həṇti urune uuaēm xᵛarəθəmca vastrəmca;
tā̊-nō həṇti gāθā̊ harəθrauuaitīšca pāθrauuaitīšca mainiiuš-xᵛarəθā̊sca;
tā̊-nō həṇti urune uuaēm xᵛarəθəmca vastrəmca;
tā̊-nō buiią̇n humiždā̊ aš-miždā̊ aṣ̌ō-miždā̊ parō-asnāi aŋuhe pasca astasca baoδaŋhasca vīuruuīštīm.


3.
tā-nō ama tā vərəθraγna tā dasuuara tā baēṣ̌aza tā fradaθa tā varədaθa tā hauuaŋha tā aiβiiāuuaŋha tā huδā̊ŋha tā aṣ̌auuasta tā frārāiti tā vīdīṣ̌e uzjamiią̇n yā staota yesniia yaθa-hīš fradaθat̰ mazdā̊ yə̄ səuuištō vərəθrajā̊ frādat̰-gaēθō pāθrāi aṣ̌ahe gaēθaną̇m harəθrāi aṣ̌ahe gaēθaną̇m suiiamnaną̇mca saoš́iiaṇtą̇mca vīspaiiā̊sca aṣ̌aonō stōiš.


4.
vīspəm aṣ̌auuanəm aiia ratufrita huuāuuaiiaŋhəm jasəṇtəm paiti-barāhi humatāišca hūxtāišca huuarštāišca.


5.
aṣ̌əmca vohuca manō yazamaide;
gāθā̊ spəṇtā̊ ratuxṣ̌aθrā̊ aṣ̌aonīš yazamaide.


6.
staota yesniia yazamaide yā dātā aŋhə̄uš paouruiiehiiā marəmna vərəzimna saxṣ̌əmna sācaiiamna dadrāna paitiṣ̌āna paitiṣ̌marəmna framarəmna frāiiazəmna fraṣ̌əm vasna ahūm daθāna.


7.
baγą̇m staotaną̇m yesniianą̇m yazamaide;
staotaną̇m yesniianą̇m yazamaide frasraoθrəmca framarəθrəmca fragāθrəmca frāiiaštīmca.
yeŋ́hē hātą̇m āat̰ yesnē paitī vaŋhō mazdā̊ ahurō vaēθā aṣ̌āt̰ hacā yā̊ŋhą̇mcā tą̇scā tā̊scā yazamaide.

Hā 56

1.
səraoṣ̌ō iδā astū ahurahē mazdā̊ yasnāi səuuīštahē aṣ̌aonō yə̄-nā̊ ištō hiiat̰ paouruuīm tat̰ ustəməmcīt̰;
auuaθāt̰ iδā səraoṣ̌ō astū ahurahē mazdā̊ yasnāi səuuīštahē aṣ̌aonō yə̄-nā̊ ištō.


2.
səraoṣ̌ō iδā astū apą̇m vaŋuhīną̇m yasnāi aṣ̌āuną̇mca frauuaṣ̌ibiiō yā̊-nō ištā̊ uruuōibiiō hiiat̰ paouruuīm tat̰ ustəməmcīt̰;
auuaθāt̰ iδā səraoṣ̌ō astū apą̇m vaŋuhīną̇m yasnāi aṣ̌āuną̇mca frauuaṣ̌ibiiō yā̊-nō ištā̊ uruuōibiiō.


3.
səraoṣ̌ō iδā astū apą̇m vaŋuhīną̇m yasnāi vaŋhuš vaŋuhīną̇m aməṣ̌aną̇mcā spəṇtaną̇m huxṣ̌aθraną̇m huδā̊ŋhą̇m vohuną̇mcā vaŋhuiiā̊scā aṣ̌ōiš yasnāi yā-nə̄ āraēcā ərənauuataēcā aṣ̌aŋhāxš;
səraoṣ̌ascā iδā astū apą̇m vaŋuhīną̇m yasnāi vaŋhuš aṣ̌iuuā̊ hiiat̰ paouruuīm tat̰ ustəməmcīt̰.


4.
auuaθāt̰ iδā səraoṣ̌ō astū apą̇m vaŋuhīną̇m yasnāi vaŋhuš vaŋuhīną̇m aməṣ̌aną̇mcā spəṇtaną̇m huxṣ̌aθraną̇m huδā̊ŋhą̇m vohuną̇mcā vaŋhuiiā̊scā aṣ̌ōiš yasnāi yā-nə̄ āraēcā ərənauuataēcā aṣ̌aŋhāxš;
səraoṣ̌ascā iδā astū apą̇m vaŋuhīną̇m yasnāi vaŋhuš aṣ̌iuuā̊.


5.
zōt̰ u rāspī:


yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm. cihār bār
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm. si bār
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
sraoṣ̌əm aṣ̌īm huraoδəm vərəθrājanəm frādat̰-gaēθəm aṣ̌auuanəm aṣ̌ahe ratūm yazamaide.
yeŋ́hē hātą̇m āat̰ yesnē paitī vaŋhō mazdā̊ ahurō vaēθā aṣ̌āt̰ hacā yā̊ŋhą̇mcā tą̇scā tā̊scā yazamaide.

Hā 57 (Srosh Yasht)

1.
zōt̰ u rāspī:


aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm. si bār
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
sraoṣ̌ahe aṣ̌iiehe taxmahe tanumą̇θrahe darṣ̌i-draoš āhūiriiehe xṣ̌naoθra yasnāica vahmāica xṣ̌naoθrāica rāspī: frasastaiiaēca.
zōt̰: yaθā ahū vairiiō zaotā frā-mē mrūtē;
rāspī: yaθā ahū vairiiō yō zaotā frā-mē mrūtē;
zōt̰: aθā ratuš aṣ̌āt̰cīt̰ haca frā aṣ̌auua vīδuuā̊ mraotū.

Kardeh 1

2.
zōt̰ u rāspī:


sraoṣ̌əm aṣ̌īm huraoδəm vərəθrājanəm frādat̰-gaēθəm aṣ̌auuanəm aṣ̌ahe ratūm yazamaide zōt̰: yō paoiriiō mazdā̊ dāmą̇n frastərətāt̰ paiti barəsmən yazata ahurəm mazdą̇m yazata aməṣ̌ə̄ spəṇtə̄ yazata pāiiū θβōrəštāra yā vīspa θβərəsatō dāmą̇n.


3.
ahe raiia xᵛarənaŋhaca aiŋ́he ama vərəθraγnaca ahe yasna yazataną̇m təm yazāi surunuuata yasna sraoṣ̌əm aṣ̌īm zaoθrābiiō aṣ̌īmca vaŋuhīm bərəzaitīm nairīmca saŋhəm huraoδəm;
āca-nō jamiiāt̰ auuaŋhe vərəθrajā̊ sraoṣ̌ō aṣ̌iiō.


4.
sraoṣ̌əm aṣ̌īm yazamaide;
ratūm bərəzaṇtəm yazamaide yim ahurəm mazdą̇m yō aṣ̌ahe apanōtəmō yō aṣ̌ahe jaγmūštəmō;
vīspa srauuā̊ zaraθuštri yazamaide;
vīspaca huuaršta š́iiaoθna yazamaide varštaca varəš́iiamnaca.
yeŋ́hē hātą̇m āat̰ yesnē paitī vaŋhō mazdā̊ ahurō vaēθā aṣ̌āt̰ hacā yā̊ŋhą̇mcā tą̇scā tā̊scā yazamaide.

Kardeh 2

5.
sraoṣ̌əm aṣ̌īm huraoδəm vərəθrājanəm frādat̰-gaēθəm aṣ̌auuanəm aṣ̌ahe ratūm yazamaide


6.
yō paoiriiō barəsma frastərənata θriiaxštīšca paṇca-yaxštīšca hapta-yaxštīšca nauua-yaxštīšca āxṣ̌nūšca maiδiiōi-paitištāną̇sca aməṣ̌aną̇m spəṇtaną̇m yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca.
ahe raiia xᵛarənaŋhaca aiŋ́he ama vərəθraγnaca ahe yasna yazataną̇m təm yazāi surunuuata yasna sraoṣ̌əm aṣ̌īm zaoθrābiiō aṣ̌īmca vaŋuhīm bərəzaitīm nairīmca saŋhəm huraoδəm;
āca-nō jamiiāt̰ auuaŋhe vərəθrajā̊ sraoṣ̌ō aṣ̌iiō.
sraoṣ̌əm aṣ̌īm yazamaide;
ratūm bərəzaṇtəm yazamaide yim ahurəm mazdą̇m yō aṣ̌ahe apanōtəmō yō aṣ̌ahe jaγmūštəmō;
vīspa srauuā̊ zaraθuštri yazamaide;
vīspaca huuaršta š́iiaoθna yazamaide varštaca varəš́iiamnaca.
yeŋ́hē hātą̇m āat̰ yesnē paitī vaŋhō mazdā̊ ahurō vaēθā aṣ̌āt̰ hacā yā̊ŋhą̇mcā tą̇scā tā̊scā yazamaide.

Kardeh 3

7.
sraoṣ̌əm aṣ̌īm huraoδəm vərəθrājanəm frādat̰-gaēθəm aṣ̌auuanəm aṣ̌ahe ratūm yazamaide


8.
yō paoiriiō gāθā̊ frasrāuuaiiat̰ yā̊ paṇca spitāmahe aṣ̌aonō zaraθuštrahe afsmaniuuą̇n vacastaštiuuat̰ mat̰-āzaiṇtīš mat̰-paiti-frasā̊̊aməṣ̌aną̇m spəṇtaną̇m yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca.
ahe raiia xᵛarənaŋhaca aiŋ́he ama vərəθraγnaca ahe yasna yazataną̇m təm yazāi surunuuata yasna sraoṣ̌əm aṣ̌īm zaoθrābiiō aṣ̌īmca vaŋuhīm bərəzaitīm nairīmca saŋhəm huraoδəm;
āca-nō jamiiāt̰ auuaŋhe vərəθrajā̊ sraoṣ̌ō aṣ̌iiō.
sraoṣ̌əm aṣ̌īm yazamaide;
ratūm bərəzaṇtəm yazamaide yim ahurəm mazdą̇m yō aṣ̌ahe apanōtəmō yō aṣ̌ahe jaγmūštəmō;
vīspa srauuā̊ zaraθuštri yazamaide;
vīspaca huuaršta š́iiaoθna yazamaide varštaca varəš́iiamnaca.
yeŋ́hē hātą̇m āat̰ yesnē paitī vaŋhō mazdā̊ ahurō vaēθā aṣ̌āt̰ hacā yā̊ŋhą̇mcā tą̇scā tā̊scā yazamaide.

Kardeh 4

9.
sraoṣ̌əm aṣ̌īm huraoδəm vərəθrājanəm frādat̰-gaēθəm aṣ̌auuanəm aṣ̌ahe ratūm yazamaide


10.
yō driγaošca drīuuiiā̊sca amauuat̰ nmānəm hą̇m-tāšti pasca hū frāṣ̌mō-dāitīm yō aēṣ̌məm stərəθβata snaiθiṣ̌a vīxrūmaṇtəm xᵛarəm jaiṇti at̰ca hē bāδa kamərəδəm jaγnuuā̊ paiti xᵛaŋhaiieiti yaθa aojā̊̊nāidiiā̊ŋhəm.
ahe raiia xᵛarənaŋhaca aiŋ́he ama vərəθraγnaca ahe yasna yazataną̇m təm yazāi surunuuata yasna sraoṣ̌əm aṣ̌īm zaoθrābiiō aṣ̌īmca vaŋuhīm bərəzaitīm nairīmca saŋhəm huraoδəm;
āca-nō jamiiāt̰ auuaŋhe vərəθrajā̊ sraoṣ̌ō aṣ̌iiō.
sraoṣ̌əm aṣ̌īm yazamaide;
ratūm bərəzaṇtəm yazamaide yim ahurəm mazdą̇m yō aṣ̌ahe apanōtəmō yō aṣ̌ahe jaγmūštəmō;
vīspa srauuā̊ zaraθuštri yazamaide;
vīspaca huuaršta š́iiaoθna yazamaide varštaca varəš́iiamnaca.
yeŋ́hē hātą̇m āat̰ yesnē paitī vaŋhō mazdā̊ ahurō vaēθā aṣ̌āt̰ hacā yā̊ŋhą̇mcā tą̇scā tā̊scā yazamaide.

Kardeh 5

11.
sraoṣ̌əm aṣ̌īm huraoδəm vərəθrājanəm frādat̰-gaēθəm aṣ̌auuanəm aṣ̌ahe ratūm yazamaide


12.
yō vīspaēibiiō haca arəzaēibiiō vauuanuuā̊ paiti-jasaiti viiaxma aməṣ̌aną̇m spəṇtaną̇m.
ahe raiia xᵛarənaŋhaca aiŋ́he ama vərəθraγnaca ahe yasna yazataną̇m təm yazāi surunuuata yasna sraoṣ̌əm aṣ̌īm zaoθrābiiō aṣ̌īmca vaŋuhīm bərəzaitīm nairīmca saŋhəm huraoδəm;
āca-nō jamiiāt̰ auuaŋhe vərəθrajā̊ sraoṣ̌ō aṣ̌iiō.
sraoṣ̌əm aṣ̌īm yazamaide;
ratūm bərəzaṇtəm yazamaide yim ahurəm mazdą̇m yō aṣ̌ahe apanōtəmō yō aṣ̌ahe jaγmūštəmō;
vīspa srauuā̊ zaraθuštri yazamaide;
vīspaca huuaršta š́iiaoθna yazamaide varštaca varəš́iiamnaca.
yeŋ́hē hātą̇m āat̰ yesnē paitī vaŋhō mazdā̊ ahurō vaēθā aṣ̌āt̰ hacā yā̊ŋhą̇mcā tą̇scā tā̊scā yazamaide.

Kardeh 6

13.
sraoṣ̌əm aṣ̌īm huraoδəm vərəθrājanəm frādat̰-gaēθəm aṣ̌auuanəm aṣ̌ahe ratūm yazamaide yūną̇m aojištəm yūną̇m taṇcištəm yūną̇m θβaxṣ̌ištəm yūną̇m āsištəm yūną̇m parō-katarštəməm;
paitiṣ̌ata mazdaiiasna sraoṣ̌ahe aṣ̌iiehe yasnəm.


14.
dūrāt̰ haca ahmāt̰ nmānāt̰ dūrāt̰ haca aiŋ́hāt̰ vīsat̰ dūrāt̰ haca ahmāt̰ zaṇtaot̰ dūrāt̰ haca aiŋ́hāt̰ daiŋ́haot̰ aγā̊ iθiiejā̊ vōiγnā̊ yeiṇti yeŋ́he nmānaiia sraoṣ̌ō aṣ̌iiō vərəθrajā̊ θrą̇fəδō asti paiti-zaṇtō nāca aṣ̌auua frāiiō-humatō frāiiō-hūxtō frāiiō-huuarštō.
ahe raiia xᵛarənaŋhaca aiŋ́he ama vərəθraγnaca ahe yasna yazataną̇m təm yazāi surunuuata yasna sraoṣ̌əm aṣ̌īm zaoθrābiiō aṣ̌īmca vaŋuhīm bərəzaitīm nairīmca saŋhəm huraoδəm;
āca-nō jamiiāt̰ auuaŋhe vərəθrajā̊ sraoṣ̌ō aṣ̌iiō.
sraoṣ̌əm aṣ̌īm yazamaide;
ratūm bərəzaṇtəm yazamaide yim ahurəm mazdą̇m yō aṣ̌ahe apanōtəmō yō aṣ̌ahe jaγmūštəmō;
vīspa srauuā̊ zaraθuštri yazamaide;
vīspaca huuaršta š́iiaoθna yazamaide varštaca varəš́iiamnaca.
yeŋ́hē hātą̇m āat̰ yesnē paitī vaŋhō mazdā̊ ahurō vaēθā aṣ̌āt̰ hacā yā̊ŋhą̇mcā tą̇scā tā̊scā yazamaide.

Kardeh 7

15.
sraoṣ̌əm aṣ̌īm huraoδəm vərəθrājanəm frādat̰-gaēθəm aṣ̌auuanəm aṣ̌ahe ratūm yazamaide yō vananō kaiiaδahe yō vananō kāiδiiehe yō jaṇta daēuuaiiā̊ drujō aš-aojaŋhō ahūm-mərəṇcō yō harəta aiβiiāxštaca vīspaiiā̊ frauuōiš gaēθaiiā̊.


16.
yō anauuaŋhabdəmnō zaēnaŋha nipāiti mazdā̊̊dāmą̇n yō anauuaŋhabdəmnō zaēnaŋha nišhauruuaiti mazdā̊ dāmą̇n yō vīspəm ahūm astuuaṇtəm ərəδβa snaiθiṣ̌a nipāiti pasca hū frāṣ̌mō-dāitīm.


17.
yō nōit̰ pascaēta hušxᵛafa yat̰ mainiiū dāmą̇n daiδītəm yasca spəṇtō mainiiuš yasca aŋrō hiṣ̌ārō aṣ̌ahe gaēθā̊ yō vīspāiš aiią̇nca xṣ̌afnasca yūiδiieiti māzaniiaēibiiō haδa daēuuaēibiiō.


18.
hō nōit̰ tarštō frānāmāite θβaēṣ̌āt̰ parō daēuuaēibiiō frā ahmāt̰ parō vīspe daēuua anusō taršta nəmaṇte taršta təmaŋhō duuarəṇti.
ahe raiia xᵛarənaŋhaca aiŋ́he ama vərəθraγnaca ahe yasna yazataną̇m təm yazāi surunuuata yasna sraoṣ̌əm aṣ̌īm zaoθrābiiō aṣ̌īmca vaŋuhīm bərəzaitīm nairīmca saŋhəm huraoδəm;
āca-nō jamiiāt̰ auuaŋhe vərəθrajā̊ sraoṣ̌ō aṣ̌iiō.
sraoṣ̌əm aṣ̌īm yazamaide;
ratūm bərəzaṇtəm yazamaide yim ahurəm mazdą̇m yō aṣ̌ahe apanōtəmō yō aṣ̌ahe jaγmūštəmō;
vīspa srauuā̊ zaraθuštri yazamaide;
vīspaca huuaršta š́iiaoθna yazamaide varštaca varəš́iiamnaca.
yeŋ́hē hātą̇m āat̰ yesnē paitī vaŋhō mazdā̊ ahurō vaēθā aṣ̌āt̰ hacā yā̊ŋhą̇mcā tą̇scā tā̊scā yazamaide.

Kardeh 8

19.
sraoṣ̌əm aṣ̌īm huraoδəm vərəθrājanəm frādat̰-gaēθəm aṣ̌auuanəm aṣ̌ahe ratūm yazamaide yim yazata haomō frāṣ̌miš baēṣ̌aziiō srīrō xṣ̌aθriiō zairi-dōiθrō barəzište paiti barəzahi haraiθiiō paiti barəzaiiā̊


20.
huuacā̊ pāpō-vacā̊ pairi-gā̊ vacā̊ paiθimnō vīspō-paēsīm mastīm yą̇m pouru-āzaiṇtīm mą̇θraheca pauruuatātəm.
ahe raiia xᵛarənaŋhaca aiŋ́he ama vərəθraγnaca ahe yasna yazataną̇m təm yazāi surunuuata yasna sraoṣ̌əm aṣ̌īm zaoθrābiiō aṣ̌īmca vaŋuhīm bərəzaitīm nairīmca saŋhəm huraoδəm;
āca-nō jamiiāt̰ auuaŋhe vərəθrajā̊ sraoṣ̌ō aṣ̌iiō.
sraoṣ̌əm aṣ̌īm yazamaide;
ratūm bərəzaṇtəm yazamaide yim ahurəm mazdą̇m yō aṣ̌ahe apanōtəmō yō aṣ̌ahe jaγmūštəmō;
vīspa srauuā̊ zaraθuštri yazamaide;
vīspaca huuaršta š́iiaoθna yazamaide varštaca varəš́iiamnaca.
yeŋ́hē hātą̇m āat̰ yesnē paitī vaŋhō mazdā̊ ahurō vaēθā aṣ̌āt̰ hacā yā̊ŋhą̇mcā tą̇scā tā̊scā yazamaide.

Kardeh 9

21.
sraoṣ̌əm aṣ̌īm huraoδəm vərəθrājanəm frādat̰-gaēθəm aṣ̌auuanəm aṣ̌ahe ratūm yazamaide yeŋ́he nmānəm vārəθraγni hazaŋrō-stūnəm vīδātəm barəzište paiti barəzahi haraiθiiō paiti barəzaiiā̊ xᵛāraoxṣ̌nəm aṇtara-naēmāt̰ stəhrpaēsəm ništara-naēmāt̰.


22.
yeŋ́he ahunō vairiiō snaiθiš vīsata vərəθrajā̊ yasnasca haptaŋhāitiš fṣ̌ūṣ̌asca mą̇θrō yō vārəθraγniš vīspā̊sca yasnō-kərətaiiō.
ahe raiia xᵛarənaŋhaca aiŋ́he ama vərəθraγnaca ahe yasna yazataną̇m təm yazāi surunuuata yasna sraoṣ̌əm aṣ̌īm zaoθrābiiō aṣ̌īmca vaŋuhīm bərəzaitīm nairīmca saŋhəm huraoδəm;
āca-nō jamiiāt̰ auuaŋhe vərəθrajā̊ sraoṣ̌ō aṣ̌iiō.
sraoṣ̌əm aṣ̌īm yazamaide;
ratūm bərəzaṇtəm yazamaide yim ahurəm mazdą̇m yō aṣ̌ahe apanōtəmō yō aṣ̌ahe jaγmūštəmō;
vīspa srauuā̊ zaraθuštri yazamaide;
vīspaca huuaršta š́iiaoθna yazamaide varštaca varəš́iiamnaca.
yeŋ́hē hātą̇m āat̰ yesnē paitī vaŋhō mazdā̊ ahurō vaēθā aṣ̌āt̰ hacā yā̊ŋhą̇mcā tą̇scā tā̊scā yazamaide.

Kardeh 10

23.
sraoṣ̌əm aṣ̌īm huraoδəm vərəθrājanəm frādat̰-gaēθəm aṣ̌auuanəm aṣ̌ahe ratūm yazamaide yeŋ́he amaca vərəθraγnaca haozą̇θβaca vaēδiiāca auuāin aməṣ̌ā̊ spəṇta aoi haptō-karṣ̌uuairīm zą̇m yō daēnō-disō daēnaiiāi.


24.
vasō-xṣ̌aθrō fracarāiti aoi yą̇m astuuaitīm gaēθą̇m;
aiia daēnaiia fraorəṇta ahurō mazdā̊ aṣ̌auua frā vohu manō frā aṣ̌əm vahištəm frā xṣ̌aθrəm vairīm frā spəṇta ārmaitiš frā hauruuatās frā amərətatās frā āhūiriš fraṣ̌nō frā āhūiriš t̰kaēṣ̌ō.


25.
frā aδa uuaēibiia ahubiia uuaēibiia nō ahubiia nipaiiā̊ āi sraoṣ̌a aṣ̌iia huraoδa aheca aŋhə̄uš yō astuuatō yasca asti manahiiō pairi druuatat̰ mahrkāt̰ pairi druuatat̰ aēṣ̌māt̰ pairi druuat̰biiō haēnaēibiiō yā̊ us xrūrəm drafṣ̌əm gərəβną̇n aēṣ̌mahe parō draomə̄biiō yā̊ aēṣ̌mō duždā̊ drāuuaiiāt̰ mat̰ vīδātaot̰ daēuuō-dātāt̰.


26.
aδa-nō-tūm sraoṣ̌a aṣ̌iia huraoδa zāuuarə daiiā̊ hitaēibiiō druuatātəm tanubiiō pouru-spaxštīm t̰biṣ̌iiaṇtą̇m paiti-jaitīm dušmainiiuną̇m haθrā-niuuāitīm hamərəθaną̇m auruuaθaną̇m t̰biṣ̌iiaṇtą̇m.
ahe raiia xᵛarənaŋhaca aiŋ́he ama vərəθraγnaca ahe yasna yazataną̇m təm yazāi surunuuata yasna sraoṣ̌əm aṣ̌īm zaoθrābiiō aṣ̌īmca vaŋuhīm bərəzaitīm nairīmca saŋhəm huraoδəm;
āca-nō jamiiāt̰ auuaŋhe vərəθrajā̊ sraoṣ̌ō aṣ̌iiō.
sraoṣ̌əm aṣ̌īm yazamaide;
ratūm bərəzaṇtəm yazamaide yim ahurəm mazdą̇m yō aṣ̌ahe apanōtəmō yō aṣ̌ahe jaγmūštəmō;
vīspa srauuā̊ zaraθuštri yazamaide;
vīspaca huuaršta š́iiaoθna yazamaide varštaca varəš́iiamnaca.
yeŋ́hē hātą̇m āat̰ yesnē paitī vaŋhō mazdā̊ ahurō vaēθā aṣ̌āt̰ hacā yā̊ŋhą̇mcā tą̇scā tā̊scā yazamaide.

Kardeh 11

27.
sraoṣ̌əm aṣ̌īm huraoδəm vərəθrājanəm frādat̰-gaēθəm aṣ̌auuanəm aṣ̌ahe ratūm yazamaide yim caθβārō auruuaṇtō auruṣ̌a raoxṣ̌na frādərəsra spəṇta vīδuuā̊ŋhō asaiia mainiuuasaŋhō vazəṇti;
sruuaēna aēṣ̌ą̇m safā̊ŋhō zaraniia paiti-θβarštā̊ŋhō;


28.
āsiiaŋha aspaēibiia āsiiaŋha vātaēibiia āsiiaŋha vāraēibiia āsiiaŋha maēγaēibiia āsiiaŋha vaiiaēibiia patarətaēibiia āsiiaŋha huuastaiiā̊ aiŋ́himanaiiā̊;


29.
yōi vīspə̄ tē apaiieiṇti yą̇ auue paskāt̰ viieiṇti nōit̰ auue paskāt̰ āfəṇte;
yōi uuaēibiia snaiθīžbiia frāiiataiieiṇti vazəmna yim vohūm sraoṣ̌əm aṣ̌īm yat̰cit̰ uṣ̌astaire hiṇduuō āgəuruuaiieite yat̰cit̰ daoṣ̌ataire niγne.
ahe raiia xᵛarənaŋhaca aiŋ́he ama vərəθraγnaca ahe yasna yazataną̇m təm yazāi surunuuata yasna sraoṣ̌əm aṣ̌īm zaoθrābiiō aṣ̌īmca vaŋuhīm bərəzaitīm nairīmca saŋhəm huraoδəm;
āca-nō jamiiāt̰ auuaŋhe vərəθrajā̊ sraoṣ̌ō aṣ̌iiō.
sraoṣ̌əm aṣ̌īm yazamaide;
ratūm bərəzaṇtəm yazamaide yim ahurəm mazdą̇m yō aṣ̌ahe apanōtəmō yō aṣ̌ahe jaγmūštəmō;
vīspa srauuā̊ zaraθuštri yazamaide;
vīspaca huuaršta š́iiaoθna yazamaide varštaca varəš́iiamnaca.
yeŋ́hē hātą̇m āat̰ yesnē paitī vaŋhō mazdā̊ ahurō vaēθā aṣ̌āt̰ hacā yā̊ŋhą̇mcā tą̇scā tā̊scā yazamaide.

Kardeh 12

30.
sraoṣ̌əm aṣ̌īm huraoδəm vərəθrājanəm frādat̰-gaēθəm aṣ̌auuanəm aṣ̌ahe ratūm yazamaide yō bərəzō bərəziiāstō mazdā̊ dāmą̇n nišaŋhasti


31.
yō āθritīm hamahe aiią̇n hamaiiā̊ vā xṣ̌apō imat̰ karṣ̌uuarə auuazāite yat̰ xᵛaniraθəm bāmīm snaiθiš zastaiia dražimnō brōiθrō-taēžəm huuā-vaēγəm kamərəδe paiti daēuuaną̇m


32.
snaθāi aŋrahe maniiə̄uš druuatō snaθāi aēṣ̌mahe xruuīm-draoš snaθāi māzainiianą̇m daēuuaną̇m snaθāi vīspaną̇m daēuuaną̇m.
ahe raiia xᵛarənaŋhaca aiŋ́he ama vərəθraγnaca ahe yasna yazataną̇m təm yazāi surunuuata yasna sraoṣ̌əm aṣ̌īm zaoθrābiiō aṣ̌īmca vaŋuhīm bərəzaitīm nairīmca saŋhəm huraoδəm;
āca-nō jamiiāt̰ auuaŋhe vərəθrajā̊ sraoṣ̌ō aṣ̌iiō.
sraoṣ̌əm aṣ̌īm yazamaide;
ratūm bərəzaṇtəm yazamaide yim ahurəm mazdą̇m yō aṣ̌ahe apanōtəmō yō aṣ̌ahe jaγmūštəmō;
vīspa srauuā̊ zaraθuštri yazamaide;
vīspaca huuaršta š́iiaoθna yazamaide varštaca varəš́iiamnaca.
yeŋ́hē hātą̇m āat̰ yesnē paitī vaŋhō mazdā̊ ahurō vaēθā aṣ̌āt̰ hacā yā̊ŋhą̇mcā tą̇scā tā̊scā yazamaide.

Kardeh 13

33.
sraoṣ̌əm aṣ̌īm huraoδəm vərəθrājanəm frādat̰-gaēθəm aṣ̌auuanəm aṣ̌ahe ratūm yazamaide iδat̰ca ainiδat̰ca iδat̰ca vīspą̇mca aipi imą̇m zą̇m vīspā̊ sraoṣ̌ahe aṣ̌iiehe taxmahe tanumą̇θrahe taxmahe hą̇m-varəitiuuatō bāzuš-aojaŋhō raθaēštā̊ kamərəδō-janō daēuuaną̇m vanatō vanaitīš vanaitiuuatō aṣ̌aonō vanatō vanaitīš vanaiṇtīmca uparatātəm yazamaide yą̇mca sraoṣ̌ahe aṣ̌iiehe yą̇mca arštōiš yazatahe.


34.
vīspa nmāna sraoṣ̌ō-pāta yazamaide yeŋ́hāδa sraoṣ̌ō aṣ̌iiō friiō friθō paiti-zaṇtō nāca aṣ̌auua frāiiō-humatō frāiiō-hūxtō frāiiō-huuarštō.
ahe raiia xᵛarənaŋhaca aiŋ́he ama vərəθraγnaca ahe yasna yazataną̇m təm yazāi surunuuata yasna sraoṣ̌əm aṣ̌īm zaoθrābiiō aṣ̌īmca vaŋuhīm bərəzaitīm nairīmca saŋhəm huraoδəm;
āca-nō jamiiāt̰ auuaŋhe vərəθrajā̊ sraoṣ̌ō aṣ̌iiō.
sraoṣ̌əm aṣ̌īm yazamaide;
ratūm bərəzaṇtəm yazamaide yim ahurəm mazdą̇m yō aṣ̌ahe apanōtəmō yō aṣ̌ahe jaγmūštəmō;
vīspa srauuā̊ zaraθuštri yazamaide;
vīspaca huuaršta š́iiaoθna yazamaide varštaca varəš́iiamnaca.
yeŋ́hē hātą̇m āat̰ yesnē paitī vaŋhō mazdā̊ ahurō vaēθā aṣ̌āt̰ hacā yā̊ŋhą̇mcā tą̇scā tā̊scā yazamaide.
zōt̰ u rāspī:
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm. du bār
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.

Hā 58 (The Fshusho Manthra)

1.
tat̰ sōiδiš tat̰ vərəθrəm dadəmaidē hiiat̰ nəmə̄ huciθrəm aṣ̌iš-hāgət̰ ārmaitiš-hāgət̰ yeŋ́hē nəmaŋhō ciθrəm humatəmcā hūxtəmcā huuarštəmcā.


2.
tat̰ nə̄ nəmə̄ nipātū pairī daēuuāat̰cā t̰baēṣ̌aŋhat̰ maš́iiāat̰cā;
ahmāi nəmaŋhē āuuaēdaiiamaidē gaēθā̊scā tanuuascā nipātaiiaēcā nišaŋharətaiiaēcā harəθrāicā aiβiiāxštrāicā.


3.
nəmahī š́iiāmā ahuramazdā nəmahī usə̄mahī nəmaŋhē vīsāmaidē nəmaŋhē āuuaēdaiiamaidē gaēθā̊scā tanuuascā nipātaiiaēcā nišaŋharətaiiaēcā harəθrāicā aiβiiāxštrāicā nəmaŋhō ā yaθā nəmə̄ xṣ̌māuuatō.


4.
fṣ̌ūmā̊ astī aṣ̌auuā vərəθrajā vahištō fṣ̌ūṣ̌ə̄ carəkərəmahī;
hə̄-ptā gə̄ušcā aṣ̌aŋhācā aṣ̌aonascā aṣ̌āuuairiiā̊scā stōiš haiθiiō vaŋhudā̊ yeŋ́hē və̄ masānascā vaŋhānascā sraiianascā carəkərəmahī;
hə̄cā-nā fṣ̌ūmā̊ nišaŋharatū hə̄ aiβiiāxṣ̌aiiatū hadā aṣ̌ācā vāstrācā frārāticā vīdīṣ̌aiiācā ainiticā āθrācā ahurahē mazdā̊.


5.
yaθā-nə̄ dātā aməṣ̌ā spəṇtā aθā-nā̊ θrāzdūm;
θrāzdūm nə̄ vaŋhauuō θrāzdūm nə̄ vaŋuhīš θrāzdūm nə̄ aməṣ̌ā spəṇtā huxṣ̌aθrā huδā̊ŋhō;
naēcīm tə̄m aniiə̄m yūṣ̌mat̰ vaēdā aṣ̌ā aθā-nā̊ θrāzdūm.


6.
pairī manā̊ pairī vacā̊ pairī š́iiaoθanā pairī pasūš pairī vīrə̄ṇg spəṇtāi maniiauuē dadəmahī;
hauruuafṣ̌auuō druuō-gaēθā druuafṣ̌auuō druuō-vīrā druuā hauruuā aṣ̌iuuaṇtō daθuṣ̌ō daduṣ̌ō dadūžbīš raocə̄bīš hą̇m-vaēnōimaidī yāiš ahurahē mazdā̊.


7.
nəmasə-tōi ātarə̄ ahurahē mazdā̊ mazištāi yā̊ŋhą̇m paitī-jamiiā̊ mazə̄ auuax́iiāi mazə̄ rafənōx́iiāi dāidī hauruuātā̊ amərətātā̊.


8.
hauruuą̇m haṇdāitīm staotaną̇m yesniianą̇m yazamaide apanōtəmaiiā paitī vacastaštā;
sraēštą̇m at̰ tōi kəhrpə̄m kəhrpą̇m āuuaēdaiiamahī mazdā ahurā imā raocā̊ barəzištəm barəzimaną̇m auuat̰ yāt̰ huuarə̄ auuācī.


9.
staota yesniia yazamaide yā dātā aŋhə̄uš paouruiiehiiā.

Hā 59

1.
ahurəm mazdą̇m aṣ̌auuanəm aṣ̌ahe ratūm yazamaide;
aməṣ̌ā spəṇtā huxṣ̌aθrā huδā̊ŋhō yazamaide.


2.
asniia aṣ̌auuana aṣ̌ahe ratauuō yazamaide;
hāuuanīm aṣ̌auuanəm aṣ̌ahe ratūm yazamaide;
sāuuaŋhaēm vīsīmca aṣ̌auuanəm aṣ̌ahe ratūm yazamaide;
miθrəm vouru-gaoiiaoitīm hazaŋra-gaoṣ̌əm baēuuarə-caṣ̌manəm aoxtō-nāmanəm yazatəm yazamaide;
rāma xᵛāstrəm yazamaide.


3.
rapiθβinəm aṣ̌auuanəm aṣ̌ahe ratūm yazamaide;
frādat̰-fṣ̌āum zaṇtuməmca aṣ̌auuanəm aṣ̌ahe ratūm yazamaide;
aṣ̌əm vahištəm ātrəmca ahurahe mazdā̊ puθrəm yazamaide.


4.
uzaiieirinəm aṣ̌auuanəm aṣ̌ahe ratūm yazamaide;
frādat̰-vīrəm dāx́iiuməmca aṣ̌auuanəm aṣ̌ahe ratūm yazamaide;
bərəzaṇtəm ahurəm xṣ̌aθrīm xṣ̌aētəm apą̇m napātəm auruuat̰-aspəm yazamaide;
apəmca mazdaδātą̇m aṣ̌aonīm yazamaide.


5.
aiβisrūθriməm aibigāim aṣ̌auuanəm aṣ̌ahe ratūm yazamaide;
frādat̰-vīspą̇m-hujiiāitīm zaraθuštrōtəməmca aṣ̌auuanəm aṣ̌ahe ratūm yazamaide;
aṣ̌āuną̇m vaŋuhīš sūrā̊̊spəṇtā̊ frauuaṣ̌aiiō yazamaide;
γnā̊sca vīrō-vą̇θβā̊ yazamaide;
yāiriią̇mca huṣ̌itīm yazamaide;
aməmca hutaštəm huraoδəm yazamaide;
vərəθraγnəmca ahuraδātəm yazamaide;
vanaiṇtīmca uparatātəm yazamaide.


6.
uṣ̌ahinəm aṣ̌auuanəm aṣ̌ahe ratūm yazamaide;
bərəjīm nmānīmca aṣ̌auuanəm aṣ̌ahe ratūm yazamaide;
sraoṣ̌əm aṣ̌īm huraoδəm vərəθrājanəm frādat̰-gaēθəm aṣ̌auuanəm aṣ̌ahe ratūm yazamaide;
raṣ̌nūm razištəm yazamaide;
arštātəmca frādat̰-gaēθą̇m varədat̰-gaēθą̇m yazamaide.


7.
māhiia aṣ̌auuana aṣ̌ahe ratauuō yazamaide;
aṇtarəmā̊ŋhəm aṣ̌auuanəm aṣ̌ahe ratūm yazamaide;
pərənō-mā̊ŋhəm vīṣ̌aptaθəm aṣ̌auuanəm aṣ̌ahe ratūm yazamaide.


8.
yāiriia aṣ̌auuana aṣ̌ahe ratauuō yazamaide;
maiδiiōizarəmaēm aṣ̌auuanəm aṣ̌ahe ratūm yazamaide;
maiδiiōiṣ̌əməm aṣ̌auuanəm aṣ̌ahe ratūm yazamaide;
paitišhahīm aṣ̌auuanəm aṣ̌ahe ratūm yazamaide;
aiiāθriməm fraouruuaēštriməm varṣ̌niharštəm aṣ̌auuanəm aṣ̌ahe ratūm yazamaide;
maiδiiāirīm aṣ̌auuanəm aṣ̌ahe ratūm yazamaide;
hamaspaθmaēdaēm aṣ̌auuanəm aṣ̌ahe ratūm yazamaide;
sarəδa aṣ̌auuana aṣ̌ahe ratauuō yazamaide.


9.
vīspe aṣ̌ahe ratauuō yazamaide yōi həṇti aṣ̌ahe ratauuō θraiiasca θrisą̇sca nazdišta pairišhāuuanaiiō yōi həṇti aṣ̌ahe yat̰ vahištahe mazdō-frasāsta zaraθuštrō-fraoxta.


10.
ahura miθra bərəzaṇta aiθiiajaŋha aṣ̌auuana yazamaide;
strə̄ušca mā̊ŋhəmca huuarəca uruuarāhu paiti barəsmaniiāhu miθrəm vīspaną̇m dax́iiuną̇m daiŋ́hupaitīm yazamaide;
rōz ahurəm mazdą̇m raēuuaṇtəm xᵛarənaŋuhaṇtəm yazamaide;
māh aṣ̌āuną̇m vaŋuhīš sūrā̊ spəṇtā̊ frauuaṣ̌aiiō yazamaide.


11.
θβą̇m ātrəm ahurahe mazdā̊ puθrəm yazamaide;
ātrəm bərəzisauuaŋhəm yazamaide;
ātrəm vohu-friiānəm yazamaide;
ātrəm uruuāzištəm yazamaide;
ātrəm vāzištəm yazamaide;
ātrəm spə̄ništəm yazamaide;
xṣ̌aθrəm nafəδrəm nairiiō-saŋhəm yazatəm yazamaide;
ātrəm vīspaną̇m nmānaną̇m nmānō-paitīm mazdaδātəm ahurahe mazdā̊ puθrəm aṣ̌auuanəm aṣ̌ahe ratūm yazamaide mat̰ vīspaēibiiō ātərəbiiō.


12.
āpō vaŋuhīš vahištā̊ mazdaδātā̊ aṣ̌aonīš yazamaide;
vīspā̊ āpō mazdaδātā̊ aṣ̌aonīš yazamaide;
vīspā̊ uruuarā̊̊mazdaδātā̊ aṣ̌aonīš yazamaide.


13.
mą̇θrəm spəṇtəm ašxᵛarənaŋhəm yazamaide;
dātəm vīdōiiūm yazamaide;
dātəm zaraθuštri yazamaide;
darəγą̇m upaiianą̇m yazamaide;
daēną̇m vaŋuhīm māzdaiiasnīm yazamaide.


14.
gairīm uṣ̌idarənəm mazdaδātəm aṣ̌axᵛāθrəm yazatəm yazamaide;
vīspā̊ garaiiō aṣ̌axᵛāθrā̊ pouru-xᵛāθrā̊ mazdaδāta aṣ̌auuana aṣ̌ahe ratauuō yazamaide;
uγrəm kauuaēm xᵛarənō mazdaδātəm yazamaide;
uγrəm axᵛarətəm xᵛarənō mazdaδātəm yazamaide;
aṣ̌īm vaŋuhīm yazamaide;
xṣ̌ōiθnīm bərəzaitīm amauuaitīm huraoδą̇m xᵛāparą̇m;
xᵛarənō mazdaδātəm yazamaide;
sauuō mazdaδātəm yazamaide.


15.
dahmą̇m vaŋuhīm āfritīm yazamaide;
dahməmca narəm aṣ̌auuanəm yazamaide;
uγrəm taxməm dāmōiš upamanəm yazatəm yazamaide.


16.
imā̊ apasca zəmasca uruuarā̊sca yazamaide;
imā̊ asā̊sca ṣ̌ōiθrā̊sca gaoiiaoitīšca maēθaniiā̊sca auuō-xᵛarənā̊sca yazamaide;
iməmca ṣ̌ōiθrahe paitīm yazamaide yim ahurəm mazdą̇m.


17.
ratauuō vīspe mazišta yazamaide aiiara asniia māhiia yāiriia sarəδa.


18.
aṣ̌āuną̇m vaŋuhīš sūrā̊ spəṇtā̊ frauuaṣ̌aiiō zōt̰: staomi zbaiiemi ufiiemi;
yazamaide nmāniiā̊ vīsiiā̊ zaṇtumā̊ dāx́iiumā̊ zaraθuštōtəmā̊.


19.
vīspaną̇mca ā̊ŋhą̇m paoiriianą̇m frauuaṣ̌iną̇m iδa yazamaide frauuaṣ̌īm auuą̇m yą̇m ahurahe mazdā̊ mazištą̇mca vahištą̇mca sraēštą̇mca xraoždištą̇mca xraθβištą̇mca hukərəptəmą̇mca aṣ̌āt̰ apanōtəmą̇mca.


20.
aṣ̌āuną̇m vaŋuhīš sūrā̊ spəṇtā̊ frauuaṣ̌aiiō yazamaide yā̊ aməṣ̌aną̇m spəṇtaną̇m xṣ̌aētaną̇m vərəzi-dōiθraną̇m bərəzatą̇m aiβiiāmaną̇m taxmaną̇m āhūiriianą̇m yōi aiθiiajaŋhō aṣ̌auuanō.


21.
paoiriianą̇m t̰kaēṣ̌aną̇m paoiriianą̇m sāsnō-gūṣ̌ą̇m iδa aṣ̌aoną̇m aṣ̌aoniną̇mca ahūmca daēną̇mca baoδasca uruuānəmca frauuaṣ̌īmca yazamaide yōi aṣ̌āi vaonarə;
gə̄uš huδā̊ŋhō uruuānəm yazamaide.


22.
yōi aṣ̌āi vaonarə gaiiehe marəθnō aṣ̌aonō frauuaṣ̌īm yazamaide;
zaraθuštrahe spitāmahe iδa aṣ̌aonō aṣ̌īmca frauuaṣ̌īmca yazamaide;
kauuōiš vīštāspahe aṣ̌aonō frauuaṣ̌īm yazamaide;
isat̰-vāstrahe zaraθuštrōiš aṣ̌aonō frauuaṣ̌īm yazamaide.


23.
nabānazdištaną̇m iδa aṣ̌aoną̇m aṣ̌aoniną̇mca ahūmca daēną̇mca baoδasca uruuānəmca frauuaṣ̌īmca yazamaide yōi aṣ̌āi vaonarə mat̰ vīspābiiō aṣ̌aonibiiō frauuaṣ̌ibiiō yā̊ irīriθuṣ̌ą̇m aṣ̌aoną̇m yā̊sca juuaṇtą̇m aṣ̌aoną̇m yā̊sca narą̇m azātaną̇m fraṣ̌ō-carəθrą̇m saoš́iiaṇtą̇m.


24.
iδa iristaną̇m uruuą̇nō yazamaide yā̊ aṣ̌aoną̇m frauuaṣ̌aiiō;
vīspaną̇m ahmiia nmāne nabānazdištaną̇m para-iristaną̇m aēθrapaitiną̇m aēθriianą̇m narą̇m nāiriną̇m iδa aṣ̌aoną̇m aṣ̌aoniną̇m frauuaṣ̌aiiō yazamaide.


25.
vīspaną̇m aēθrapaitiną̇m aṣ̌aoną̇m frauuaṣ̌aiiō yazamaide;
vīspaną̇m aēθriianą̇m aṣ̌aoną̇m frauuaṣ̌aiiō yazamaide;
vīspaną̇m narą̇m aṣ̌aoną̇m frauuaṣ̌aiiō yazamaide;
vīspaną̇m nāiriną̇m aṣ̌aoniną̇m frauuaṣ̌aiiō yazamaide.


26.
vīspaną̇m apərənāiiūkaną̇m dahmō-kərətaną̇m aṣ̌aoną̇m frauuaṣ̌aiiō yazamaide;
ādax́iiuną̇mca aṣ̌aoną̇m frauuaṣ̌aiiō yazamaide;
uzdāx́iiuną̇mca aṣ̌aoną̇m frauuaṣ̌aiiō yazamaide.


27.
narą̇mca aṣ̌aoną̇m frauuaṣ̌aiiō yazamaide;
nāiriną̇mca aṣ̌aoniną̇m frauuaṣ̌aiiō yazamaide;
vīspā̊ aṣ̌āuną̇m vaŋuhīš sūrā̊ spəṇtā̊ frauuaṣ̌aiiō yazamaide yā̊ haca gaiiāt̰ marəθnat̰ ā-saoš́iiaṇtāt̰ vərəθraγnat̰.


28.
vərəθraγnəm ahuraδātəm yazamaide;
saoš́iiaṇtəm vərəθrājanəm yazamaide;
zōt̰ u rāspī: imat̰ barəsma haδa-zaoθrəm haδa-aiβiiā̊ŋhanəm aṣ̌aiia frastarətəm yazamaide;
haom uruuānəm yazamaide;
hauuą̇m frauuaṣ̌īm yazamaide.


29.
vīspe aṣ̌auuanō yazata yazamaide;
vīspe aṣ̌ahe ratauuō yazamaide hāuuanīm paiti ratūm sāuuaŋhaēm vīsīmca paiti ratūm ratauuō vīspe mazišta paiti ratūm.
yeŋ́hē hātą̇m āat̰ yesnē paitī vaŋhō mazdā̊ ahurō vaēθā aṣ̌āt̰ hacā yā̊ŋhą̇mcā tą̇scā tā̊scā yazamaide.


30.
rāspī:


vaŋhu-tū-tē vaŋhaot̰ vaŋhō buiiāt̰ huuāuuōiia yat̰ zaoθre hanaēṣ̌a tū-tūm tat̰ mīždəm yat̰ zaota hanaiiamnō ā̊ŋha frāiiō-humatō frāiiō-hūxtō fraiiō-huuarštō.


31.
zōt̰:


jamiiāt̰ vō vaŋhaot̰ vaŋhō mā-vō jamiiāt̰ akāt̰ aṣ̌ō mā-mē jamiiāt̰ akāt̰ aṣ̌ō.


32.
zōt̰ u rāspī:


yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm. dah bār
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm. dah bār
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.


33.
ahunəm vairīm yazamaide;
aṣ̌əm vahištəm sraēštəm aməṣ̌əm spəṇtəm yazamaide;
fṣ̌ūṣ̌ō mą̇θrəm haδaoxtəm yazamaide;
hauruuą̇m haṇdāitīm staotaną̇m yesniianą̇m yazamaide;
staota yesniia yazamaide yā dātā aŋhə̄uš paouruiiehiiā.
yeŋ́hē hātą̇m āat̰ yesnē paitī vaŋhō mazdā̊ ahurō vaēθā aṣ̌āt̰ hacā yā̊ŋhą̇mcā tą̇scā tā̊scā yazamaide.
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm. du bār
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.


34.
zōt̰: yaθā ahū vairiiō zaotā frā-mē mrūtē;
rāspī: yaθā ahū vairiiō yō zaotā frā-mē mrūtē;
zōt̰: aθā ratuš aṣ̌āt̰cīt̰ haca frā aṣ̌auua vīδuuā̊̊mraotū.

The culmination of the Yasna, accompanied by intense ritual activity (Hā's 60-69)

Hā 60 (Afrinagan Dahman)

1.
zōt̰ u rāspī:


at̰ huuō vaŋhə̄uš vahiiō nā aibī-jamiiāt̰ yə̄ nā̊ ərəzūš sauuaŋhō paθō sīṣ̌ōit̰ ahiiā aŋhə̄uš astuuatō manaŋhascā haiθiiə̄ṇg āstīš yə̄ṇg ā-ṣ̌aētī ahurō arədrō θβāuuą̇s huzə̄ṇtušə spəṇtō mazdā.


2.
tā̊ ahmi nmāne jamiiārəš yā̊ aṣ̌aoną̇m xṣ̌nūtasca aṣ̌aiiasca viiādaibišca paiti-zaṇtaiiasca;
us-nū aiŋ́hāi vīse jamiiāt̰ aṣ̌əmca xṣ̌aθrəmca sauuasca xᵛarənasca xᵛāθrəmca darəγō-fratəmaθβəmca aiŋ́hā̊ daēnaiiā̊ yat̰ āhurōiš zaraθuštrōiš.


3.
asista-nū aiŋ́hat̰ haca vīsat̰ gāuš buiiāt̰ asistəm aṣ̌əm asistəm narš aṣ̌aonō aojō asistō āhūiriš t̰kaēṣ̌ō.


4.
jamiią̇n iθra aṣ̌āuną̇m vaŋuhīš sūrā̊ spəṇtā̊ frauuaṣ̌aiiō aṣ̌ōiš baēṣ̌aza hacimnā̊ zəm-fraθaŋha dānu-drājaŋha huuarə-barəzaŋha ištə̄e vaŋhaŋhą̇m paitištātə̄e ātaraną̇m fraṣ̌a-vaxṣ̌iiāi raiią̇mca xᵛarənaŋhą̇mca.


5.
vainīt̰ ahmi nmāne sraoṣ̌ō asruštīm āxštiš anāxštīm rāitiš arāitīm ārmaitiš tarōmaitīm aršuxδō vāxš miθaoxtəm vācim aṣ̌a-drujəm.


6.
yaθa ahmiia aməṣ̌ā̊ spəṇta sraoṣ̌āδa aṣ̌iiāδa paitiṣ̌ą̇n vaŋhūš yasną̇sca vahmą̇sca vohū yasnəmca vahməmca hubərətīmca uštabərətīmca vaṇtabərətīmca ā-darəγāt̰ xᵛā-bairiiāt̰.


7.
mā yauue imat̰ nmānəm xᵛāθrauuat̰ xᵛarənō frazahīt̰ mā xᵛāθrauuaiti īštiš mā xᵛāθrauuaiti āsna frazaiṇtiš xᵛāθrō-disiiehe paiti aṣ̌ōišca vaŋhuiiā̊ darəγəm haxma.


8.
zōt̰:


vasasca-tū ahura-mazda uštāca xṣ̌aēṣ̌a hauuaną̇m dāmaną̇m vasō āpō vasō uruuarā̊ vasō vīspa vohu aṣ̌aciθra xṣ̌aiiamnəm aṣ̌auuanəm dāiiata axṣ̌aiiamnəm druuaṇtəm.


9.
vasō-xṣ̌aθrō hiiāt̰ aṣ̌auua auuasō-xṣ̌aθrō hiiāt̰ druuā̊ gatō hamistō nižbərətō haca spəṇtahe mainiiə̄uš dāmabiiō varatō auuasō-xṣ̌aθrō.


10.
haxṣ̌aiia azəmcit̰ yō zaraθuštrō fratəmą̇ nmānaną̇mca vīsą̇mca zaṇtuną̇mca dax́iiuną̇mca aiŋ́hā̊ daēnaiiā̊ anumataiiaēca anuxtaiiaēca anuuarštaiiaēca zōt̰ u rāspī: yā āhūiriš zaraθuštriš.


11.
yaθa-nō ā̊ŋhą̇m š́iiātō manā̊ vahištō uruuą̇nō xᵛāθrauuaitīš tanuuō həṇti vahištō aŋhuš ākā̊scōit̰ āhūire mazda jasəṇtą̇m.


12.
aṣ̌a vahišta aṣ̌a sraēšta darəsāma θβā pairi θβā jamiiama haməm θβā haxma.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm. aṣ̌a vahišta-vahištāi aṣ̌əm si bār


12.
aṣ̌a vahišta aṣ̌a sraēšta darəsāma θβā pairi θβā jamiiama haməm θβā haxma.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.


12.
aṣ̌a vahišta aṣ̌a sraēšta darəsāma θβā pairi θβā jamiiama haməm θβā haxma.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.


13.
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm. cihār bār
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm. si bār
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
ahunəm vairīm yazamaide;
aṣ̌əm vahištəm sraēštəm aməṣ̌əm spəṇtəm yazamaide.
yeŋ́hē hātą̇m āat̰ yesnē paitī vaŋhō mazdā̊ ahurō vaēθā aṣ̌āt̰ hacā yā̊ŋhą̇mcā tą̇scā tā̊scā yazamaide.

Hā 61

1.
zōt̰:


ahunəmca vairīm fraēš́iiāmahī aṇtarəca zą̇m aṇtarəca asmanəm aṣ̌əmca vahištəm fraēš́iiāmahī aṇtarəca zą̇m aṇtarəca asmanəm yeŋ́hē-hātą̇mca hufrāiiaštą̇m fraēš́iiāmahī aṇtarəca zą̇m aṇtarəca asmanəm dahmaheca narš aṣ̌aonō dahmą̇mca vaŋuhīm āfritīm fraēš́iiāmahī aṇtarəca zą̇m aṇtarəca asmanəm;


2.
hamistaiiaēca nižbərətaiiaēca aṇgrahe maniiə̄uš mat̰-dāmanō duždāmanō pouru-mahrkahe hamistaiiaēca nižbərətaiiaēca kaxᵛarəδaną̇mca kaxᵛarəiδiną̇mca hamistaiiaēca nižbərətaiiaēca kaxᵛarəδaheca kaxᵛarəiδiiā̊sca


3.
hamistaiiaēca nižbərətaiiaēca kaiiaδaną̇mca kaiieiδiną̇mca hamistaiiaēca nižbərətaiiaēca kaiiaδaheca kāiδiiā̊sca hamistaiiaēca nižbərətaiiaēca tāiiuną̇mca hazasną̇mca hamistaiiaēca nižbərətaiiaēca zaṇdą̇mca yātumatą̇mca hamistaiiaēca nižbərətaiiaēca miθrō-ziią̇mca miθrō-drujəmca


4.
hamistaiiaēca nižbərətaiiaēca aṣ̌auuaγną̇mca aṣ̌auua-t̰baēṣ̌ą̇mca hamistaiiaēca nižbərətaiiaēca aṣ̌əmaoγaheca anaṣ̌aonō sāstraheca pouru-mahrkahe hamistaiiaēca nižbərətaiiaēca kahe kahiiācīt̰ druuatą̇m araθβiiō-manaŋhą̇m araθβiiō-vacaŋhą̇m araθβiiō-š́iiaoθənaną̇m spitama zaraθuštra.


5.
kaθa drujəm nīš ahmat̰ ā nīš-nāṣ̌āma;
nīš-nāṣ̌āma saoš́iiaṇtō drujəm;
kaθa nīš-nāṣ̌āma yaθa hīm janāma xṣ̌aiiamnō axṣ̌aiiamaną̇m vīspāiš haca karṣ̌uuą̇n yāiš hapta hamistə̄e nižbərətə̄e vīspaiiā̊ druuatō stōiš;
stauuas aṣ̌ā yə̄ hudā̊ yōi həṇtī.

Hā 62

1.
zōt̰ u rāspī:


yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm. du bār
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.
yasnəmca vahməmca hubərətīmca ušta-bərətīmca vaṇta-bərətīmca āfrīnāmi tauua ātarš puθra ahurahe mazdā̊;
yesniiō ahi vahmiiō yesniiō buiiā̊ vahmiiō nmānāhu maš́iiākaną̇m;
ušta buiiāt̰ ahmāi naire yasə-θβā bāδa frāiiazāite aēsmō-zastō barəsmō-zastō gao-zastō hāuuanō-zastō.


2.
dāitiiō-aēsmi-buiiā̊ dāitiiō-baoiδi-buiiā̊ dāitiiō-piθβi-buiiā̊ dāitiiō-upasaiieni-buiiā̊ pərənāiiuš-harəθri-buiiā̊ dahmāiiuš-harəθri-buiiā̊ ātarš puθra ahurahe mazdā̊.


3.
saoci-buiie ahmiia nmāne mat̰-saoci-buiie ahmiia nmāne raocahi-buiie ahmiia nmāne vaxṣ̌aθi-buiie ahmiia nmāne darəγəmcit̰ aipi zruuānəm upa sūrą̇m fraṣ̌ō-kərətīm haδa sūraiiā̊ vaŋhuiiā̊̊fraṣ̌ō-kərətōit̰.


4.
dāiiā̊ mē ātarš puθra ahurahe mazdā̊;
āsu xᵛāθrəm āsu θrāitīm āsu jītīm pouru xᵛāθrəm pouru θrāitīm pouru jītīm mastīm spānō xṣ̌uuiβrəm hizuuą̇m urune uṣ̌i xratūm pascaēta masitəm mazā̊ṇtəm apairi-āθrəm.


5.
nairiią̇m pascaēta hą̇m-varəitīm ərəδβō-zəṇgą̇m axᵛafniią̇m āsitō-gātūm jaγāurūm tuθruṣ̌ą̇m āsną̇m frazaṇtīm karṣ̌ō-rāzą̇m viiāxaną̇m hą̇m-raoδą̇m huuāpą̇m ą̇zō-būjim huuīrą̇m yā-mē frāδaiiāt̰ nmānəmca vīsəmca zaṇtūmca dax́iiūmca daiŋ́husastīmca.


6.
dāiiā̊ mē ātarš puθra ahurahe mazdā̊ yā mē aŋhat̰ afrasā̊ŋhā̊ nūrəmca yauuaēca-tāite vahištəm ahūm aṣ̌aoną̇m raocaŋhəm vīspō-xᵛāθrəm zazə-buiie vaŋhāuca mižde vaŋhāuca srauuahi urunaēca darəγe hauuaŋhe.


7.
vīspaēibiiō sastīm baraiti ātarš mazdā̊ ahurahe yaēibiiō aēm hą̇m-pacāite xṣ̌āfnīmca sūirīmca;
vīspaēibiiō haca iziieite hubərətīm uštā-bərətīmca vaṇtā-bərətīmca spitama.


8.
vīspaną̇m para-carəṇtą̇m ātarš zasta ādiδaiia;
cīm haxa haṣ̌ē baraitī fracarəθβā̊ armaēṣ̌āiδe.


9.
āat̰ yezi-ṣ̌ē aēm baraiti aēsməm vā aṣ̌aiia bərətəm barəsma vā aṣ̌aiia frastarətəm uruuarą̇m vā haδānaēpatą̇m ā-hē pascaēta frīnaiti ātarš mazdā̊ ahurahe xṣ̌nūtō at̰bištō haγδaŋhum;


10.
upa-θβā haxṣ̌ōit̰ gə̄uš vą̇θβa upa vīraną̇m pourutās upa-θβā vərəzuuat̰ca manō vərəzuuatica haxṣ̌ōit̰ aŋuha uruuāxṣ̌aŋha gaiia jiγaēṣ̌a tā̊ xṣ̌apanō yā̊ juuāhī;
imat̰ āθrō āfriuuanəm yō ahmāi aēsməm baraiti hikūš raocas-pairīštą̇ aṣ̌ahe bərəja yaoždātą̇.


11.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm. si bār
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
aiβi-gərəδmahi apą̇m vaŋuhīną̇m frāitīmca paititīmca aibijarətīmca āiiese yešti.


12.
frauuarāne mazdaiiasnō zaraθuštriš vīdaēuuō ahura-t̰kaēṣ̌ō;
hāuuanə̄e aṣ̌aone aṣ̌ahe raθβe yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca;
sāuuaŋhə̄e vīsiiāica aṣ̌aone aṣ̌ahe raθβe yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca;
raθβą̇m aiiaraną̇mca asniianą̇mca māhiianą̇mca yāiriianą̇mca sarəδaną̇mca yasnāica vahmāica xṣ̌naoθrāica rāspī: frasastaiiaēca.


13.
zōt̰: yaθā ahū vairiiō zaotā frā-mē mrūtē;
rāspī: yaθā ahū vairiiō yō zaotā frā-mē mrūtē;
zōt̰: aθā ratuš aṣ̌āt̰cīt̰ haca frā aṣ̌auua vīδuuā̊ mraotū.

Hā 63

1.
zōt̰ u rāspī:


yeŋ́hē mē aṣ̌āt̰ hacā vahištəm yesnē paitī vaēdā mazdā̊ ahurō yōi ā̊ŋharəcā həṇticā tą̇ yazāi xᵛāiš nāmə̄nīš pairicā jasāi vaṇtā;
vohū xṣ̌aθrəm vairīm bāgəm aibī-bairištəm.


2.
səraoṣ̌ō iδā astū apą̇m vaŋuhīną̇m yasnāi aṣ̌āuną̇mca frauuaṣ̌ibiiō yā̊-nō ištā̊ uruuōibiiō hiiat̰ paouruuīm tat̰ ustəməmcīt̰;
auuaθāt̰ iδā səraoṣ̌ō astū apą̇m vaŋuhīną̇m yasnāi aṣ̌āuną̇mca frauuaṣ̌ibiiō yā̊-nō ištā̊ uruuōibiiō.


3.
ahurəm mazdą̇m aṣ̌auuanəm aṣ̌ahe ratūm yazamaide aməṣ̌ā spəṇtā huxṣ̌aθrā huδā̊ŋhō yazamaide;
apō at̰ yazamaide aṣ̌āuną̇m urunascā frauuaṣ̌īšcā yazamaide.
yeŋ́hē hātą̇m āat̰ yesnē paitī vaŋhō mazdā̊ ahurō vaēθā aṣ̌āt̰ hacā yā̊ŋhą̇mcā tą̇scā tā̊scā yazamaide.
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm. cihār bār
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.

Hā 64

1.
zōt̰:


aŋhə̄uš darəθrāi frō aṣ̌ahiiā frārəṇtē.


2.
yə̄ mą̇θrā vācəm mazdā baraitī uruuaθō aṣ̌ā nəmaŋhā zaraθuštrō dātā xratə̄uš hizuuō raiθīm stōi mahiiā rāzə̄ṇg vohū sāhīt̰ manaŋhā.


3.
at̰ və̄ yaojā zəuuīštiiə̄ṇg auruuatō jaiiāiš pərəθūš vahmahiiā yūṣ̌mākahiiā mazdā aṣ̌ā ugrə̄ṇg vohū manaŋhā yāiš azāθā mahmāi x́iiātā auuaŋhē.


4.
zōt̰ u rāspī: mat̰ vā̊ padāiš zōt̰: yā frasrūtā īžaiiā̊ pairijasāi mazdā ustānazastō at̰ vā̊ aṣ̌ā arədrax́iiācā nəmaŋhā at̰ vā̊ vaŋhə̄uš manaŋhō hunarətātā.


5.
tāiš vā̊ yasnāiš paitī stauuas aiienī mazdā aṣ̌ā vaŋhə̄uš š́iiaoθanāiš manaŋhō yadā aṣ̌ōiš max́iiā̊ vasə̄ xṣ̌aiiā at̰ hudānāuš iṣ̌aiią̇s gərəzdā x́iiə̄m.


6.
at̰ yā varəṣ̌ā yācā pairī āiš š́iiaoθanā yācā vohū caṣ̌mą̇m arəjat̰ manaŋhā raocā̊ xᵛə̄ṇg asną̇m uxṣ̌ā aēuruš xṣ̌mākāi aṣ̌ā vahmāi mazdā ahurā.


7.
at̰ və̄ staotā aojāi mazdā aŋhācā yauuat̰ aṣ̌ā tauuācā isāicā dātā aŋhə̄uš arədat̰ vohū manaŋhā haiθiiāuuarəštą̇m hiiat̰ vasnā fəraṣ̌ōtəməm.

Hā 65

1.
yazāi āpəm arəduuīm sūrą̇m anāhitą̇m pərəθū-frāką̇m baēṣ̌aziią̇m vīdaēuuą̇m ahurō-t̰kaēṣ̌ą̇m yesniią̇m aŋuhe astuuaite vahmiią̇m aŋuhe astuuaite āδū-frāδaną̇m aṣ̌aonīm vą̇θβō-frāδaną̇m aṣ̌aonīm gaēθō-frāδaną̇m aṣ̌aonīm ṣ̌aētō-frāδaną̇m aṣ̌aonīm daiŋ́hu-frāδaną̇m aṣ̌aonīm;


2.
yā vīspaną̇m arṣ̌ną̇m xṣ̌udrā̊ yaoždaδāiti yā vīspaną̇m hāiriṣ̌iną̇m zą̇θāi garəβą̇ yaoždaδāiti yā vīspā̊ hāiriṣ̌īš huzāmitō daδāiti yā vīspaną̇m hāiriṣ̌iną̇m dāitīm raθβīm paēma auua-baraiti;


3.
masitą̇m dūrāt̰ frasrūtą̇m yā asti auuauuaiti masō yaθa vīspā̊ imā̊ āpō yā̊ zəmā paiti frataciṇti yā amauuaiti fratacaiti hukairiiāt̰ haca barəzaŋhat̰ aoi zraiiō vouru-kaṣ̌əm.


4.
yaozəṇti vīspe karanō zraiiā vouru-kaṣ̌aiia ā vīspō maiδiiō yaozaiti yat̰ hīš aoi fratacaiti yat̰ hīš aoi fražgaraiti arəduuī sūra anāhita;
yeŋ́he hazaŋrəm vairiianą̇m hazaŋrəm apaγžāraną̇m;
kascit̰ca aēṣ̌ą̇m vairiianą̇m kascit̰ca aēṣ̌ą̇m apaγžāraną̇m caθβarə-satəm aiiarə-baraną̇m huuaspāi naire barəmnāi.


5.
aiŋ́hā̊sca mē aēuuaŋhā̊ āpō apaγžārō vījasāiti vīspāiš aoi karṣ̌uuą̇n yāiš hapta;
aiŋ́hā̊sca mē aēuuaŋhā̊ āpō hamaθa auua-baraiti hą̇minəmca zaiianəmca;
hā-mē āpō yaoždaδāiti hā arṣ̌ną̇m xṣ̌udrā̊ hā xṣ̌aθriną̇m garəβą̇ hā xṣ̌aθriną̇m paēma.


6.
ā hātą̇mca aŋhuṣ̌ą̇mca zātaną̇mca azātaną̇mca aṣ̌aoną̇m iδa jasəṇtu frauuaṣ̌aiiō yōi hīš baβrarə paitiiāpəm nazdištaiiāt̰ apat̰ haca.


7.
mā-nō āpō dušmanaŋhe mā-nō āpō dužuuacaŋhe mā-nō āpō duš-š́iiaoθanāi mā duždaēnāi mā haṣ̌i-t̰biṣ̌e mā moγu-t̰biṣ̌e mā varəzānō-t̰biṣ̌e mā nāfiiō-t̰biṣ̌e;
māδa-nō ahmi frāδāiti āpō vaŋuhīš vahištā̊ mazdaδātā̊ aṣ̌aonīš yō-nō airīriciną̇m irīrixṣ̌āite gaēθaną̇m;
māδa-nō ahmi frāδāiti āpō vaŋuhīš vahištā̊ mazdaδātā̊ aṣ̌aonīš yō nō airīriciną̇m irīrixṣ̌āite tanuną̇m.


8.
yō tāiiuš yō hazaŋha yō gaδō yō aṣ̌auuaja yō yātumā̊ yō nasuspā̊ yō spərəzuuā̊ yō arāitiuuā̊ yō aṣ̌əmaoγō anaṣ̌auua yō maš́iiō druuā̊ sāsta təm aoi t̰baēṣ̌ā̊ paitiiaṇtu iθiiejā̊ īṣ̌a yō ī daδa iθiiejā̊ yaṇtu yō dī daδa.


9.
āpō gātauua rāmōiδβəm yauuata zaota yazāite;
kaθa zaota xsāta vaca āpō vaŋuhīš yazāite kuθra bauuāt̰ hitō-hizuuā̊ yezi anarəθe yazāite kuθra vācō aoi-būta yą̇ hē caxse aēθra-paitiš kuθra tā̊ friiō bauuą̇n kuθra tā̊ iṣ̌udō bauuą̇n kuθra tā̊ rātaiiō bauuą̇n yą̇ ahurō mazdā̊ zaraθuštrāi frāuuauuaca frā zaraθuštrō gaēθābiiō astuuaitibiiō;


10.
auua-jastīm pauruuą̇m āpō-jaiδiiōiš zaraθuštra;
pascaēta aiβiiō zaoθrā̊ frabarōiš yaoždātā̊ dahmō-pairīštā̊ imą̇ vacō framrū;


11.
āpō yānəm vō yāsāmi mazā̊ṇtəm təm mē dāiiata yeŋ́he dāiti paiti vaŋhō nisrīta anaiβi-druxti;
āpō īštīm vō jaiδiiāmi pouru-sarəδą̇m amauuaitīm frazaṇtīmca xᵛāparą̇m yeŋ́hā̊ pourūšca bərəjaiią̇n naēcišca aiŋ́hā̊̊yāsāiti ziiānāi nōit̰ snaθāi nōit̰ mahrkāi nōit̰ aēnaŋhe nōit̰ apaiiatə̄e.


12.
zōt̰ u rāspī:


imat̰ vō āpō jaiδiiemi imat̰ zəmō imat̰ uruuarā̊ imat̰ aməṣ̌ā̊ spəṇta huxṣ̌aθra huδā̊ŋhō vaŋhauuasca vaŋuhīšca vohuną̇m dātārō imat̰ aṣ̌āuną̇m vaŋuhīš frauuaṣ̌aiiō uγrā̊ aiβiθūrā̊ imat̰ miθra vouru-gaoiiaoite imat̰ sraoṣ̌a aṣ̌iia huraoδa imat̰ raṣ̌nuuō razišta imat̰ ātarə ahurahe mazdā̊ puθra imat̰ bərəza ahura xṣ̌aθriia apą̇m napō auruuat̰-aspa imat̰ vīspe yazatā̊ŋhō yōi vaŋhazdā̊ aṣ̌auuanō.


13.
imat̰ mē āpō dāiiata imat̰ zəmō imat̰ uruuarā̊ imat̰ aməṣ̌ā̊ spəṇta huxṣ̌aθra huδā̊ŋhō vaŋhauuasca vaŋuhīšca vohuną̇m dātārō imat̰ aṣ̌āuną̇m vaŋuhīš frauuaṣ̌aiiō uγrā̊ aiβiθūrā̊ imat̰ miθra vouru-gaoiiaoite imat̰ sraoṣ̌a aṣ̌iia huraoδa imat̰ raṣ̌nuuō razišta imat̰ ātarə ahurahe mazdā̊ puθra imat̰ bərəza ahura xṣ̌aθriia apą̇m napō auruuat̰-aspa imat̰ vīspe yazatā̊ŋhō yōi vaŋhazdā̊ aṣ̌auuanō. du bār


13.
imat̰ mē āpō dāiiata imat̰ zəmō imat̰ uruuarā̊ imat̰ aməṣ̌ā̊ spəṇta huxṣ̌aθra huδā̊ŋhō vaŋhauuasca vaŋuhīšca vohuną̇m dātārō imat̰ aṣ̌āuną̇m vaŋuhīš frauuaṣ̌aiiō uγrā̊ aiβiθūrā̊ imat̰ miθra vouru-gaoiiaoite imat̰ sraoṣ̌a aṣ̌iia huraoδa imat̰ raṣ̌nuuō razišta imat̰ ātarə ahurahe mazdā̊ puθra imat̰ bərəza ahura xṣ̌aθriia apą̇m napō auruuat̰-aspa imat̰ vīspe yazatā̊ŋhō yōi vaŋhazdā̊ aṣ̌auuanō.


14.
zōt̰:


yat̰ca ahmāt̰ asti maziiō yat̰ca ahmāt̰ asti vaŋhō yat̰ca ahmāt̰ asti sraiiō yat̰ca ahmāt̰ asti parō-arəjastarəm tat̰ nō dāiiata yūžəm yazata aṣ̌auuanō xṣ̌aiiamna isāna moṣ̌uca āsuiiāca haθra ana gāθβiia vaca;
haiθiiāuuarəštą̇m hiiat̰ vasnā fəraṣ̌ōtəməm.


15.
dāidī-mōi yə̄ gą̇m taṣ̌ō apascā uruuarā̊scā amərətātā hauruuātā spə̄ništā mainiiū mazdā təuuīṣ̌ī utaiiūitī manaŋhā vohū sə̄ṇghē.


16.
yeŋ́hē mē aṣ̌āt̰ hacā vahištəm yesnē paitī vaēdā mazdā̊ ahurō yōi ā̊ŋharəcā həṇticā tą̇ yazāi xᵛāiš nāmə̄nīš pairicā jasāi vaṇtā.
vohū xṣ̌aθrəm vairīm bāgəm aibī-bairištəm.


17.
səraoṣ̌ō iδā astū apą̇m vaŋuhīną̇m yasnāi vaŋhuš vaŋuhīną̇m aməṣ̌aną̇mcā spəṇtaną̇m huxṣ̌aθraną̇m huδā̊ŋhą̇m vohuną̇mcā vaŋhuiiā̊scā aṣ̌ōiš yasnāi yā-nə̄ āraēcā ərənauuataēcā aṣ̌aŋhāxš;
səraoṣ̌ascā iδā astū apą̇m vaŋuhīną̇m yasnāi vaŋhuš aṣ̌iuuā̊ hiiat̰ paouruuīm tat̰ ustəməmcīt̰.


18.
auuaθāt̰ iδā səraoṣ̌ō astū apą̇m vaŋuhīną̇m yasnāi vaŋhuš vaŋuhīną̇m aməṣ̌aną̇mcā spəṇtaną̇m huxṣ̌aθraną̇m huδā̊ŋhą̇m vohuną̇mcā vaŋhuiiā̊scā aṣ̌ōiš yasnāi yā-nə̄ āraēcā ərənauuataēcā aṣ̌aŋhāxš;
səraoṣ̌ascā iδā astū apą̇m vaŋuhīną̇m yasnāi vaŋhuš aṣ̌iuuā̊.


19.
rāspī: yaθā ahū vairiiō yō zaotā frā-mē mrūtē;
zōt̰: aθā ratuš aṣ̌āt̰cīt̰ haca frā aṣ̌auua vīδuuā̊ mraotū.

Hā 66

1.
zōt̰ u rāspī:


aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm. si bār
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
aṣ̌aiia daδą̇mi imą̇m zaoθrą̇m haomauuaitīm gaomauuaitīm haδānaēpatauuaitīm aṣ̌aiia uzdātą̇m tauua ahurāne ahurahe xṣ̌nūmaine ahurahe mazdā̊ aməṣ̌aną̇m spəṇtaną̇m sraoṣ̌ahe aṣ̌iiehe āθrō ahurahe mazdā̊ raθβō bərəzatō yō aṣ̌ahe.


2.
aṣ̌aiia daδą̇mi asniiaēibiiō aṣ̌ahe ratubiiō;
hāuuanə̄e aṣ̌aone aṣ̌ahe raθβe;
aṣ̌aiia daδą̇mi sāuuaŋhə̄e vīsiiāica aṣ̌aone aṣ̌ahe raθβe;
aṣ̌aiia daδą̇mi miθrahe vouru-gaoiiaotōiš hazaŋrō-gaoṣ̌ahe baēuuarə-caṣ̌manō aoxtō-nāmanō yazatahe rāmanō xᵛāstrahe.


3.
zōt̰:


aṣ̌aiia daδą̇mi rapiθβināi aṣ̌aone aṣ̌ahe raθβe;
aṣ̌aiia daδą̇mi frādat̰-fṣ̌auue zaṇtumāica aṣ̌aone aṣ̌ahe raθβe;
aṣ̌aiia daδą̇mi aṣ̌ahe vahištahe āθrasca ahurahe mazdā̊.


4.
aṣ̌aiia daδą̇mi uzaiieirināi aṣ̌aone aṣ̌ahe raθβe;
aṣ̌aiia daδą̇mi frādat̰-vīrāi dāx́iiumāica aṣ̌aone aṣ̌ahe raθβe;
aṣ̌aiia daδą̇mi bərəzatō ahurahe nafəδrō apą̇m apasca mazdaδātaiiā̊.


5.
aṣ̌aiia daδą̇mi aiβisrūθrimāi aibigaiiāi aṣ̌aone aṣ̌ahe raθβe;
aṣ̌aiia daδą̇mi frādat̰-vīspą̇m-hujiiātə̄e zaraθuštrōtəmāica aṣ̌aone aṣ̌ahe raθβe;
aṣ̌aiia daδą̇mi aṣ̌āuną̇m frauuaṣ̌iną̇m γəną̇ną̇mca vīrō-vą̇θβaną̇m yāiriiaiiā̊sca huṣ̌itōiš amaheca hutāštahe huraoδahe vərəθraγnaheca ahuraδātahe vanaiṇtiiā̊sca uparatātō.


6.
aṣ̌aiia daδą̇mi uṣ̌ahināi aṣ̌aone aṣ̌ahe raθβe;
aṣ̌aiia daδą̇mi bərəjiiāi nmāniiāica aṣ̌aone aṣ̌ahe raθβe;
aṣ̌aiia daδą̇mi sraoṣ̌ahe aš́iiehe aṣ̌iuuatō vərəθrājanō frādat̰-gaēθahe raṣ̌naoš razištahe arštātasca frādat̰-gaēθaiiā̊ varədat̰-gaēθaiiā̊.


7.
aṣ̌aiia daδą̇mi māhiiaēibiiō aṣ̌ahe ratubiiō;
aṇtarəmā̊ŋhāi aṣ̌aone aṣ̌ahe raθβe;
aṣ̌aiia daδą̇mi pərənō-mā̊ŋhāi vīṣ̌aptaθāica aṣ̌aone aṣ̌ahe raθβe.


8.
aṣ̌aiia daδą̇mi yāiriiaēibiiō aṣ̌ahe ratubiiō;
maiδiiōizarəmaiiāi aṣ̌aone aṣ̌ahe raθβe;
aṣ̌aiia daδą̇mi maiδiiōiṣ̌əmāi aṣ̌aone aṣ̌ahe raθβe;
aṣ̌aiia daδą̇mi paitišhahiiāi aṣ̌aone aṣ̌ahe raθβe;
aṣ̌aiia daδą̇mi aiiāθrimāi fraouruuaēštrimāi varṣ̌niharštāica aṣ̌aone aṣ̌ahe raθβe;
aṣ̌aiia daδą̇mi maiδiiāiriiāi aṣ̌aone aṣ̌ahe raθβe;
aṣ̌aiia daδą̇mi hamaspaθmaēdaiiāi aṣ̌aone aṣ̌ahe raθβe;
aṣ̌aiia daδą̇mi sarəδaēibiiō aṣ̌ahe ratubiiō.


9.
aṣ̌aiia daδą̇mi vīspaēibiiō aēibiiō ratubiiō yōi həṇti aṣ̌ahe ratauuō θraiiasca θrisą̇sca nazdišta pairišhāuuanaiiō yōi həṇti aṣ̌ahe yat̰ vahištahe mazdō-frasāsta zaraθuštrō-fraoxta.


10.
aṣ̌aiia daδą̇mi ahuraēibiia miθraēibiia bərəzaṇbiia aiθiiajaŋhaēibiia aṣ̌auuanaēibiia stārą̇mca spəṇtō-mainiiauuaną̇m dāmaną̇m tištriieheca stārō raēuuatō xᵛarənaŋuhatō mā̊ŋhaheca gaociθrahe huuarəca xṣ̌aētahe auruuat̰-aspahe dōiθrahe ahurahe mazdā̊ miθrahe dax́iiuną̇m daiŋ́hupatōiš;
aṣ̌aiia daδą̇mi rōz ahurahe mazdā̊ raēuuatō xᵛarənaŋuhatō;
aṣ̌aiia daδą̇mi māh aṣ̌āuną̇m frauuaṣ̌iną̇m.


11.
aṣ̌aiia daδą̇mi tauua āθrō ahurahe mazdā̊̊puθra mat̰ vīspaēibiiō ātərəbiiō;
aṣ̌aiia daδą̇mi aiβiiō vaŋuhibiiō vīspaną̇mca apą̇m mazdaδātaną̇m vīspaną̇mca uruuaraną̇m mazdaδātaną̇m.


12.
aṣ̌aiia daδą̇mi mą̇θrahe spəṇtahe aṣ̌aonō vərəziiaŋuhahe dātahe vīdaēuuahe dātahe zaraθuštrōiš darəγaiiā̊ upaiianaiiā̊ daēnaiiā̊ vaŋhuiiā̊ māzdaiiasnōiš.


13.
aṣ̌aiia daδą̇mi garōiš uṣ̌idarənahe mazdaδātahe aṣ̌axᵛāθrahe vīspaēṣ̌ą̇mca gairiną̇m aṣ̌axᵛāθraną̇m pouru-xᵛāθraną̇m mazdaδātaną̇m kāuuaiieheca xᵛarənaŋhō mazdaδātahe axᵛarətaheca xᵛarənaŋhō mazdaδātahe;
aṣ̌aiia daδą̇mi aṣ̌ōiš vaŋhuiiā̊ cistōiš vaŋhuiiā̊ ərəθə̄ vaŋhuiiā̊ rasą̇stātō vaŋhuiiā̊ xᵛarənaŋhō sauuaŋhō mazdaδātahe.


14.
aṣ̌aiia daδą̇mi dahmaiiā̊ vaŋhuiiā̊ āfritōiš dahmaheca narš aṣ̌aonō uγraheca taxmahe dāmōiš upamanahe yazatahe.


15.
aṣ̌aiia daδą̇mi ā̊ŋhą̇m asaŋhą̇mca ṣ̌ōiθraną̇mca gaoiiaoitiną̇mca maēθananą̇mca auuō-xᵛarənaną̇mca apą̇mca zəmą̇mca uruuaraną̇mca aiŋ́hā̊sca zəmō auuaiŋ́heca aṣ̌nō vātaheca aṣ̌aonō strą̇m mā̊ŋhō hūrō anaγraną̇m raocaŋhą̇m xᵛaδātaną̇m vīspaną̇mca spəṇtahe mainiiə̄uš dāmaną̇m aṣ̌aoną̇m aṣ̌aoniną̇mca aṣ̌ahe raθβą̇m.


16.
aṣ̌aiia daδą̇mi raθβō bərəzatō yō aṣ̌ahe;
raθβą̇m aiiaraną̇mca asniianą̇mca māhiianą̇mca yāiriianą̇mca sarəδaną̇mca yōi həṇti aṣ̌ahe ratauuō;
hāuuanōiš raθβō.


17.
aṣ̌aiia daδą̇mi zōt̰ u rāspī: imą̇m zaoθrą̇m haomauuaitīm gaomauuaitīm haδānaēpatauuaitīm aṣ̌aiia uzdātą̇m tauua ahurāne ahurahe xṣ̌nūmaine ahurahe mazdā̊ raēuuatō xᵛarənaŋuhatō aməṣ̌aną̇m spəṇtaną̇m miθrahe vouru-gaoiiaotōiš rāmanasca xᵛāstrahe;


18.
huuarəxṣ̌aētahe aməṣ̌ahe raēuuahe auruuat̰-aspahe;
vaiiaoš uparō-kairiiehe taraδātō aniiāiš dāmą̇n;
aētat̰ tē vaiiō yat̰ tē asti spəṇtō-mainiiaom;
razištaiiā̊ cistaiiā̊ mazdaδātaiiā̊ aṣ̌aoniiā̊ daēnaiiā̊ vaŋhuiiā̊ māzdaiiasnōiš;
mą̇θrahe spəṇtahe aṣ̌aonō vərəziiaŋuhahe dātahe vīdaēuuahe dātahe zaraθuštrōiš darəγaiiā̊ upaiianaiiā̊ daēnaiiā̊ vaŋhuiiā̊ māzdaiiasnōiš zarazdātōiš mą̇θrahe spəṇtahe uṣ̌i-darəθrəm daēnaiiā̊ māzdaiiasnōiš vaēδīm mą̇θrahe spəṇtahe;
āsnahe xraθβō mazdaδātahe gaoṣ̌ō-srūtahe xraθβō mazdaδātahe;
āθrō ahurahe mazdā̊ puθra tauua ātarš puθra ahurahe mazdā̊ mat̰ vīspaēibiiō ātərəbiiō;
garōiš uṣ̌i-darənahe mazdaδātahe aṣ̌axᵛāθrahe;


19.
vīspaēṣ̌ą̇m yazataną̇m aṣ̌aoną̇m mainiiauuaną̇m gaēθiianą̇m;
aṣ̌āuną̇m frauuaṣ̌iną̇m uγraną̇m aiβiθūraną̇m paoiriiō-t̰kaēṣ̌aną̇m frauuaṣ̌iną̇m nabānazdištaną̇m frauuaṣ̌iną̇m;
aoxtō-nāmanō yazatahe.

Hā 67

1.
aṣ̌aiia daδą̇mi zōt̰: auuaŋhā̊ frauuaṣ̌aiiō yā̊ paoiriia ā̊ŋharə nmānaną̇mca vīsą̇mca zaṇtuną̇mca dax́iiuną̇mca;
yā̊ asmanəm vīδāraiiən yā̊ āpəm vīδāraiiən yā̊ zą̇m vīδāraiiən yā̊ gą̇m vīδāraiiən yā̊ barəθriṣ̌uua puθre vīδāraiiən paiti-vərəte apara-iriθəṇtō.


2.
aṣ̌aiia daδą̇mi āfrauuaṣ̌i ahurahe mazdā̊ aməṣ̌aną̇m spəṇtaną̇m mat̰ vīspābiiō aṣ̌aonibiiō frauuaṣ̌ibiiō yā̊ mainiiauuaną̇m yazataną̇m;
aṣ̌aiia daδą̇mi āfrauuaṣ̌i gaiiehe marəθnō zaraθuštrahe spitāmahe kauuōiš vīštāspahe isat̰-vāstrahe zaraθuštrahe mat̰ vīspābiiō aṣ̌aonibiiō frauuaṣ̌ibiiō yā̊ paoiriianą̇m t̰kaēṣ̌aną̇m.


3.
aṣ̌aiia daδą̇mi vīspaiia aṣ̌auuane frauuaṣ̌e ke asti kuuacit̰ aŋ́hā̊ zəmō para-iristi dahma nāirike apərənāiiūke kainike vāstriiāuuarəzi upaṣ̌aēti haca ahmāt̰ nmānāt̰ iziieiṇti yā̊ paitiṣ̌marəṇti yā̊ aiβināsəṇti vaŋhūš yasną̇sca vahmą̇sca.


4.
aṣ̌aiia daδą̇mi aṣ̌āuną̇m frauuaṣ̌iną̇m uγraną̇m aiβiθūraną̇m paoiriiō-t̰kaēṣ̌aną̇m frauuaṣ̌iną̇m nabānazdištaną̇m frauuaṣ̌iną̇m hauuahe urunō frauuaṣ̌ə̄e;
aṣ̌aiia daδą̇mi vīspaēibiiō aṣ̌ahe ratubiiō;
aṣ̌aiia daδą̇mi vīspaēibiiō vaŋhuδābiiō yazataēibiiō mainiiaoibiiascā gaēθiiaēibiiascā yōi həṇti yesniiāca vahmiiāca aṣ̌āt̰ haca yat̰ vahištāt̰.


5.
aṣ̌aiia-nō paitī-jamiiāt̰.


6.
zōt̰ u rāspī: apō at̰ yazamaidē zōt̰: maēkaiṇtīšcā hə̄buuaiṇtīšcā frauuazaŋhō ahurānīš ahurahiiā hauuapaŋhā̊ hupərəθβā̊scā vā̊ huuōγžaθā̊scā hūšnāθrā̊scā ubōibiiā ahubiiā cagəmā.


7.
ūitī yā və̄ vaŋuhīš ahurō mazdā̊ nāmą̇ dadāt̰ vaŋhudā̊ hiiat̰ vā̊ dadāt̰ tāiš vā̊ yazamaidē tāiš friią̇nmahī tāiš nəmax́iiāmahī tāiš iṣ̌ūidiiāmahī.


8.
apascā vā̊ azīšcā vā̊ mātərą̇šcā vā̊ agəniiā̊ drigudāiiaŋhō vīspō-paitīš auuaocāmā vahištā̊ sraēštā̊ auuā və̄ vaŋuhīš rātōiš darəgō-bāzāuš nāṣ̌ū paitī-viiādā̊ paitī-sə̄ṇdā̊ mātarō jītaiiō.
yeŋ́hē hātą̇m āat̰ yesnē paitī vaŋhō mazdā̊ ahurō vaēθā aṣ̌āt̰ hacā yā̊ŋhą̇mcā tą̇scā tā̊scā yazamaide.

Hā 68

1.
aētat̰ tē ahurāne ahurahe aiŋ́he auuaiią̇m dą̇nmahi yat̰ θβā diduuīṣ̌ma;
aēṣ̌a zaoθra paiti-jamiiāt̰ tauua ahurāne ahurahe haomauuaiti gaomauuaiti haδānaēpatauuaiti.


2.
xṣ̌uuīδaēca āzūtaiiaēca māuuaiiaca zaoθre paiti-jamiiā̊ dasuuarə baēṣ̌azāica fradaiθe varədaθāica hauuaŋhe aṣ̌auuastāica haosrauuaŋhe huruniiāica vərəθraγne frādat̰-gaēθāica.


3.
yazamaide θβā ahurāne ahurahe vaŋhə̄uš manaŋhō zaoθrābiiō yazamaide θβā ahurāne ahurahe vaŋhə̄uš uxδahe zaoθrābiiō yazamaide θβā ahurāne ahurahe vaŋhə̄uš š́iiaoθnahe zaoθrābiiō.


4.
sūkāi manaŋhe sūkāi vacaŋhe sūkāi š́iiaoθnahe hauuaŋhāi urune fradaθāi gaēθaną̇m hauuaŋhāi aṣ̌auuastaną̇m.


5.
dāiiā̊-mē ahurāne ahurahe vahištəm ahūm aṣ̌aoną̇m raocaŋhəm vīspō-xᵛāθrəm;
dāiiā̊-mē ahurāne ahurahe nairiią̇m āsną̇m frazaṇtīm yā mē frāδaiiāt̰ nmānəmca vīsəmca zaṇtūmca dax́iiūmca daiŋ́husastīmca.


6.
θβą̇m ahurānīm yazamaide;
zraiiō vouru-kaṣ̌əm yazamaide;
vīspā̊sca āpō yazamaide yā̊ zəmā armaēštā̊ frātat̰-caratasca xą̇iiā̊̊θraotō-stātasca parṣ̌uiiā̊ vairiiā̊sca.


7.
ana yasnāat̰ca vahmāat̰ca yaθa ā̊ŋhą̇m asti dāitiiōtəmō yasnasca vahmasca aṣ̌āt̰ haca yat̰ vahištāt̰ āpō vaŋuhīš vahištā̊ mazdaδātā̊ aṣ̌aonīš yazamaide;
apą̇m vaŋuhīną̇m yazamaide;


8.
xṣ̌uuīδa āzūiti yazamaide tacat̰-āpa uxṣ̌iiat̰-uruuara āzōiš daēuuō-dātahe hamōistri auuaiŋ́hā̊̊mūš auuaiŋ́hā̊ pairikaiiāi paitištātaiiaēca paitiscaptaiiaēca paititarətaiiaēca paitiiaogət̰-t̰baēṣ̌ahiiāica aṣ̌əmaoγaheca anaṣ̌aonō sāstraheca pouru-mahrkahe paitištātə̄e daēuuaheca t̰baēṣ̌aŋhō maš́iieheca.


9.
zōt̰ u rāspī: surunuiiā̊-nō yasnəm ahurāne ahurahe xṣ̌nuiiā̊-nō yasnəm ahurāne ahurahe;
zōt̰: upa-nō yasnəm āhīṣ̌a;
āca-nō jamiiā̊ auuaŋhe aš-yeštica huiieštica hufrabərətica zaoθraną̇m.


10.
yō vō āpō vaŋuhīš yazāite ahurānīš ahurahe vahištābiiō zaoθrābiiō sraēštābiiō zaoθrābiiō dahmō-pairi-aŋharštābiiō zaoθrābiiō


11.
ahmāi raēšca xᵛarənasca ahmāi tanuuō druuatātəm ahmāi tanuuō vazduuarə ahmāi tanuuō vərəθrəm ahmāi īštīm pouruš-xᵛāθrą̇m ahmāi āsną̇mcit̰ frazaṇtīm ahmāi darəγą̇m darəγō-jītīm ahmāi vahištəm ahūm aṣ̌aoną̇m raocaŋhəm vīspō-xᵛāθrəm.


12.
dāiiata vaŋuhīš āpō māuuaiiaca zaoθre yazəmnāi ahmākəmca mazdaiiasnaną̇m frāiiazəmnaną̇m haṣ̌ą̇mca hāuuištaną̇mca aēθrapaitiną̇mca aēθriianą̇mca narą̇mca nāiriną̇mca apərənāiiūkaną̇mca kairikaną̇mca vāstriiāuuarəzaną̇mca


13.
yōi vaŋhaθra framaniieiṇte vītarə-ą̇zahiieheca paiti vītarə-t̰baēṣ̌ahiieheca pairi haēnaiiā̊sca vōiγnāuiiō auruuaθaēibiiasca parō t̰biṣ̌iiaṇbiiō razištahe paθō aēṣ̌əmca vaēδəmca yō asti razištō ā aṣ̌āt̰ vahištəmca ahūm aṣ̌aoną̇m raocaŋhəm vīspō-xᵛāθrəm.
zōt̰ u rāspī:
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm. du bār
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.


14.
zōt̰:


huṣ̌iti rāmō-ṣ̌iti darəγō-ṣ̌iti ite vīse āfrīnāmi yahmat̰ haca imā̊ zaoθrā̊;
huṣ̌iti rāmō-ṣ̌iti darəγō-ṣ̌iti vīspaiiāi vīse māzdaiiasne āfrīnāmi;
hubərəti ušta-bərəti vaṇta-bərəti ātarš āfrīnāmi;
huiiešti tauua ahurāne āfrīnāmi.


15.
rāma xᵛāstrəm aiŋ́hā̊ daiŋ́hə̄uš āfrīnāmi;
dasuuarə baēṣ̌aza āfrīnāmi yūṣ̌mākəm dahmaną̇m narą̇m aṣ̌aoną̇m;
vīspe āfrīnāmi kə asti vohu aṣ̌auua aṇtarə zą̇m asmanəmca hazaŋrəm baēṣ̌azaną̇m baēuuarə baēṣ̌azaną̇m.


16.
vasasca-tū ahura-mazda uštāca xṣ̌aēṣ̌a hauuaną̇m dāmaną̇m vasō āpō vasō uruuarā̊ vasō vīspa vohu aṣ̌aciθra xṣ̌aiiamnəm aṣ̌auuanəm dāiiata axṣ̌aiiamnəm druuaṇtəm.


17.
vasō-xṣ̌aθrō hiiāt̰ aṣ̌auua auuasō-xṣ̌aθrō hiiāt̰ druuā̊ gatō hamistō nižbərətō haca spəṇtahe mainiiə̄uš dāmabiiō varatō auuasō-xṣ̌aθrō.


18.
haxṣ̌aiia azəmcit̰ yō zaraθuštrō fratəmą̇ nmānaną̇mca vīsą̇mca zaṇtuną̇mca dax́iiuną̇mca aiŋ́hā̊ daēnaiiā̊ anumataiiaēca anuxtaiiaēca anuuarštaiiaēca yā āhūiriš zaraθuštriš.


19.
rāspī:


rauuasca xᵛāθrəmca āfrīnāmi vīspaiiā̊ aṣ̌aonō stōiš;
ą̇zasca dužāθrəmca āfrīnāmi vīspaiiā̊ druuatō stōiš;
aθa jamiiāt̰ yaθa āfrīnāmi.


20.
zōt̰:


humataną̇m hūxtaną̇m huuarštaną̇m iiadacā aniiadacā vərəziiamnaną̇mcā vāuuərəzananą̇mcā mahī aibī-jarətārō naēnaēstārō yaθanā vohuną̇m mahī. du bār


20.
zōt̰:


humataną̇m hūxtaną̇m huuarštaną̇m iiadacā aniiadacā vərəziiamnaną̇mcā vāuuərəzananą̇mcā mahī aibī-jarətārō naēnaēstārō yaθanā vohuną̇m mahī.


21.
vaŋuhīm iδāt̰ ādą̇m vaŋuhīm aṣ̌īm āca nica mrūmaide īžā̊ yaoštaiiō fəraštaiiō ārmataiiō vaŋuhīm ābīš aṣ̌īm vaŋuhīm īṣ̌əm vaŋuhīm āzūitīm vaŋuhīm frasastīm vaŋuhīm parə̄ṇdīm yazamaidē.
apō at̰ yazamaidē maēkaiṇtīšcā hə̄buuaiṇtīšcā frauuazaŋhō ahurānīš ahurahiiā hauuapaŋhā̊ hupərəθβā̊scā vā̊ huuōγžaθā̊scā hūšnāθrā̊scā ubōibiiā ahubiiā cagəmā.
ūitī yā və̄ vaŋuhīš ahurō mazdā̊ nāmą̇ dadāt̰ vaŋhudā̊ hiiat̰ vā̊ dadāt̰ tāiš vā̊ yazamaidē tāiš friią̇nmahī tāiš nəmax́iiāmahī tāiš iṣ̌ūidiiāmahī.
apascā vā̊ azīšcā vā̊ mātərą̇šcā vā̊ agəniiā̊ drigudāiiaŋhō vīspō-paitīš auuaocāmā vahištā̊ sraēštā̊ auuā və̄ vaŋuhīš rātōiš darəgō-bāzāuš nāṣ̌ū paitī-viiādā̊ paitī-sə̄ṇdā̊ mātarō jītaiiō. vaŋuhīm iδāt̰-mātarō jītaiiō si bār
vaŋuhīm iδāt̰ ādą̇m vaŋuhīm aṣ̌īm āca nica mrūmaide īžā̊ yaoštaiiō fəraštaiiō ārmataiiō vaŋuhīm ābīš aṣ̌īm vaŋuhīm īṣ̌əm vaŋuhīm āzūitīm vaŋuhīm frasastīm vaŋuhīm parə̄ṇdīm yazamaidē.
apō at̰ yazamaidē maēkaiṇtīšcā hə̄buuaiṇtīšcā frauuazaŋhō ahurānīš ahurahiiā hauuapaŋhā̊ hupərəθβā̊scā vā̊ huuōγžaθā̊scā hūšnāθrā̊scā ubōibiiā ahubiiā cagəmā.
ūitī yā və̄ vaŋuhīš ahurō mazdā̊ nāmą̇ dadāt̰ vaŋhudā̊ hiiat̰ vā̊ dadāt̰ tāiš vā̊ yazamaidē tāiš friią̇nmahī tāiš nəmax́iiāmahī tāiš iṣ̌ūidiiāmahī.
apascā vā̊ azīšcā vā̊ mātərą̇šcā vā̊ agəniiā̊ drigudāiiaŋhō vīspō-paitīš auuaocāmā vahištā̊ sraēštā̊ auuā və̄ vaŋuhīš rātōiš darəgō-bāzāuš nāṣ̌ū paitī-viiādā̊ paitī-sə̄ṇdā̊ mātarō jītaiiō.
vaŋuhīm iδāt̰ ādą̇m vaŋuhīm aṣ̌īm āca nica mrūmaide īžā̊ yaoštaiiō fəraštaiiō ārmataiiō vaŋuhīm ābīš aṣ̌īm vaŋuhīm īṣ̌əm vaŋuhīm āzūitīm vaŋuhīm frasastīm vaŋuhīm parə̄ṇdīm yazamaidē.
apō at̰ yazamaidē maēkaiṇtīšcā hə̄buuaiṇtīšcā frauuazaŋhō ahurānīš ahurahiiā hauuapaŋhā̊ hupərəθβā̊scā vā̊ huuōγžaθā̊scā hūšnāθrā̊scā ubōibiiā ahubiiā cagəmā.
ūitī yā və̄ vaŋuhīš ahurō mazdā̊ nāmą̇ dadāt̰ vaŋhudā̊ hiiat̰ vā̊ dadāt̰ tāiš vā̊ yazamaidē tāiš friią̇nmahī tāiš nəmax́iiāmahī tāiš iṣ̌ūidiiāmahī.
apascā vā̊̊azīšcā vā̊ mātərą̇šcā vā̊ agəniiā̊ drigudāiiaŋhō vīspō-paitīš auuaocāmā vahištā̊ sraēštā̊ auuā və̄ vaŋuhīš rātōiš darəgō-bāzāuš nāṣ̌ū paitī-viiādā̊ paitī-sə̄ṇdā̊ mātarō jītaiiō.
jaiδiiamnā̊ nō yūžəm dasta xṣ̌aiiamnā̊ raēšca xᵛarənasca āpō dasta nō təm yānəm yō yūṣ̌mat̰ parō frauuistō.


22.
zōt̰ u rāspī:


nəmō ahurāi mazdāi nəmō aməṣ̌aēibiiō spəṇtaēibiiō nəmō miθrāi vouru-gaoiiaoitə̄e nəmō huuarəxṣ̌aētāi auruuat̰-aspāi nəmō ābiiō dōiθrābiiō yā̊ ahurahe mazdā̊ nəmō gə̄uš nəmō gaiiehe nəmō zaraθuštrahe spitāmahe aṣ̌aonō frauuaṣ̌ə̄e nəməm vīspaiiā̊ aṣ̌aonō stōiš haiθiiāica bauuą̇iθiiāica būš́iią̇iθiiāica.


23.
vohū uxṣ̌iiā manaŋhā xṣ̌aθrā aṣ̌ācā uštā tanūm; si bār
vohū uxṣ̌iiā manaŋhā xṣ̌aθrā aṣ̌ācā uštā tanūm;
vohū uxṣ̌iiā manaŋhā xṣ̌aθrā aṣ̌ācā uštā tanūm;
imā raocā̊ barəzištəm barəzimaną̇m; si bār
imā raocā̊ barəzištəm barəzimaną̇m;
imā raocā̊ barəzištəm barəzimaną̇m;
yahmī spəṇtā θβā mainiiū uruuaēsē jasō. si bār
yahmī spəṇtā θβā mainiiū uruuaēsē jasō.
yahmī spəṇtā θβā mainiiū uruuaēsē jasō.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm. si bār
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
frauuarāne mazdaiiasnō zaraθuštriš vīdaēuuō ahura-t̰kaēṣ̌ō;
hāuuanə̄e aṣ̌aone aṣ̌ahe raθβe yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca;
sāuuaŋhə̄e vīsiiāica aṣ̌aone aṣ̌ahe raθβe yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca;
raθβą̇m aiiaraną̇mca asniianą̇mca māhiianą̇mca yāiriianą̇mca sarəδaną̇mca yasnāica vahmāica xṣ̌naoθrāica rāspī: frasastaiiaēca.
zōt̰: yaθā ahū vairiiō zaotā frā-mē mrūtē;
rāspī: yaθā ahū vairiiō yō zaotā frā-mē mrūtē;
zōt̰: aθā ratuš aṣ̌āt̰cīt̰ haca frā aṣ̌auua vīδuuā̊ mraotū.


24.
zōt̰ u rāspī:
nəmō və̄ gāθā̊ aṣ̌aonīš;
spəṇtā mainiiū vahištācā manaŋhā hacā aṣ̌āt̰ š́iiaoθanācā vacaŋhācā ahmāi dą̇n hauruuātā amərətātā mazdā̊ xṣ̌aθrā ārmaitī ahurō. du bār
spəṇtā mainiiū vahištācā manaŋhā hacā aṣ̌āt̰ š́iiaoθanācā vacaŋhācā ahmāi dą̇n hauruuātā amərətātā mazdā̊ xṣ̌aθrā ārmaitī ahurō.
zōt̰:
ahiiā maniiə̄uš spə̄ništahiiā vahištəm hizuuā uxδāiš vaŋhə̄uš ə̄əānū manaŋhō ārmatōiš zastōibiiā š́iiaoθanā vərəziiat̰ ōiiā cistī, huuō patā aṣ̌ahiiā mazdā̊.
ahiiā maniiə̄uš tuuə̄m ahī tā spəṇtō yə̄ ahmāi gą̇m rāniiō-skərətīm hə̄m-taṣ̌at̰ at̰ hōi vāstrāi rāmā-dā̊ ārmaitīm hiiat̰ hə̄m vohū mazdā hə̄mə-fraštā manaŋhā.
ahmāt̰ maniiə̄uš rārəš́iieiṇtī drəguuaṇtō mazdā spəṇtāt̰ nōit̰ iθā aṣ̌āunō kasə̄ušcīt̰ nā aṣ̌āunē kāθē aŋhat̰ isuuācīt̰ hą̇s paraoš akō drəguuāitē.
tācā spəṇtā mainiiū mazdā ahurā aṣ̌āunē cōiš yā-žī cīcā vahištā hanarə θβahmāt̰ zaoṣ̌āt̰ drəguuā̊ baxṣ̌aitī ahiiā š́iiaoθanāiš akāt̰ āš́iią̇s manaŋhō.
tā dā̊ spəṇtā mainiiū mazdā ahurā āθrā vaŋhāu vīdāitīm rānōibiiā ārmatōiš dəbą̇zaŋhā aṣ̌ax́iiācā hā-zī pourūš iṣ̌əṇtō vāurāitē.
zōt̰ u rāspī:
spəṇtā mainiiū vahištācā manaŋhā hacā aṣ̌āt̰ š́iiaoθanācā vacaŋhācā ahmāi dą̇n hauruuātā amərətātā mazdā̊ xṣ̌aθrā ārmaitī ahurō. du bār
spəṇtā mainiiū vahištācā manaŋhā hacā aṣ̌āt̰ š́iiaoθanācā vacaŋhācā ahmāi dą̇n hauruuātā amərətātā mazdā̊ xṣ̌aθrā ārmaitī ahurō.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm. si bār
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
spəṇtā-mainiiūm hāitīm paitiiāpą̇m yazamaide.
yeŋ́hē hātą̇m āat̰ yesnē paitī vaŋhō mazdā̊ ahurō vaēθā aṣ̌āt̰ hacā yā̊ŋhą̇mcā tą̇scā tā̊scā yazamaide.

Hā 69

1.
zōt̰ u rāspī:


yeŋ́hē mē aṣ̌āt̰ hacā vahištəm yesnē paitī vaēdā mazdā̊ ahurō yōi ā̊ŋharəcā həṇticā tą̇ yazāi xᵛāiš nāmə̄nīš pairicā jasāi vaṇtā;
vohu manō vahištəm.


2.
yeŋ́hē mē aṣ̌āt̰ hacā vahištəm yesnē paitī vaēdā mazdā̊̊ahurō yōi ā̊ŋharəcā həṇticā tą̇ yazāi xᵛāiš nāmə̄nīš pairicā jasāi vaṇtā;
aṣ̌əm vohū vahištəm astī. du bār


2.
yeŋ́hē mē aṣ̌āt̰ hacā vahištəm yesnē paitī vaēdā mazdā̊ ahurō yōi ā̊ŋharəcā həṇticā tą̇ yazāi xᵛāiš nāmə̄nīš pairicā jasāi vaṇtā;
aṣ̌əm vohū vahištəm astī.


3.
yeŋ́hē mē aṣ̌āt̰ hacā vahištəm yesnē paitī vaēdā mazdā̊ ahurō yōi ā̊ŋharəcā həṇticā tą̇ yazāi xᵛāiš nāmə̄nīš pairicā jasāi vaṇtā;
vohū xṣ̌aθrəm vairīm bāgəm aibī-bairištəm. si bār


3.
yeŋ́hē mē aṣ̌āt̰ hacā vahištəm yesnē paitī vaēdā mazdā̊ ahurō yōi ā̊ŋharəcā həṇticā tą̇ yazāi xᵛāiš nāmə̄nīš pairicā jasāi vaṇtā;
vohū xṣ̌aθrəm vairīm bāgəm aibī-bairištəm.


3.
yeŋ́hē mē aṣ̌āt̰ hacā vahištəm yesnē paitī vaēdā mazdā̊ ahurō yōi ā̊ŋharəcā həṇticā tą̇ yazāi xᵛāiš nāmə̄nīš pairicā jasāi vaṇtā;
vohū xṣ̌aθrəm vairīm bāgəm aibī-bairištəm.

Conclusion and thanks to the divinities for attending (Hā's 70-72)

Hā 70

1.
zōt̰:


tą̇ yazāi təm pairi-jasāi vaṇtā yą̇ aməṣ̌ə̄ spəṇtə̄ huxṣ̌aθrə̄ huδā̊ŋhō aēṣ̌a aibi-gərəṇte;
təm baγəm təm ratūm yazamaide yim ahurəm mazdą̇m daδuuā̊ŋhəm rapaṇtəm tarṣ̌uuā̊ŋhəm vīspa vohu;
təm ratūm yazamaide yim zaraθuštrəm spitāməm.


2.
tā-nō dāta tā ərəzuuāna frauuaocāma fraca vaocāma yā ahurahe mazdā̊ yā vaŋhə̄uš manaŋhō yā aṣ̌ahe vahištahe yā xṣ̌aθrahe vairiiehe yā spəṇtaiiā̊ ārmatōiš yā hauruuatā̊ amərətātā̊ yā gə̄uš taṣ̌ne gə̄uš urune yā āθre ahurahe mazdā̊


3.
yā sraoṣ̌ahe aṣ̌iiehe yā raṣ̌naoš razištahe yā miθrahe vouru-gaoiiaotōiš yā vātahe aṣ̌aonō yā daēnaiiā̊ vaŋhuiiā̊ māzdaiiasnōiš yā dahmaiiā̊ vaŋhuiiā̊ āfritōiš yā dahmaiiā̊ vaŋhuiiā̊ anādruxtōiš yā dahmaiiā̊ vaŋhuiiā̊ anauuauruxtōiš.


4.
yaθa īža vācim nāṣ̌īma yaθa vā saoš́iiaṇtō dax́iiuną̇m suiiamna vācim barəṇtū;
buiiama saoš́iiaṇtō buiiama vərəθrājanō buiiama ahurahe mazdā̊ friia vāzišta astaiiō yōi narō aṣ̌auuanō humatāiš mainimna hūxtāiš mruuatō huuarštāiš vərəziiaṇtō.


5.
yaθā-nə̄ ā vohū jimat̰ manaŋhā;
ā vohū uruuāṣ̌at̰ āgəmat̰ tā;
kā-mə̄ uruuā vohū uruuāṣ̌at̰ āgəmat̰ tā.


6.
apą̇m vaŋuhīną̇m yazamaide frāitīmca paititīmca aibijarətīmca bərəzaṇtəm ahurəm xṣ̌aθrīm xṣ̌aētəm apą̇m napātəm auruuat̰-aspəm yazamaide;
vīspaiiā̊ aṣ̌aonō stōiš yasnāica vahmāica xṣ̌naoθrāica frasastaiiaēca sraoṣ̌ō astu.


7.
sraoṣ̌əm aṣ̌īm yazamaide;
ratūm bərəzaṇtəm yazamaide yim ahurəm mazdą̇m yō aṣ̌ahe apanōtəmō yō aṣ̌ahe jaγmūštəmō;
vīspa srauuā̊ zaraθuštri yazamaide;
vīspaca huuaršta š́iiaoθna yazamaide varštaca varəš́iiamnaca.
yeŋ́hē hātą̇m āat̰ yesnē paitī vaŋhō mazdā̊ ahurō vaēθā aṣ̌āt̰ hacā yā̊ŋhą̇mcā tą̇scā tā̊scā yazamaide.

Hā 71

1.
zōt̰ u rāspī:


pərəsat̰ fraṣ̌aoštrō aṣ̌auua aṣ̌auuanəm zaraθuštrəm;
paiti-mrūiδi pauruuatarə zaraθuštra;
kat̰ asti raθβą̇m framərətiš kat̰ gāθaną̇m haṇkərətiš.


2.
āat̰ aoxta zaraθuštrō;
ahurəm mazdą̇m aṣ̌auuanəm aṣ̌ahe ratūm yazamaide;
zaraθuštrəm aṣ̌auuanəm aṣ̌ahe ratūm yazamaide;
zaraθuštrahe aṣ̌aonō frauuaṣ̌īm yazamaide;
aməṣ̌ə̄ spəṇtə̄ aṣ̌aoną̇m yazamaide.


3.
aṣ̌āuną̇m vaŋuhīš sūrā̊ spəṇtā̊ frauuaṣ̌aiiō yazamaide astuuatō manahiiāca;
apanōtəməm raθβą̇m yazamaide yaētuštəməm yazataną̇m haŋhanuštəməm aṣ̌ahe raθβą̇m aiβinasą̇stəməm;
jaγmūštəmą̇m aṣ̌aonō aṣ̌ahe raθβō ratufritīm yazamaide.


4.
ahurəm mazdą̇m aṣ̌auuanəm aṣ̌ahe ratūm yazamaide;
vīspəmca kərəfš ahurahe mazdā̊ yazamaide;
vīspə̄sca aməṣ̌ə̄ spəṇtə̄ yazamaide;
vīspaēca aṣ̌ahe ratauuō yazamaide;
vīspą̇mca daēną̇m māzdaiiasnīm yazamaide;
vīspəmca afsmanəm yazamaide.


5.
vīspəmca mą̇θrəm spəṇtəm yazamaide;
vīspəmca dātəm vīdōiiūm yazamaide;
vīspą̇mca darəγą̇m upaiianą̇m yazamaide;
vīspaēca aṣ̌auuanō mainiiauuaca yazata gaēθiiāca yazamaide;
vīspā̊sca aṣ̌āuną̇m vaŋuhīš sūrā̊ spəṇtā̊ frauuaṣ̌aiiō yazamaide.


6.
vīspāca dāma mazdaδāta aṣ̌aonīš yazamaide yā aṣ̌auua-dāta aṣ̌auua-fraθβaršta aṣ̌auua-t̰kaēṣ̌a aṣ̌auua-frāiiašta aṣ̌aoni aṣ̌auuabiiō yahmiiāca aṣ̌auuabiiō;
vīspaēca paṇca gāθā̊ aṣ̌aonīš yazamaide;
vīspəmca yasnəm frāitīmca paititīmca aibijarətīmca yazamaide.


7.
vīspāca staota yesniia yazamaide;
vīspaēca vācō mazdō-fraoxta yazamaide yōi həṇti dušmatəm jaγništa yōi həṇti dužūxtəm jaγništa yōi həṇti dužuuarštəm jaγništa yōi həṇti aiβi-karəta dušmatahe yōi həṇti aiβi-karəta dužūxtahe yōi həṇti aiβi-karəta dužuuarštahe;


8.
yōi aipi-kərəṇtəṇti vīspəm dušmatəm yōi aipi-kərəṇtəṇti vīspəm dužūxtəm yōi aipi-kərəṇtəṇti vīspəm dužuuarštəm mą̇naiiən ahe yaθa ātarš huš́əm aēsməm yaoždātəm hupairīštəm aipi-kərəṇtaiti hāuuaiieiti dažaiti;
vīspaną̇mca aētaēṣ̌ą̇m vacą̇m aojasca vərəθrəmca xᵛarənasca zauuarəca yazamaide.


9.
vīspā̊ āpō xā̊ paiti θraotō-stātasca yazamaide;
vīspā̊ uruuarā̊ uruθmīšca paiti varṣ̌ajīšca yazamaide;
vīspą̇mca zą̇m yazamaide;
vīspəmca asmanəm yazamaide;
vīspə̄sca strə̄ušca mā̊ŋhəmca huuarəca yazamaide;
vīspa anaγra raocā̊ yazamaide;
vīspą̇mca gą̇m upāpą̇mca upasmą̇mca fraptərəjātą̇mca rauuascarātą̇mca caŋraŋhācasca yazamaide.


10.
vīspe tē ahurō mazdā̊ huuapō vaŋuhīš dāmą̇n aṣ̌aonīš yazamaide yāiš dadāθa pouruca vohuca yōi tē həṇti yasniiāca vahmiiāca aṣ̌āt̰ haca yat̰ vahištāt̰;
vīspā̊sca garaiiō aṣ̌axᵛāθrā̊ yazamaide;
vīspā̊sca varaiiō mazdaδātā̊ yazamaide;
vīspaēca ātarō yazamaide;
vīspaēca vācō aršuxδa yazamaide.


11.
vīspaēca aēte aṣ̌iš-hāgət̰ ārmaitiš-hāgət̰ yazamadaēca nipātaiiaēca nišaŋharətaiiaēca harəθrāica aiβiiāxštrāica hauuaŋhum mē buiiata;
gāθābiiō spəṇtābiiō ratuxṣ̌aθrābiiō aṣ̌aonibiiō zbaiiemi yazamadaēca nipātaiiaēca nišaŋharətaiiaēca harəθrāica aiβiiāxštrāica hauuaŋhum mē buiiata;
māuuōiia hauuāi urune zbaiiemi yazamadaēca nipātaiiaēca nišaŋharətaiiaēca harəθrāica aiβiiāxštrāica.


12.
hauruuatātəm aṣ̌auuanəm aṣ̌ahe ratūm yazamaide;
amərətatātəm aṣ̌auuanəm aṣ̌ahe ratūm yazamaide;
āhūirīm fraṣ̌nəm aṣ̌auuanəm aṣ̌ahe ratūm yazamaide;
āhūirīm t̰kaēṣ̌əm aṣ̌auuanəm aṣ̌ahe ratūm yazamaide;
yasnəm sūrəm haptaŋhāitīm aṣ̌auuanəm aṣ̌ahe ratūm yazamaide.


13.
huuō aṣ̌auua zaraθuštrō uruuaθəm θrātārəm isōit̰ aṣ̌auuanəm tē aṣ̌aonat̰ āfiieiδiiāi mraomi uruuaθəm uruuaθāt̰ tat̰ zī vaŋhō;
huuō zī druuā̊ yə̄ druuāite vahištō huuō aṣ̌auua yahmāi aṣ̌auua friiō.


14.
aēte-zī vācō vahišta ahurō mazdā̊ frāmraot̰ zaraθuštrāi;
aēte-zī zaraθuštra ustəme uruuaēse gaiiehe framrūiδi.


15.
yeiδi-zī zaraθuštra aēte vācō ustəme uruuaēse gaiiehe framrauuāi pairi-tē tanauua azəm yō ahurō mazdā̊ uruuānəm haca acištāt̰ aŋhaot̰ auuauuaitiia bą̇zasca fraθasca pairi-tanuiia yaθa īm zā̊;
astica īm zā̊ auuaiti bą̇zō yauuaiti fraθascit̰.


16.
yaθa vaṣ̌i aṣ̌āum iδa aŋhō aṣ̌auua frapāraiiā̊ŋhe uruuānəm tarō cinuuatō pərətūm vahištahe aŋhə̄uš aṣ̌auua jasō uštauuaitīm gāθą̇m srāuuaiiō uštatātəm nimraomnō;
zōt̰ u rāspī: uštā ahmāi yahmāi uštā kahmāicīt̰ vasə̄-xṣ̌aiią̇s mazdā̊̊dāiiāt̰ ahurō utaiiūitī təuuīṣ̌īm gat̰ tōi vasəmī aṣ̌əm dərədiiāi tat̰ mōi dā̊ ārmaitē rāiiō aṣ̌īš vaŋhə̄uš gaēm manaŋhō.


17.
varəzəmca haomanaŋhəmca yazamaide haomanaŋhəmca varəzəmca yazamaide;
paitištātə̄e təmaŋhą̇m paitištātə̄e xṣ̌aiiasca amaiiauuaiiā̊sca; varəzəmca-amaiiauuaiiā̊sca si bār
varəzəmca haomanaŋhəmca yazamaide haomanaŋhəmca varəzəmca yazamaide;
paitištātə̄e təmaŋhą̇m paitištātə̄e xṣ̌aiiasca amaiiauuaiiā̊sca;
varəzəmca haomanaŋhəmca yazamaide haomanaŋhəmca varəzəmca yazamaide;
paitištātə̄e təmaŋhą̇m paitištātə̄e xṣ̌aiiasca amaiiauuaiiā̊sca;
zōt̰: dasuuarəca baēṣ̌azəmca yazamaide;
fradaθəmca varədaθəmca yazamaide;
paitištātə̄e axtiną̇mca astarəmaną̇mca.


18.
vāca haṇkərəθa yazamaide;
gāθaną̇m auuāurusta yazamaide;
gāθā̊ spəṇtā̊ ratuxṣ̌aθrā̊ aṣ̌aonīš yazamaide;
staota yesniia yazamaide yā dātā aŋhə̄uš paouruiiehiiā;
hauruuą̇m haṇdāitīm staotaną̇m yesniianą̇m yazamaide;
haom uruuānəm yazamaide;
hauuą̇m frauuaṣ̌īm yazamaide.


19.
dahmą̇m vaŋuhīm āfritīm yazamaide;
dahməmca narəm aṣ̌auuanəm yazamaide;
uγrəm taxməm dāmōiš upamanəm yazatəm yazamaide.


20.
imā̊ apasca zəmasca uruuarā̊sca yazamaide;
imā̊ asā̊sca ṣ̌ōiθrā̊sca gaoiiaoitīšca maēθaniiā̊sca auuō-xᵛarənā̊sca yazamaide;
iməmca ṣ̌ōiθrahe paitīm yazamaide yim ahurəm mazdą̇m.


21.
ratauuō vīspe mazišta yazamaide aiiara asniia māhiia yāiriia sarəδa.


22.
aṣ̌āuną̇m vaŋuhīš sūrā̊ spəṇtā̊ frauuaṣ̌aiiō staomi zbaiiemi ufiiemi;
yazamaide nmāniiā̊ vīsiiā̊ zaṇtumā̊ dāx́iiumā̊ zaraθuštrōtəmā̊.


23.
ātrəm ahurahe mazdā̊ puθrəm aṣ̌auuanəm aṣ̌ahe ratūm yazamaide;
haδa-zaoθrəm haδa-aiβiiā̊ŋhanəm imat̰ barəsma aṣ̌aiia frastarətəm aṣ̌auuanəm aṣ̌ahe ratūm yazamaide;
apą̇m naptārəm yazamaide;
nairīm saŋhəm yazamaide;
taxməm dāmōiš upamanəm yazatəm yazamaide;
iristaną̇m uruuą̇nō yazamaide;
yā̊ aṣ̌aoną̇m frauuaṣ̌aiiō.


24.
ratūm bərəzaṇtəm yazamaide;
yim ahurəm mazdą̇m yō aṣ̌ahe apanōtəmō yō aṣ̌ahe jaγmūštəmō;
vīspa srauuā̊ zaraθuštri yazamaide;
vīspaca huuaršta š́iiaoθna yazamaide varštaca varəš́iiamnaca.
yeŋ́hē hātą̇m āat̰ yesnē paitī vaŋhō mazdā̊ ahurō vaēθā aṣ̌āt̰ hacā yā̊ŋhą̇mcā tą̇scā tā̊scā yazamaide.
zōt̰ u rāspī:
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm. du bār
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.


25.
zōt̰:


gauue aδāiš tāiš š́iiaoθanāiš yāiš vahištāiš fraēš́iiāmahī;
at̰ ax́iiāi aṣ̌ā mazdā̊ uruuarā̊ vaxṣ̌at̰.


26.
vasasca-tū ahura-mazda uštāca xṣ̌aēṣ̌a hauuaną̇m dāmaną̇m vasō āpō vasō uruuarā̊ vasō vīspa vohu aṣ̌aciθra xṣ̌aiiamnəm aṣ̌auuanəm dāiiata axṣ̌aiiamnəm druuaṇtəm.


27.
vasō-xṣ̌aθrō hiiāt̰ aṣ̌auua auuasō-xṣ̌aθrō hiiāt̰ druuā̊ gatō hamistō nižbərətō haca spəṇtahe mainiiə̄uš dāmabiiō varatō auuasō-xṣ̌aθrō.


28.
haxṣ̌aiia azəmcit̰ yō zaraθuštrō fratəmą̇ nmānaną̇mca vīsą̇mca zaṇtuną̇mca dax́iiuną̇mca aiŋ́hā̊ daēnaiiā̊ anumataiiaēca anuxtaiiaēca anuuarštaiiaēca zōt̰ u rāspī: yā āhūiriš zaraθuštriš.


29.
yaθa-nō ā̊ŋhą̇m š́iiātō manā̊ vahištō uruuą̇nō xᵛāθrauuaitīš tanuuō həṇti vahištō aŋhuš ākā̊scōit̰ āhūire mazda jasəṇtą̇m.


30.
aṣ̌a vahišta aṣ̌a sraēšta darəsāma θβā pairi θβā jamiiama haməm θβā haxma.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm. aṣ̌a vahišta-vahištāi aṣ̌əm si bār
aṣ̌a vahišta aṣ̌a sraēšta darəsāma θβā pairi θβā jamiiama haməm θβā haxma.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
aṣ̌a vahišta aṣ̌a sraēšta darəsāma θβā pairi θβā jamiiama haməm θβā haxma.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.


31.
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm. cihār bār
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm. si bār
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
ahunəm vairīm yazamaide;
aṣ̌əm vahištəm sraēštəm aməṣ̌əm spəṇtəm yazamaide.
yeŋ́hē hātą̇m āat̰ yesnē paitī vaŋhō mazdā̊ ahurō vaēθā aṣ̌āt̰ hacā yā̊ŋhą̇mcā tą̇scā tā̊scā yazamaide.

Hā 72

1.
zōt̰:


ahunəmca vairīm fraēš́iiāmahī aṇtarəca zą̇m aṇtarəca asmanəm aṣ̌əmca vahištəm fraēš́iiāmahī aṇtarəca zą̇m aṇtarəca asmanəm yeŋ́hē-hātą̇mca hufrāiiaštą̇m fraēš́iiāmahī aṇtarəca zą̇m aṇtarəca asmanəm dahmaheca narš aṣ̌aonō dahmą̇mca vaŋuhīm āfritīm fraēš́iiāmahī aṇtarəca zą̇m aṇtarəca asmanəm;


2.
hamistaiiaēca nižbərətaiiaēca aṇgrahe maniiə̄uš mat̰-dāmanō duždāmanō pouru-mahrkahe hamistaiiaēca nižbərətaiiaēca kaxᵛarəδaną̇mca kaxᵛarəiδiną̇mca hamistaiiaēca nižbərətaiiaēca kaxᵛarəδaheca kaxᵛarəiδiiā̊sca


3.
hamistaiiaēca nižbərətaiiaēca kaiiaδaną̇mca kaiieiδiną̇mca hamistaiiaēca nižbərətaiiaēca kaiiaδaheca kāiδiiā̊sca hamistaiiaēca nižbərətaiiaēca tāiiuną̇mca hazasną̇mca hamistaiiaēca nižbərətaiiaēca zaṇdą̇mca yātumatą̇mca hamistaiiaēca nižbərətaiiaēca miθrō-ziią̇mca miθrō-drujəmca


4.
hamistaiiaēca nižbərətaiiaēca aṣ̌auuaγną̇mca aṣ̌auua-t̰baēṣ̌ą̇mca hamistaiiaēca nižbərətaiiaēca aṣ̌əmaoγaheca anaṣ̌aonō sāstraheca pouru-mahrkahe hamistaiiaēca nižbərətaiiaēca kahe kahiiācīt̰ druuatą̇m araθβiiō-manaŋhą̇m araθβiiō-vacaŋhą̇m araθβiiō-š́iiaoθənaną̇m spitama zaraθuštra.


5.
kaθa drujəm nīš ahmat̰ ā nīš-nāṣ̌āma;
nīš-nāṣ̌āma saoš́iiaṇtō drujəm;
kaθa nīš-nāṣ̌āma yaθa hīm janāma xṣ̌aiiamnō axṣ̌aiiamaną̇m vīspāiš haca karṣ̌uuą̇n yāiš hapta hamistə̄e nižbərətə̄e vīspaiiā̊ druuatō stōiš;
stauuas aṣ̌ā yə̄ hudā̊ yōi həṇtī.
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm. du bār
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.


6.
yasnəmca vahməmca aojasca zauuarəca āfrīnāmi;
ahurahe mazdā̊ raēuuatō xᵛarənaŋuhatō aməṣ̌aną̇m spəṇtaną̇m miθrahe vouru-gaoiiaotōiš rāmanasca xᵛāstrahe;


7.
huuarəxṣ̌aētahe aməṣ̌ahe raēuuahe auruuat̰-aspahe;
vaiiaoš uparō-kairiiehe taraδātō aniiāiš dāmą̇n;
aētat̰ tē vaiiō yat̰ tē asti spəṇtō-mainiiaom;
razištaiiā̊ cistaiiā̊ mazdaδātaiiā̊ aṣ̌aoniiā̊ daēnaiiā̊ vaŋhuiiā̊ māzdaiiasnōiš;
mą̇θrahe spəṇtahe aṣ̌aonō vərəziiaŋuhahe dātahe vīdaēuuahe dātahe zaraθuštrōiš darəγaiiā̊ upaiianaiiā̊ daēnaiiā̊ vaŋhuiiā̊ māzdaiiasnōiš zarazdātōiš mą̇θrahe spəṇtahe uṣ̌i-darəθrəm daēnaiiā̊ māzdaiiasnōiš vaēδīm mą̇θrahe spəṇtahe;
āsnahe xraθβō mazdaδātahe gaoṣ̌ō-srūtahe xraθβō mazdaδātahe;
āθrō ahurahe mazdā̊ puθra tauua ātarš puθra ahurahe mazdā̊ mat̰ vīspaēibiiō ātərəbiiō;
garōiš uṣ̌i-darənahe mazdaδātahe aṣ̌axᵛāθrahe;
vīspaēṣ̌ą̇m yazataną̇m aṣ̌aoną̇m mainiiauuaną̇m gaēθiianą̇m;
aṣ̌āuną̇m frauuaṣ̌iną̇m uγraną̇m aiβiθūraną̇m paoiriiō-t̰kaēṣ̌aną̇m frauuaṣ̌iną̇m nabānazdištaną̇m frauuaṣ̌iną̇m;


8.
yasnəmca vahməmca aojasca zauuarəca āfrīnāmi;
tauua ātarš puθra ahurahe mazdā̊.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm. si bār
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
zōt̰ u rāspī:
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm. du bār
yaθā ahū vairiiō aθā ratuš aṣ̌āt̰cīt̰ hacā vaŋhə̄uš dazdā manaŋhō š́iiaoθananą̇m aŋhə̄uš mazdāi xṣ̌aθrəmcā ahurāi ā yim drigubiiō dadat̰ vāstārəm.
yasnəmca vahməmca aojasca zauuarəca āfrīnāmi;
ahurahe mazdā̊ raēuuatō xᵛarənaŋuhatō aməṣ̌aną̇m spəṇtaną̇m miθrahe vouru-gaoiiaotōiš rāmanasca xᵛāstrahe;
huuarəxṣ̌aētahe aməṣ̌ahe raēuuahe auruuat̰-aspahe;
vaiiaoš uparō-kairiiehe taraδātō aniiāiš dāmą̇n;
aētat̰ tē vaiiō yat̰ tē asti spəṇtō-mainiiaom;
razištaiiā̊ cistaiiā̊ mazdaδātaiiā̊ aṣ̌aoniiā̊ daēnaiiā̊ vaŋhuiiā̊ māzdaiiasnōiš;
mą̇θrahe spəṇtahe aṣ̌aonō vərəziiaŋuhahe dātahe vīdaēuuahe dātahe zaraθuštrōiš darəγaiiā̊ upaiianaiiā̊ daēnaiiā̊ vaŋhuiiā̊ māzdaiiasnōiš zarazdātōiš mą̇θrahe spəṇtahe uṣ̌i-darəθrəm daēnaiiā̊ māzdaiiasnōiš vaēδīm mą̇θrahe spəṇtahe;
āsnahe xraθβō mazdaδātahe gaoṣ̌ō-srūtahe xraθβō mazdaδātahe;
āθrō ahurahe mazdā̊ puθra tauua ātarš puθra ahurahe mazdā̊ mat̰ vīspaēibiiō ātərəbiiō;
garōiš uṣ̌i-darənahe mazdaδātahe aṣ̌axᵛāθrahe;
vīspaēṣ̌ą̇m yazataną̇m aṣ̌aoną̇m mainiiauuaną̇m gaēθiianą̇m;
aṣ̌āuną̇m frauuaṣ̌iną̇m uγraną̇m aiβiθūraną̇m paoiriiō-t̰kaēṣ̌aną̇m frauuaṣ̌iną̇m nabānazdištaną̇m frauuaṣ̌iną̇m;
zōt̰:
yasnəmca vahməmca aojasca zauuarəca āfrīnāmi;
tauua ātarš puθra ahurahe mazdā̊.
zōt̰ u rāspī:
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.


9.
ahmāi raēšca xᵛarənasca ahmāi tanuuō druuatātəm ahmāi tanuuō vazduuarə ahmāi tanuuō vərəθrəm ahmāi īštīm pouruš-xᵛāθrą̇m ahmāi āsną̇mcit̰ frazaṇtīm ahmāi darəγą̇m darəγō-jītīm ahmāi vahištəm ahūm aṣ̌aoną̇m raocaŋhəm vīspō-xᵛāθrəm.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
hazaŋrəm baēṣ̌azaną̇m baēuuarə baēṣ̌azaną̇m. si bār
hazaŋrəm baēṣ̌azaną̇m baēuuarə baēṣ̌azaną̇m.
hazaŋrəm baēṣ̌azaną̇m baēuuarə baēṣ̌azaną̇m.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.
jasa-mē auuaŋhe mazda. si bār
jasa-mē auuaŋhe mazda.
jasa-mē auuaŋhe mazda.
amahe hutāštahe huraoδahe vərəθraγnahe ahuraδātahe vanaiṇtiiā̊sca uparatātō.


10.
rāmanasca xᵛāstrahe vaiiaoš uparō-kairiiehe taraδātō aniiāiš dāmą̇n;
aētat̰ tē vaiiō yat̰ tē asti spəṇtō-mainiiaom;
θβāṣ̌ahe xᵛaδātahe zruuānahe akaranahe zruuānahe darəγō-xᵛaδātahe.
aṣ̌əm vohū vahištəm astī;
uštā astī uštā ahmāi hiiat̰ aṣ̌āi vahištāi aṣ̌əm.


. . . . .


11.
aēuuō paṇtā̊ yō aṣ̌ahe vīspe aniiaēṣ̌ą̇m apaṇtą̇m aŋrahe mainiiə̄uš nasištą̇m daēną̇m daēuuaiiasnaną̇m parājītīm maš́iiāną̇m frākərəitīm.


. . .